SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ भङ्गान-भट्] शब्दरत्नमहोदधिः। १६०३ भङ्गान पुं. (भङ्गेण तरङ्गेण अनिति, अन्+अच्) में. | कञ्चिदपरम्-भर्तृ० ३।६४।-न कश्चित् वर्णानामपथमप જાતનું માછલું. कृष्टोऽपि भजते-शकुं० ५।१०। पास.न. २- भेजे भङ्गानी स्त्री. (भङ्गान+स्त्रियां जाति. ङीष्) मे. वतन. धर्ममनातुरः- रघु० १।२१ । अनुभव. ३२व., मनो२०४न भा७८0.. ४२ -अभितप्तमयोऽपि मार्दवं भजते कैव कथा भङ्गारी स्त्री. (भमित्यव्यक्तशब्द गिरति; गृ+ अण् गौरा. शरीरिषु-रघु० ८।४३। स्व.२. ४२वो, ५संह २ ङोष्) ममी, यामाया. -सन्तः परीक्ष्यान्यतरद् भजन्ते-मालवि० १।२।। भङ्गासन (पुं.) ते. नामे मे २0%1. भजक त्रि. (भज्+कर्तर्यर्थे ण्वुल) मा ४२८२, ९ भति, भङ्गी स्त्री., भङ्गिमन् पुं. (भ+इन् न्यङ्क्वादि. ४२नार, मनार, सेवनार, भोगवना२. कुत्वम्/ङीप् च/भङ्ग+बा. स्वार्थे इनिच्) wing, | भजत, भजमान त्रि. (भजति, भज+शत/भज+शानच) तूटj, जुटिसता, प्रामाBिisjविन्यास-भू.पु. - (भाग २, ९ २, ४तुं, सेव, भोगवतुं, भङ्ग्यन्तरेण कथनात्-काव्य-१०। -बहुङ्गिविशारदः- | सेव वगेरे, न्यायथा मावेश द्रव्य वगैरे. (पु.) दश० । स्थाय, त, भोई, मेह, मटार्नु, मोघ, सात्वत. २रानो से पत्र.. प्रवाई, २यना- दृगभृङ्गिभिः प्रथममथुरासंगमे चुम्बितोऽ- भजि, भजिन्, भजमान पुं. (भज-धातुनिर्देशे+ इन्/ स्मिउन्टः । मामास -यः पाञ्चजन्यप्रतिबिम्बभङ्ग्या भज+इन्) भज् धातु, सात्वत, २५% नो पुत्र.. वाराम्भसः फेनमिव व्यनक्ति-विक्रम० ११। भजेन्य त्रि. (भज्+बा. कणि एन्य) ४न ४२वा भङ्गिन त्रि. (भङ्ग+अस्त्यर्थे इनि) भगवान स्वभाववाणु, યોગ્ય, ભાગ કરવા યોગ્ય, સેવવા યોગ્ય. ___नाशवंत- तदपि तत्क्षणभङ्ग करोति चेत्-भर्तृ० २।९१ । भजेरथ (पुं.) ते नामे मेरा . भगिनी स्त्री. (भङ्गिन्+स्त्रियां ङोप) . .तनी भञ्ज् (दीप्ता, चु. उभ. सक, सेट इदित्-भञ्जर्यातવનસ્પતિ. ते) ही4j, .toj. (विभक्ता, रुधा० प०-भनक्ति भङ्गिल, भगील न. (भङ्ग+इलच्/भङ्गी लाति, ला+क) તોડવું, ફાડી નાંખવું, છિન્નભિન્ન કરવું, ટુકડે ટુકડા જ્ઞાનેન્દ્રિયમાં ન્યૂનતા. ४२१८ - भनज्मि सर्वमर्यादाः-भट्टि० ६।३८ । -धनुरभाजि भगुर त्रि. (भञ्+घुरच्) violl.४वाना स्वभावाj, यत् त्वया-रघु० ११७६।। नाशवन्त- आमरणान्ताः प्रणयाः कोपास्तत्क्षणभङ्गुराः- भञ्जक त्रि. (भञ्+ण्वुल्) भागना२, तो.3॥२, न॥२॥ हितो० १।१८८ । दुटिस- शशिमुखि ! तव भाति ७२ना२. भगुरभ्रूः-गीत० १० । 4.६. (पुं.) नहीीनोaituals. भजन न. (भ+भावे ल्युट) wing, its, न. भगुरा स्त्री. (भगुर+स्त्रियां टाप्) प्रियगु (sion ६२वी, &04j, मी हेतदितभयभञ्जनाय धान्य) मतिविजनी 3जी, भाग. यूनाम् -गीत० १०। भङ्गय न. (भङ्गानां भवनं क्षेत्रं यत) Hindi (त्पन्न भजनक पुं. (भनक्ति आमर्दयति, भ+ल्यु, संज्ञायां थ श: ते त२. (त्रि. भङ्गमर्हति भङ्ग+यत्) कन्) में तनो भोढानो रो, तुम होत. ५.४. ભાંગને લાયક. જાય અને હોઠ વાંકો વળી જાય તે. भचक्र न. (भानां नक्षत्राणां राशीनां वा चक्रम) नक्षत्र भञ्जनागिरि पुं. (भजनस्य गिरिः, किंशुलु दीर्घः) ते. ___, २शिय. નામે એક પર્વત. भज् (भागे, पृथक्करणे, सेवायां, भ्वा. उभ. सक. | भञ्जरु पुं. (भनक्ति, भ+बा. अरुप्रत्ययः) विमहिमा अनिट्-भजति +ते) मा ४२वा- भजेरन् पैतृकं 6. वृक्ष. रिक्थम्-मनु० ९।१०४। -न पुत्रैर्भजेत् सार्धम्-मनु० भजा स्री. (भनक्ति भयादिकं, भञ्+अच्+टाप्) २०९। - पैत्र्यं वा भजते शीलम् -मनु० १० ।५९। ___ मन हेवी. शुद्ध ४२, सेवा ४२वी- गायत्रीमग्नयेऽभजत्-ऐत० । भट (भृतौ, कर्ममूल्यग्रहणे च, भ्वा. पर. सक. सेट-भटति) ब्रा० । भागव. (चुरा. उभ. स. सेट-भाजयति- ___मा , म. ४२वानुं मूल्य वेबु, ५॥२ सेवा. (भाषणे, ते) संध, हे, आप. समपा २, ५डोय. २०७वी- भ्वा. पर. सक. सेट-भटति) मोस, माघ ४२. शिलातलं भेजे-का० १७९। मातर्लक्ष्मि ! भजस्व । (चु. प. स. सेट-भण्टयति) छेत२j, 60j. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy