SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ८८४ जनङ्गमी स्त्री. ( जनङ्गम + स्त्रियां जातित्वात् ङीष् ) यांडावा. जनचक्षुस् न. (जनस्य चक्षुरिव) सूर्य, खाऊडानुं झाड. जनजन्मादि पुं. (जनस्य जनिमतो जन्मनः आदिः) परमेश्वर. जनत् पुं. (जन्+भावे अति) ४न्म, पेहा थ. जनता स्त्री, जनत्व न (जनानां समूहः तल् जनस्य शब्दरत्नमहोदधिः । वा भावः तल्-त्व) भाएशसोनी समूह पश्यति स्म : जनता दिनात्यये पार्वणौ शशि- दिवाकराविव-रघु० ११।८२ मासाई, भाषासप. जनत्रा स्त्री. (जनान् त्रायते त्रै+क टाप्) छत्र, छत्री.. जनदेव पुं. ( जनो देव इव) शुभ, हेव ठेवो भाएास.. जनद्वत् पुं. (जनत् जननमस्त्यस्य मतुप् मस्य वः) अग्नि जनधा पुं. (जनं दधाति धा + क्विप्) पेटमा रहेसो જઠરાગ્નિ જે જીવોનો પોષક છે, જઠરાગ્નિ, जनन न. (जन् + भावकरणादौ ल्युट् ) उत्पन्न थ, ४न्भवुं - पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम् - शङ्करा०, - यावज्जननं तावन्मरणम् - मोह० १३. । प्रगट थयुं, उत्पन्न ४२, वंश, ४न्म, भवन- यदैव पूर्वे जनने शरीरं सा दक्षरोषात् सुदतीं ससर्ज - कु० ११५३ । उत्पन्न ४२नार. (पुं.) परमेश्वर. (त्रि. जन् + कर्त्तरि ल्यु) उत्पन्न ४२नार, पेहा ४२नार - अनन्यशोभाजननाद् बभूव साधारणो भूषण भूष्यभावःकु० १।४२ । जननाथ पुं. (जनानां नाथः ) २.४. जननाशौच न. ( जनननिमित्तमशौचम् ) ४न्म निमित्त સૂતક, પ્રસવને લઈ થયેલ અપવિત્રતા. जननि स्त्री. (जन्+अनि) ४न्भवु, पेहा थवुं, खेड જાતનું પદ્માવતી નામે સુગંધી દ્રવ્ય. जननी स्त्री. ( जनयीति जन्+ णिच् +अनि+ ङीष्) भाता, - निरतिशयं गरिमाणं तेन जनन्याः स्मरन्ति विद्वांसः -पञ्च० १।३६। भा, घ्या, खेड भतनुं पहूमावती નામે સુગંધી દ્રવ્ય, એક જાતનું પક્ષી-વાગોલ, यामायीडियुं, उडु, मठ असतो, उत्पन्न अरनारी સ્ત્રી, મોગરાનાં ફૂલનો વેલો, જટામાંસી નામે વનસ્પતિ. जनपति पुं. (जनानां पतिः) सोडोनो भुजी, अग्रशी जनपद पुं. (जना: पद्यन्ते गच्छन्ति यत्र पद्+घञ्) हेश. -त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । Jain Education International [जनङ्गमी-जनश्रुत ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ।। - चाणक्यशतके ३१ । जनपदिन् पुं. (जनपदाः सन्त्यस्य स्वत्वेन इनि) देशनो स्वाभी. जनपदकल्याणिका स्त्री. (जै. प्रा. को.) यडवतनी ए.. जनप्रवाद पुं. ( जनेषु प्रवादः) सोडापवाह - जनप्रवादान् सुबहून् शृण्वन्नपि नराधिपः - महा० २।७२ । १६ । निंधा, निंद्यपशु. जनप्रिय पुं. (जनस्य जनानां वा प्रियः) सरगवानुं आउ, घाशा-थमीर, नारंगीनुं आउं, जीशा घ (त्रि.) सोऽप्रिय. 2 जनभक्ष पुं. (जनानां भक्षः) भाषासोनो जोराड. जनमेजय पुं. (जनमेजयति एज् - णिच् खश्) परीक्षित રાજાનો તે નામનો પુત્ર, કુરુ નામના રાજાનો પુત્ર, પુરુ રાજાનો પુત્ર. जनयत् त्रि. (जन्+शतृ) उत्पन्न ४२तु, ४न्म खायतुं . जनयति स्त्री. (जन्+ णिच् + भावे अति) उत्पन्न २, येहा हरवु. जनयितृ त्रि. (जन्+ णिच् + तृच्) पेहा ४२नार, उत्पन्न ४२नार, उत्पा६४. (पुं.) पिता, आप. जनयित्री स्त्री. ( जनयितृ + ङीष्) भाता, भा- जनयित्री - मलंचक्रे यः प्रश्रय इव श्रियम् - रघु० १०।७० । जनयिष्णु त्रि. (जन् + इष्णुच् ) पेहा ४२, उत्पन्न अस्तु, પેદા કરવાના સ્વભાવવાળું. जनरव पुं. (जनस्य रवः) बोडअपवाह, निहातथाप्युच्चैर्धाम्नां हरति महिमानं जनरवः - लक्ष्मणसेनः । जनराज्, जनराज पुं. ( जनेषु राजते राज्+क्विप्) २८.भ. जनलोक पुं. मृत्युसोड, सात सोऽमांनी ते नामनो खेड सोड- क्षणार्धेन विमानं तज्जनलोकं निनाय तान्स्कान्दे काशीखण्डे । जनवल्लभ पुं. (जनस्य वल्लभः) श्वेतरोहितनुं आउ. (त्रि.) भाएशसोमां प्रिय, माशसोने वहासुं. जनवाद पुं. (जनस्य वादः) सोअपवाह - मोघस्त्वयि जनवादो यदोषधिप्रस्थदुहितेति - आर्यास० ४१९ । जनश्रुत पुं. ( जनेषु श्रुतः) ते नामनो भेड M. (त्रि.) માણસોમાં પ્રસિદ્ધ, લોક વિખ્યાત. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy