SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ १५७४ शब्दरत्नमहोदधिः। [बहुपत्री-बहुमूर्द्धन् बहुपत्री स्त्री. (बहुपत्र+गौरा. ङीष्) तुणसी, दम, भाया-उियुं, पुसी.-50531, नानी ॥२८, भोय લિંગિની વનસ્પતિ, બૃહતી-ભોરીંગણી એક જાતની | આંબલી, આંબલી, મૃગેવાંરુ-એક જાતની કાકડી. કુંવાર-ઘીકુંવાર, ગોરક્ષદુગ્ધા વનસ્પતિ. बहुफलिका स्त्री. (बहुफल+संज्ञायां कन्+टा इत्वम्) बहुपर्ण पुं. (बहूनि पर्णान्यस्य) सातपुडान 3. (त्रि. । એક જાતની બોરડી. बहूनि पर्णानि यस्य) घi visiवाj. बहुफेन त्रि. (बहु फेनं यस्मिन्) घi nauj. बहुपर्णिका स्त्री. (बहूनि पर्णानि यस्याः कप टाप् अत | बहुफेना स्री. (बहु फेना यस्मिन्) मे. तनुं वृक्षइत्वम्) ४२31. वनस्पति. सातला । बहुपर्णी स्त्री. (बहुपर्ण+गौरा. ङीष्) मेथी. बहुबल पुं. (बहु बलं अस्य) सिंड. (त्रि. बहु बलं बहुपाद्, बहुपाद पुं. (बहवः पादाः यस्य वा अन्त्यलोपः। यस्य) घ मणवाणु, अतिशय सव२. बहवः पादाः यस्य) 4उनु 3- वटो रक्तफल: बहुबली स्त्री. (बहुबल+स्त्रियां जाति. ङीष्) सिंड.. शृङ्गी न्यग्रोधः स्कन्धजो ध्रुवः । क्षीरी वैश्रवणो बहुबल्ली (स्त्री.) डी.डीन 3. वासो बहुपादो वनस्पतिः-भावप्र० । (त्रि.) घu बहुबीज पुं. त्रि. न. (बहूनि बीजानि यस्य) . પગવાળું, ઘણાં મૂળિયાવાળું. જાતના લીંબડાનું ઝાડ. (ત્રિ.) ઘણાં બીવાળું, પુષ્કળ बहुपुत्र पुं. (बहवः पुत्रा इव पर्णान्यस्य) सातपुडानु पीयुत. (न.) सीता. 3. (त्रि. बहवः पुत्रा यस्य) घर छो२iuj. बहुभाग्य त्रि. (बहु भाग्यं यस्य) सा२। नसीलवा. बहुपुत्री स्त्री. (बहवः पुत्रा इव मूलान्यस्य ङीप्) शतमूना बहुभुज त्रि. (बहु भुनक्ति, भुज्+क्विप्) घj. माना२. ' નામની વનસ્પતિ. बहुपुत्रिका स्त्री. (बहुपुत्तिया, जै. प्रा.) पू[भद्र यक्षेन्द्रनी बहुमञ्जरी स्त्री. (बह्वय मञ्जर्यः यस्याः) तुलसी.. बहुमत, बहुमति त्रि. (बहुभिर्मतम्/बहूनां मतिर्मानं अयमडिवी, सौधर्म हेवनानी मेहेवी.. बहुपुष्प पुं. त्रि. (बहूनि पुष्पाण्यस्य) सार्नु, उ, ___यत्र) घमे भानेj, अतिशय मान्य.. ઘણાં ફૂલોવાળું. बहुमल न. (बहुः मलों यत्र) सासु-त नमानी से बहुपुष्पिका स्त्री. (बहुपुष्प+संज्ञायां कन्+टाप् अत धातु, (त्रि. बहुः मलो यस्मिन्) घu भेसवाणु, __इत्वम्) पावन वृक्ष- धातकी । અતિશય મેલું. बहुप्रज पुं. (बढ्यः प्रजाः यस्य) (मूंउ-४२, ९४ | बहुमार्ग न. त्रि. (बहवः मार्गाः यस्मिन्/बहवः मार्गाः घास. (त्रि.) प्रवाणु, घर छोsiauj.. ___यस्य) यौटुं, यो.. (त्रि.) भने.. भाofauj, ५९॥ बहुप्रतिज्ञ त्रि. (बह्वयः प्रतिज्ञाः यस्मिन्) घरी रस्तावuj.. प्रतिशमोवाj- बहुप्रतिज्ञं यत् कार्य व्यवहारेषु । बहुमान पुं. (बहु मानं येषां ते) बहु सन्मान मगर निश्चितम्-कात्यायनः । अर्थात्-अनेकपदसंकीर्ण माहर, युं भूत्यांन- पुरुषबहुमानो विगलितःपूर्वपक्षो युगपन्न सिद्ध्यतीति तस्यार्थः-मिताक्षरा । । भतृ० ३।९। -वर्तमानकवेः कालिदासस्य क्रियायां ઘણી ઉક્તિઓ અને વાક્યોવાળું. कथं परिषदो बहुमानः-मालवि० १।। बहप्रद त्रि. (बहूनि प्रददाति, प्र+दा+क) घj ४ | बहुमूर्ति स्त्री. त्रि. (बह्वी मूर्तिर्यस्याः/बह्वयः मूर्तयः આપનાર, ઉદાર સખાવતવાળું. यस्य) ४. ५.स. (त्रि.) भने भूति-20.50२ वाणुबहप्रवाह त्रि. (बहवः प्रवाहाः यस्य) घए। प्रवाहीवाणं. । अनेक मूर्तिरव्यक्तः शतमूर्तिः सनातनः-महा० बहुप्रसू स्त्री. (बहून् प्रसूते, बहु+प्र+सू+क्विप्) १३।१४९।९०। हा स्व३५वाj. છોકરાંવાળી સ્ત્રી, બહુ સંતતિવાળી બૈરી. बहुमूत्रता स्री., बहुमूत्रत्व न. (बहुमूत्रस्य भावः बहुफल पुं. त्रि. (बहूनि फलानि यस्य) जर्नु , तल्+टाप्-त्व) ठेथी एवार पेशाले. ४ ५3 छ ४३१, वित-वि.se. (त्रि.) घi muj. ते. 2.5 रोग, मधुमेडनो रोना. बहुफला, बहुफली स्त्री. (बहूनि फलानि यस्याः। बहुमूर्द्धन् पुं. (बहवः मूर्धानो यस्य) वि], विराट बहुफल+स्त्रियां ङीष्) भाष५४-२५.७८, क्षवि., पुरुष. (त्रि.) अ.ने. मस्तवाj. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy