SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ १६१६ शब्दरत्नमहोदधिः । [ भारद्वाजी-भा भारद्वाजी, भार्द्वाजी स्त्री. ( भारद्वाज + स्त्रियां ङीप् ) | भार्गभूमि (पुं.) आंगिरस भार्गवनो खेड पुत्र. એક જાતનો જંગલી કપાસ, ચકલી, અતિબલા वनस्पति. भार्गव पुं. ( भृगोरपत्यं तद्गोत्रापत्यं वा अण्) भृगु ऋषिनो वंशठ, परशुराम, शुद्धायार्य, शुक्रग्रह, धनुर्धर, હાથી, પૂર્વમાં આવેલો એક દેશ, મહાદેવ, દ્રુપદના નગરનો એક કુંભાર. भार्गवन न. ( भार्गाख्यं वनम् ) द्वारानुं खेड वन. भार्गवप्रिय पुं. ( भार्गवस्य प्रियः) डी... भारभृत् त्रि. (भारं बिर्भात, भृ+क्विप् तुक्) भार धारा ४२नार. (पुं.) विष्णु. भारमेय त्रि. ( भारमस्येदं शुभ्रा ढक् ) भरायोषा કરનાર સંબંધી. भारय पुं. ( भासा रयो वेगो यस्य) भेड भतनुं पक्षी. भारयष्टि स्त्री. (भारस्य वहनार्था यष्टिः भार उपाडवा माटेनी साडडी, आवड, खूंटी. भारव न. ( भारं वाति, वा+क) धनुषनी छोरी.. भारवाह, भारवाह, भारवाहक, भारसह, भारहर, भारहार, भारहारक, भारहारिन्, भारिक त्रि. भारं वहति, वह अण् / भारं वहति, वह् + ण्वि / वह् ण्वुल् / भारं सहते / भार + अच् / भारं हरति हृ अनुद्यमने अच् / ह + उद्यमने अण्/ ह + ण्वुल्/ ह + णिनि / भारं वहति, भार + ठक् / भारोऽस्त्यस्य वाहत्वेन इनि) भार वही भनार, भार उपाउनार, (डेसडारी) उद्यभ रहित, जोभे उठावनार. भारवि (पुं.) (रातार्जुनीयाव्य'ना उर्ता खेड महावि, तेोडरेस डाव्य- 'तावद् मा भारवेर्भाति यावन्माघस्य नोदयः । उदिते च पुनर्माघे भारवेर्भा रवेरिव' - उद्भटः । भारवृक्ष पुं. (भारीभूतो वृक्षः) खेड भतनुं सुगन्ध द्रव्य-अक्षी. भारशृङ्गः पुं. (भारभूते श्रृङ्गे यस्य) साजर भृग भारकान्त त्रि. (भारेण आकान्तः) भारथी हजायेस. भारक्रान्ता स्त्री. (भारेण आक्रान्ता) सत्तर अक्षरना यशवाजी रोड छन्६- 'भाराक्रान्ता मभनरसना गुरुः श्रुतिरसहयैः' छन्दो. म. । भारि पुं. (इभस्यारिः पृषो.) सिंह. भारिट पुं. ( भासा रेटति, रिट्+क) अणो राहतो. भारुण्ड (पुं.) खेड प्रहारनुं अस्थानिक लारंड पंजी. भारूप न. ( भा. रूपमस्य) विहात्मा ब्रह्म (पुं. भा रूपमस्य) खात्मा. भारोद्धरण, भारोद्वहन न. ( भारस्य उद्धरणम् / भारस्य उद्वहनम् ) (भार पाउवो ते, जोभे अंडवो ते.. भार्ग पुं. (भर्गस्य देशभेदस्य राजा अण्) भगहेशनो राभ, प्रतर्हननी पुत्र. Jain Education International भार्गवी स्त्री. (भृगुणा प्रोक्ता, अधीता ज्ञाता वा, भृगु+अण् + ङीप् वे प्रसिद्ध खेड विद्या, पार्वती, लक्ष्मी, घोज, पूंछडी.. भार्गायण पुं. (भर्गस्य गोत्रापत्यं भर्ग+फञ्) भर्जनो गोत्र. भार्गी स्त्री. (भार्गस्येयं, अण् + ङीप् ) लारंग वनस्पति. भार्ग्य पुं. ( भर्गस्य गोत्रापत्यं यञ्) ते नामनो खेड २४. भार्य्य त्रि. (भृ + ण्यत्) भरणपोषण ४२वा साय, पराश्रयी. भार्य्या स्त्री. ( भरणीया, भृ+ण्यत्+टाप्) विधिथी परशावेसी स्त्री, पत्नी, हरडोई स्त्री- 'सा भर्या या गृहे दक्षा सा भार्या या प्रियंवदा (प्रजावती) । सा भार्या या पतिप्राणा सा भार्या या पतिव्रता' - हितो० १ । भार्य्याट पुं. ( भार्य्यां तादृनमटति, अट् +अण् उप. સ.) જારકર્મ માટે પોતાની સ્ત્રીને બીજા પુરુષ પાસે મોકલનાર, પોતાની સ્ત્રીના વ્યભિચારથી જીવન ચલાવનાર. भार्य्याटिक पुं. ( भार्य्यया आटो गतिः प्रयोजनमस्य ठक् ) स्त्रीने वश थयेलो, खेड भतनुं हरा, खेड भुनि.. भारु पुं. ( भार्य्यं धार्य्यमृच्छति, ऋ + अण्) ते नाभे पर्वत (पुं. भार्य्यां परभार्य्यामृच्छति, ऋ + उण्) એક જાતનો મૃગ, ૫૨સ્ત્રી સાથે વ્યભિચાર કરનાર. भर्व्यावृक्ष पुं. (भार्य्येव प्रियत्वात् वृक्षो यस्य) पतंगर्नु 313. भर्योढ पुं. (ऊढा भार्य्या येन आहिता. वा परनिपातः) स्त्रीने परोस, के परशेस होय ते भार्योढं तमवज्ञाय भट्टि० ४।१५ । भार्याजित पुं. ( भार्यया जितः, जि+ क्तः) पत्नीथी प्रभावित, पत्नीनो छास. भाल न. ( भा+लच्) बाट- यद्धात्रा निजभालपट्टलिखितं स्तोकं महद् वा धनम्- भर्तृ० २।४९ । पाण, ते. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy