SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ १५७६ बहुवल्क पुं. (बहूनि वल्कानि यस्य) यारोजीनुं आउ ''प्रियास' दुख.. शब्दरत्नमहोदधिः । बहुवल्ली (स्त्री.) डोडी नाभे क्षुप वनस्पति, बहुवार, बहुवारक पुं. (बहूनि वारयति, बहु + वृ + णिच् + अण् / बहूनि रूक्षादीनि वारयति, बहु + वृ + णिच् + ण्वुल्) श्लेष्मात वृक्ष. बहुवारम्, बहुशस अव्य. (बहुः वारः यस्मिन् कर्मणि/ बहु + शस्) एीवार - गुणकृत्ये बहुशो नियोजिताकुमा० । जहुवार- चपला दृष्टिं स्पृशसि बहुशो वेपथुमतीम् - श० १।२४ । साधारणतः, सामान्यतः बहुविध त्रि. (बहवः विधाः यस्य) जडु प्रहारनुं, अनेक प्रकार -एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे भग० ४।३२। बहुविस्तीर्ण त्रि. (बहु विस्तीर्णं यस्मिन्) धनुं विस्तारवार्जु अत्यन्त विशाल. बहुविस्तीर्णा स्त्री. (बहु यथा स्यात्तथा विस्तीर्णा) वृक्ष. बहुबीज (पुं. त्रि.) न ( बहूनि बीजानि यस्मिन्) भतना बींधुनुं झाड. (त्रि.) घएां जीवाणुं. सीताइज. बहुवीर्य पुं. त्रि. (बहु वीर्य्यं तेजो यस्य) जानु आउ भरवो, तांदृनभनुं शार्ड, शीमजानुं आउ (त्रि.) धशुं पराडभी. खिला खेड (न.) बहुवीर्य्या स्त्री. (बहु वीर्यं यस्याः) यांजली.. बहुव्रीहि (पुं. त्रि.) व्यारा प्रसिद्ध छ समास पैडी ते नामनो खेड समास. (त्रि. बहवो व्रीहयो यस्य) पुष्ण धान्यवाणुं, घाशी अंगरवाणुं- 'तत्पुरुष ! कर्मधारय येनाहं स्यां बहुब्रीहिः' उद्भटः । बहुशत्रु पुं. ( बहवः शत्रवो यस्य) यस्सो (त्रि. ) घटा शत्रुभोवाणुं- बहुशत्रुः पटोले स्यात् धनहानिस्तु मूलके - तिथितत्त्वे । बहुशल्य पुं. (बहु शल्यं यस्य) राता जेरनुं झाड. (त्रि. बहूनि शल्यानि यस्य ) अने जीसावा. बहुशाख त्रि. पुं. (बह्वयः शाखा: यस्य) घशी शाखाखवा. (पुं.) निवडंग. बहुशाल पुं. (बहुभिः शालते, शाल्+अच्) थोरनुं Jain Education International 313. बहुशिख त्रि. ( बह्वयः शिखा यस्य ) घशी शिजाखोवाणुं. बहुशिखा स्त्री. ( बह्वी शिखा यस्य ) ४सपीयर. [बहुवल्क- -बह्वपत्य बहुशिरस् पुं. ( बहूनि शिरांसि यस्याम्) विष्णु (त्रि.) ઘણાં માથાવાળું. बहुश्रवा स्त्री. (बहु यथा स्यात्तथा श्रवति, श्रु+अच्+टाप्) सल्लकी नामनुं वृक्ष. बहुशृङ्ग पुं. त्रि. ( बहूनि शृङ्गाणि यस्य) विष्णु'चत्वारिशृङ्गाः त्रयो अस्य पादाः श्रुतिः । (त्रि.) ઘણાં શીંગડાંવાળું, ઘણા શિખરોવાળું. बहुश्रुत त्रि. ( श्रु+भावे क्त, बहु श्रुतं येन) ने वार શાસ્ત્રશ્રવણ જેણે કરેલ હોય તે વિદ્વાન. बहुश्रेयस् त्रि. (बहु श्रेयो यस्य) ने स्याशवाणुं. बहुश्रेयसी त्रि. ( बह्वयः श्रेयस्यः यस्य) अने આબાદીવાળું, કલ્યાણકારી લક્ષ્મીવાળું. बहुसन्तति त्रि. (बहुः सन्ततिविस्तारो ऽस्य ) धाएगा जहोना विस्तारवाणुं. (त्रि. बहुः सन्ततिर्यस्य) घशां संतानवाणुं, अने संततिवाणु (पुं.) भेड भतनो वांस.. बहुसम्पुट पुं. (बहुः सम्पुटो यस्य) विष्णु हुन्छ भूण. बहुसार पुं. (बहुः सारो यस्य) जेरनुं आउ (त्रि.) ઘણા સારવાળું, અનેક સારવાળું. बहुसुत त्रि. ( बहवः सुता यस्य) जडु पुत्र-पुत्रीयोवामुं. बहुसुता स्त्री. (बहवः सुता इव मूलान्यस्याः) शतभूजी નામની વનસ્પતિ. बहुसू स्त्री. (बहून् सूते, सू+क्विप्) जडु भएानारी स्त्री, भूंडएगी, डुम्री.. बहुसूति स्त्री. (बहुः सूतिः प्रसवो यस्याः ) धशीवार વિયાયેલી ગાય, ઘણીવાર જણનારી સ્ત્રી. बहुत्र त्रि. (बहु यथा स्यात्तथा स्रवति स्रु+अच्) અનેક પ્રકારે ઝરનાર, અત્યન્ત સવનાર. बहुस्वन त्रि. (बहुः प्रचण्डः स्वनः शब्दो यस्य) ए शब्दवाणुं, भोटा अवावा. (पुं. बहुः स्वनो यस्य) धुवड. बहुस्वनी स्त्री. (बहुस्वन + स्त्रियां जाति ङीष्) धुवडी. बहूदक पुं. ( बहूनि उदकानि शौचाङ्गतया यस्य) खेड भतनो संन्यासी (न. बहु च तदुदकं च) धाशुं पाएगी. बहेडक (पुं.) जहेनुं उ. बहल (भ्वा. आ. स. सेट्-बहलते) मुख्य थवु, हार भार, वध अवो, हेवु, खापवु जोसवु, उहे. बह्वपत्य पुं. (बहूनि अपत्यानि यस्य) लूंड, ६२. ( त्रि. ) घएां छोडरांवामुं. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy