SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ८८६ शब्दरत्नमहोदधिः। [जनेष्टा-जन्मशय्या .८८य. जनेष्टा स्त्री. (जनस्येष्टा) १६२, Sri दूसर्नु आ3, | जन्म न. (जायते इति जन्+मन्) ४न्म, उत्पत्ति - ___euvi, sadनी. 'वृद्धि' नामनी औषधि. आकरे पद्मरागाणां जन्म काचमणे: कत:-हि० प्र०४४, अनोदाहरण न. (जनैरुदाहियते उद्+आ+ह कर्मणि -सरलस्कन्धसंघट्टजन्मा दवाग्निः-मेघ० ५३। ल्युट्) यश.ीति, मान३. जन्मकील पुं. (जन्मनः कील इव रोधकत्वात्) विष्ण. जनौ त्रि. (जनानवति अव्+क्विप् ऊट वृद्धिः) मासान जन्मतिथि पुं., जन्मतिथी स्री. (जन्मनस्तिथिः) से - રક્ષણ કરનાર. - તિથિએ જન્મ થયો હોય તે તિથિ. जनौघ न. (जनानामोघम्) भासिनु, टाणु, ४नसमूड. जन्मद पुं. (जन्म ददाति दा+क) पिता, पा५. जन्तु पुं. (जायते उद्भवतीति जन्+तुन्) ननशा. जन्मदिन पुं. (जन्मनो दिनम्) न्मदिवस. -सुखाय uel -एकः प्रजायते जन्तुरेक एव प्रलीयते । __ तज्जन्मदिनं बभूव-किराता० ।। एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ।। - जन्मन् न. (जायते इति जन्+ भावे मनिन्) 6त्पत्ति, मनु० ४।२४० । सविधानाहोपथी. हेहाभिमानी ®q, જન્મ, આઘક્ષણ સંબંધ, યોનિદ્વારા ગભવાસમાંથી सोम. 0%नो ते. मनो मे. पुत्र.. (पुं. ब. व.) નીકળવું તે, અપૂર્વ દેહગ્રહણ, જ્યોતિષશાસ્ત્ર પ્રસિદ્ધ मनुष्य, भास. न्म नक्षत्र. जन्तुक पुं. (जन्तु+स्वार्थे क) ठंतु, प्रा. जन्मनक्षत्र न. (जन्मनो नक्षत्रम्) ४ नक्षत्रम ४न्म जन्तुकम्बू पुं. (जन्तुरूपः कम्बुः) . तk inj, થયો હોય તે નક્ષત્ર. કૃમિશખ. जन्मप पुं. (जन्मजन्मलग्नं पाति पा+क) 8न्म सनो जन्तुका स्त्री. (जन्तुभिः कायति प्रकाशते के+क+टाप्) स्वामी, ४न्मशिनो पति. दाज -जन्तुका जलजन्मा च तथा शावरकन्दकम् । जन्मपादप पुं. वंशावजी.. -वाभटः । भेडातनी , नामि. डी. जन्मप्रतिष्ठा स्त्री. न्मभूमि, भाता. जन्तुघ्न पुं. (जन्तून् कृमीन् हन्ति हन्+क) 40ो.. जन्मभ. न. (जन्मस्थं भम्) मनक्षत्र, जन्मसन, (न.) वावडिंग, SOL. (त्रि.) प्रासोनोना ४२॥२. न्मशशि. जन्तुघ्नी स्त्री., जन्तुनाशन न. (जन्तुघ्न+ङीप्/जन्तून् जन्मभवन न. प्रसूतिघर, ४न्मस्थान. कृमीन् नाशयति नश्+णिच्+ ल्यु) in alaगि. जन्मभाज पुं. (जन्म भजते) ४२, वित. प्र.. - दप पुं. (जन्तुप्रधानः पादपः) ओषा नामर्नु मोदन्तां जन्मभाजः सततम्-मृच्छ० १०६० ।। वृक्षा. जन्मभाषा स्त्री. (जन्मनः भाषा) भातमा, न्म जन्तुफल पुं. (जन्तवः फलेऽस्य) . सभयनी भाषा-यत्र स्त्रीणामपि किमपरं जन्मभाषावदेव. जन्तुमत् त्रि. (जन्तवः सन्त्यस्य मतुप्) ®asium, प्रत्यावासं विलसति वचः संस्कृतं प्राकृतं च . જંતુઓવાળું. विक्रम० १८।६। जन्तुमती स्त्री. (जन्तवः सन्त्यस्यां बाहुल्येन) पृथ्वी. जन्मभूमि स्त्री. (जन्मनो भूमिः) °न्म स्थ, हे स्थणे. जन्तुमारी स्त्री. (जन्तून् कृमीन् मारयति मृ+णिच् गौरा० જન્મ થયો હોય તે સ્થાન. __ङीष्) निम्बू.-35मारी व 5 वनस्पति. जन्ममास पुं. (जन्मनो मासः) भडिनमा ४-५. थयो जन्तुला स्त्री. (जन्तून् कीटान् लाति ला+क) सो डोय. ते मलिनो. 'नामर्नु घास.. जन्मराशि पुं. (जन्मनो राशिः) 8 राशिम. म. थयो जन्तुहन्त त्रि. (जन्तून् हन्ति हन्+तृच्+ ङीष्) *तुझान होय ते. शशि. नारा २८२, uel As. जन्मवत् त्रि. (जन्मन्+मतुप्) माणु. जन्तुहन्त्री स्त्री. (जन्तून् हन्ति हन्+तृच्+ ङीष्) वापछि जन्मवत्मन् न. (जन्मनः वर्त्म पन्थाः) योनि. નામની વનસ્પતિ. जन्मशय्या स्त्री. (जन्मनिमित्तं शय्या) प्रसव समये ठे जन्त्व त्रि. (जन्+कृत्यार्थे त्वन्) उत्पन थवा योग्य. शय्या पाथरे छ त, प्रसव. भाटेन. पथारी. जन्तुपाद' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy