SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ बाध्यमान—बालखिल्य] बाध्यमान त्रि. ( बाध् + यक् + कर्मणि शानच् ) पीडातुं विघ्न उरातुं, रोअतुं, खडावातुं विघ्न पुरातुं. बान्धकिनेय पुं. (बन्धक्या: अपत्यं ढक् इनङ् च) વ્યભિચારિણીનો પુત્ર, વર્ણસંકર. शब्दरत्नमहोदधिः । बान्धव पुं. (बन्धुरेव, बन्धु + स्वार्थे अण्) बन्धु २७६ જુઓ, પિતા અને માતાનો સંબંધી ભાઈ, મામો કે डाडी वगेरे - यस्यार्थास्तस्य बान्धवाः- हितो० १। - धनेभ्यः परो बान्धवो नास्ति लोके - सुभा० । दारिद्र्यात् पुरुषस्य बान्धवजनो वाक्ये न संतिष्ठतेमृच्छ० १।३६ । (त्रि. बन्धोरिदं बन्धु + अण्) बंधुनुं, બન્ધુ સંબંધી. बाभ्रवी स्त्री. (बभ्रोर्महादेवस्य पत्नी, बभ्रु+अण् + ङीष् ) हुर्गादेवी.. बाभ्रव्य (पुं.) ते नामनो से ऋषि बारकीर (पुं.) द्वारगाडी, ब्राह्मण, ू, आरति उतारेलो धोडी. बार्बीर पुं. (बार्बटी +रा+क) साई धातु, जांजानी गोटली, नवो अंडुर, वेश्यानी पुत्र. बार्ह त्रि., बाही स्त्री. (बर्ह + अण्) भोरनां चींछांनां ચંદ્રકોથી બનેલું. बार्हत न. ( बृहत्याः फलम्, प्लक्षा० अण्) बृetiलोरींगशीनुं इ. (त्रि. बृहत्यां भवः, बृहती + अञ्) બૃહતીમાં થનાર. बार्हदग्न पुं. (बृहदग्नेरपत्यं कण्वा, अण्) बृहन्नि નામના ઋષિનો પુત્ર. बार्हद्रथ, बार्हद्रथि पुं. (बृहद्रथस्यापत्यं शैषिकोऽण् इञ् वा) बृहद्रथ राभनो पुत्र, राभ ४रासंधनुं पितृपर5 नाम (त्रि. बृहद्रथस्येदं, बृहद्रथं + अण्) બૃહદ્રથનું, બૃહદ્રથ રાજા સંબંધી. बार्हस्पत पुं. (बृहस्पतेरिदम्, बृहस्पति + अण्) बृहस्पतिनुं, बृहस्पति संबंधी संवत्सर वगेरे. (त्रि. बृहस्पतिर्देवताऽस्य, अण्) बृहस्पति भेनो हेव छे તેવું હવિષ. बार्हस्पत्य त्रि. (बृहस्पतेरिदं स देवताऽस्य वा पत्यन्तत्वात् यक्) बृहस्पति साथै संबंधित बृहस्पतिनुं नास्ति भत- स्याद्वादवाद्यार्हतः स्याच्छून्यवादी तु सौगतः । नैयायिकस्त्वक्षपादो योग: सांख्यस्तु कापिलः ।। वैशेषिकः स्यादौलूक्यो बार्हस्पत्यस्तु नास्तिकः । चार्वाको लोकायतिकश्चैते षडपि तार्किकाः- हेमचन्द्रः | Jain Education International १५७९ बार्हिण त्रि. (बर्हिणो विकारः ताला अण) भोरनो विहार. बाल पुं. न. (बलति, बल्+ण) ते नामे खेड सुगन्ध द्रव्य, सुगन्धिवाणी-जस (पुं.) छोडरो-जाण बालेन स्थविरेण वा मनु० ८।७० । बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति - विक्रम० २।७। खे ४ रीते बालमन्दारवृक्षः - मेघ० ७५। मस्तना વાળ-કેશ, ઘોડાનું બચ્ચું, ઘોડાનું પૂંછડું, પાંચ વર્ષનો હાથી, હાથીનું પૂછડું, નાળિયેર, હરકોઈ પશુનું પૂંછડું, चंद्र - पुपोष वृद्धिं हरिदीधितेरनुप्रवेशादिव बालचन्द्रमाः - रघु० ३।२२। (त्रि. बालाति, बाल् + अच्) भूर्खखज्ञानी, छोड़रु. - बालादपि सुभाषितं ग्राह्यम्-मनु० २।२३९। सोण वर्षनी वय सुधीनुं -बाल आषोडशाद् वर्षात्-नारदः । बालक पुं. (बाल+स्वार्थे क) छोरो, वींटी डे खांगणीनुं आभूषण, देश, हाथीनुं पूंछडु, घोडानुं पूंछडु, सुगन्धीवाणी-जस. (न. बाल + संज्ञायां कन् ) સુગન્ધીવાળો-ખસ, પારિહાર્ય-હસ્તભૂષણ કડું, કંકણ वगेरे. बालकता स्त्री, बालकत्व न. ( बालकस्य भावः तल्+टाप्-त्व) जसपशु. बालकप्रिय त्रि. ( बालकः प्रियो यस्य) जाजड भेने પ્રિય હોય તે. बालकप्रिया स्त्री. (बालकं प्रीणाति, प्री+क+टाप्) ६न्हरवर, डे बालकुन्द न. ( बालं च तत् कुन्दं च ) यमेसीनी जीलेली नवी जी - अलके बालमुकुन्दानुविद्धम्मेघ० ६५ । बालकेशी स्त्री. ( बालकेश + स्त्रियां ङीप् ) खेड भतनुं घास. बालकृमि पुं. (बालानां कृमि:) देशनो डीडी-भू. बालक्रीडन, बालक्रीडनक न. ( बालः क्रीडत्यनेन, क्रीड् + करणे ल्युट् / क्रीड् + ल्युट्, स्वार्थे कप्) झोडी, २. (त्रि. बालः क्रीडत्यनेन, क्रीड्+ल्यु) सडने રમવાનું સાધન. बालखिल्य (पुं. बहु.) 'भाईडेयपुराश'भां वएर्शन रेसा अंगूठाना पर्व ठेवा साठ भर भुनिखो- बालखिल्यास्तु अङ्गुष्ठपरिमिताः षष्ठिसहस्रसंख्याकाः । प्रा. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy