SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ भन्-भर शब्दरत्नमहोदधिः। १६०७ भन् (भ्वा. प. स. सेट-भनति) ५४, ५% १२वी. | भयङ्करी सी. (भयङ्कर +स्रियां जाति. ङीष्) भन्द् (भ्वा. आ. सक. अक. सेट-भन्दते) ५४, हीय. तिस्वामीनी भानुय२ . भात, मे. तनी भन्दिल त्रि. (भदि+इलच् इदित्वानुम्) Hila., शुभ. पक्षिी .. __ (पुं. भदि+इलच् नुम्) ५, ४, हूत. भयडिण्डिम पुं. (भयाय शत्रुभयजननाय डिण्डिमः) भन्द्रुक (पुं.) ते. ना. 2. हेशविशेष. २५.वाय. 'भपञ्जर न. (भानां पञ्जरमिव) नक्षत्र उस.. भयद, भयदातृ त्रि., भयदाय पु., भयदायक त्रि. भपति पुं. (भानां पतिः) नक्षत्रीनो स्वामी यन्द्र, | (भयं/ददाति, दा+ण्णुल् युक् च) भयं ददाति, રાશિઓના માલિક મંગળ વગેરે, કપૂર. दा+ क/भयं ददाति, दा+तृ/भयं दियते, दा+अञ्/ भमण्डल न. (भस्य राशेः मण्डलम्) २शिय:. भयं ददाति, दा+ण्वुल युक च) (मय सापनार, भम्भ पुं. (भमित्यव्यक्तशब्देन भाति, भा+क) मेड मयं.४२. __ तनी भाजी, उiस, धुमाउ.. भयद्रुत, भयभ्रष्ट त्रि. (भयेन द्रुतः/भयेन भ्रष्टः) भम्भरालिका, भम्भराली स्त्री. (भम्भराली+स्वार्थे भयथा नासी. गये... क+टाप् ह्रस्वः/भमित्यव्यक्तशब्दस्य भमरमालाति | भयनाशन पुं. (भयं नारायति, नाशि+ल्यु) विY, गृह्णाति, आ+ला+क गौरा. ङीष्) ममी, स... निव. भम्भासार पुं. (भम्भा+रु+अच्) यनो सका, | भयनाशिनी ली. (भयं रोगभयं नाशयति, मम२. (पुं.) ते. नामनी मगध देशनो २0%- | । नश्+णिच्+णिनि) त्रयमान वेत.. लिलिसा२. भयप्रस्ताव, भयहेतु पुं. (भयस्य प्रस्तावः/भयस्य हेतुः) भय न. (बिभेत्यस्मात्, भी+अपादाने अच्) (भयन | भय ७८२९. २९५- भोगे रोगमयं कुले च्युतिभयं पित्ते नृपालाद् भयब्राह्मण पुं. (भयेन ब्राह्मणः सम्पद्यते) भयथा पोते. भयम् -भर्तृ० ३।३३। -यदि स्मरमपास्य नास्ति બ્રાહ્મણ ન હોવા છતાં બ્રાહ્મણ છે એવું કહેનાર. मृत्योर्भयम् - वेणी. ३।४ । मय, बी, सं32- तावद् | भयभीत, भयातुर, भयैकप्रवण त्रि. (भयेन भीतः। भयस्य भेतव्यं यावद् भयमनागतम् । आगतं तु भयेन आतुरः/भये एकप्रवणः) भयथा त्रास. पामे.दा. भयं वीक्ष्य नरः कुर्याद् यथोचितम्- हितो० ११५७। | भयविधायिन् त्रि. (भयं विधत्ते, वि+धा+णिनि) भय નાટ્યકશાસ્ત્ર પ્રસિદ્ધ ભય સ્તાયી ભાવવાળો એક २नार, त्रास 64%वना२. २स. (पु.) नितिन तनामना५त्र. (न. भा+ भयविप्लुत त्रि. (भये विप्लुतः) भयभ बस. भावे अच्) मे तनी वित्तनी वृत्ति. भयव्यूह पुं. (भये सति व्यूहः) . तनी सेनानी भयकर, भयकृत, भयकारक त्रि. (भयं करोति, રચના, પડખેના રાજાના ભયથી કરવામાં આવતી कृ+अच्/भयं करोति, कृ+क्विप्+तुक् च/त्रि. भयं सैन्यस्यना. करोति, कृ+कत्तर्थे ण्वुल्) भय८२४, भय सत्यन भयसंहष्टरोमन् त्रि. (भयेन संहृष्टानि रोमाणि यस्य) इना२. ભયથી જેનાં રુવાંટાં ખડાં થઈ ગયેલ હોય તે. भयकृत्, भयनाशन, भयापह त्रि. (भयं कृन्तति, कृत् | भयस्थान न. (भयस्य स्थानम्) भयर्नु स्थान. छेदने+क्विप्, भयं नाशयति, नाशि+ल्यु/भयमपहन्ति | भयावह त्रि. (आवहति, आ+व+अच्, भयस्य आवहः) भय+अप+हन्+ड) भयनी नाश ४२ना२, ५२मेश्व२. ભયંકર, ભયને પ્રાપ્ત કરાવનાર, બીક પમાડનાર - भयङ्कर त्रि., भयानक (भयं करोति, कृ+खच्+मुम्/ स्वधर्मे निधनं श्रेयः परधमो भयावह:-भग० ३।३५। भी+आनक) विडम, भय , वि5२- किमतः | भयोपशम पुं. (भयस्य उपशमः) भयनी शन्ति, परं भयानकं स्यात्-उत्तर० २। (पुं.) ना23 प्रसिद्ध नित्मयता, नि.उ२५९. नव. २सो. पै.डी. भयान: नमन२२- भयानको | भव्य न. (भी+भावे यत् वेद ति.) भय, भीs. भयस्थायिभावः कालाधिदैवतः । स्त्री नीचप्रकृतिः । भर पुं., भरम त्रि. (भृ+अप्) 634, समूड- धत्ते भरं कृष्णो मतस्तत्त्वविशारदः -सा० द० ३. परि० । कसमपत्रफलावलीनाम -भामि० ११९४। . मे तनुं पक्षी, विश्वव-L. फलभरपरिणामश्यामजम्बू० उत्तर० २२० -भरव्यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy