SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ १६१० शब्दरत्नमहोदधिः। [भल्लपुच्छी-भवाचल भल्लपुच्छी नी. (भल्लस्य पुच्छमिव पुष्पं यस्याः) | भवदा (स्री.) suति.स्वामीनी. अनुयर में मातृ. વનસ્પતિ ગોરક્ષ તંડુલા. भवदादि पुं. (भवत् आदिर्यस्य) नीय. 'व्या७२७' भल्लवि (पं.) तेनामे में वि. પ્રસિદ્ધ એક શબ્દગણ. भल्ला स्त्री. (भल्ल+अच् ङीष्भावे पक्षे टाप्) N७५.. भवदारु पुं. न. (भवप्रियं दारु) विहानु, . भल्लाक्ष पुं. (भल्लस्येवाक्षि यस्य अच् समा.) मे भवदीय त्रि. (भवतोऽयम् छस सित्वात् पदत्वे तस्य __तना. स. दः) आपनु, तमा, २॥५ना संबंधी, तमा२॥ संधी. भल्लाट पुं. (भल्ल इवाटति, अट्+अच्) शि६4% भवन न. (भू+आधारे ल्युट) घर, निवास्थान- अथवा રાજાનો પુત્ર, બ્રહ્મદત્તના વંશનો એક રાજા. भवनप्रत्ययात् प्रविष्टोऽस्मि-मृच्छ० ३। २३४८९. (न. भल्लात, पुं., न. भल्लातक भल्लातकी, भल्लिका | __ भू+भावे ल्युट) भाव, ४न्म, सत्ता- डोवाप[. भल्ली, स्त्री. (भल्लं भल्लालमिवातति स्पर्शिनं, भवननाथ, भवनपति पुं. (भवनस्य नाथः/भवनस्य अत्+ अच्/भल्लात+स्वार्थे क/भल्ली+स्वार्थे पतिः) घरनो मासि, राशि स्वामी, हैनमते मे क+टाप् हस्वः/भल्ल+अच् गौर. ङीष्) भीम हेवाति. નામનું ઝાડ. भवनाशन त्रि. (भवं संसारं जन्मादिकं वा नाशयति, भल्लातकतैल न. (भल्लातकस्य तैलम्) वैधप्रसिद्ध नश्+णिच्+ ल्यु) ४न्म : संसारनी नाश 5२ना२. ભીલામાનું તેલ. भवनाशिनी स्त्री. (भवं संसारं जन्मादिकं वा नाशयति भल्लातकलौह न. (भल्लातकेन पक्वं लौहम्) मादमा नश्+णिच्+ णिनि) सरयू नही, diu, भवनो नाश વગેરેમાં પકવેલ લોઢું. ७२नारी- भावना भवनाशिनी-सुभा० । भल्लातकविधान (न.) मे १२ लीलमान ने. | भवनीय त्रि. (भू+कर्मणि अनीयर) डोवा-थवा योग्य. સેવવાનો પ્રકાર. भवनोदर न. (भवनस्य उदरमिव) घ२नो मध्यप्रदेश, भल्लुक, भल्लूक पुं. (भल्ल+उक/भल्ल+ऊक) N७ - ઘરનો અંદરનો ભાગ. -दधति कुहरभाजामत्र भल्लकयूनाम्-उत्तर० २।२१। भवन्त पुं. (भवत्यत्र, भू+झच्) , समय. શ્યોનક વૃક્ષવિશેષ, એક જાતનું જલજંતુ. भवन्ति पुं. (भू+झिच्) वर्तमानणे. ४न्म वगैरे. भव पुं. (भवति अस्मात्, भू+अपादाने अप्) भाव, भवन्ती स्त्री. (भू+शतृ+स्त्रियां ङीप्) होती, थती, शिव- दक्षस्य कन्या भवपूर्वपत्नी-कुमा० २।२१।। गुसवती स्त्री. ॐ२. यो५३. मा. (पुं. भूयते, भू+भावे अप) ४न्म, उत्पत्ति- भवो हि भवभाज् त्रि. (भवं भजते, भज्+ण्वि) संसारी ®व, लोकाभ्युदयाय तादृशाम्-रघु० ३।१४। प्राप्ति.. प्रा . (पुं. भवति उत्पद्यतेऽस्मिन्, भू+आधारे अप) संसार | भवभावन पुं. (भवस्य भावनः) ४-मनु, ७४२५1, 6त्यत्तिनु, (न. भवति भूयते वा, भू+अच् अप् वा) ३५. २५. भवच्छिद् त्रि. (भवं छिनत्तीति क्विप्) Aieurs नान भवभूत (न.) ५२भेश्व२. अपन॥२, पुनर्जन्मने. रोना२- भवच्छिदस्त्र्ययम्ब- भवभूति पुं. (भवेन शिवेन भूतिरैश्वर्यादिकं यस्य, भव कणादपांशवः-का० १।। एव भूतिर्यस्य वा) मडावीररित, भालती माधव भवक त्रि. (भू+बुन्/पुं. भवतात् इति. भृ+वुन्) 64न ઉત્તરરામચરિત વગેરે નાટકના ગ્રંથોનો રચનારો તે થયેલ, જન્મેલ, આશીર્વાદ આપનાર પુરુષ. नाममा विभवभूतेः सम्बन्धात् भूधरभूरेष भारती भवकेतु (पुं.) मे 3तुविशेष. भाति । एतत्कृतकारुण्ये किमन्यथा रादिति ग्रावाभवघस्मर पं. (भवनस्य वनस्य घस्मरः) हावान. आर्यास० ३६। (पुं. भवस्य भूतिः) भावना विभूति. भवत् त्रि. (भाति विद्यते, भा+डवतु) ॥५- कथं भवान् । भवरुत् पुं. (भवे जन्मान्ते रोदित्यनेन, रुद्+क्विप्) मन्यते मालवि० १। -भवन्त एव जानन्ति रघूणां च प्रेत-428-महांने घरमांथा Stad u. उतुं कुलस्थितिम्-उत्तर० ५।२३। तभ(मान्यभi), (त्रि. भवति भू+शत) तुं, थ]- समतीतं भवं च भावि | भवाचल पुं. (भवस्य अचल:) मंह।यसनी पूर्वमा च-रघु० ८७८ । वर्तमान, पार्थ. આવેલ એક પર્વત-કૈલાસ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy