SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ १५७२ शब्दरत्नमहोदधिः। [बहल-बहुगुडा बहल त्रि. (बहि+कलच् इदित्वान्नुम् नलोपश्च) पुष्ट, ત્રણથી આરંભી અનેક સંખ્યાવાળું કંઈક, લગભગ, घ, गाई, महान, भभूत, सघन, 38ो२, ६८, (पुं. प्राय: मावि वाथी: ? -किं बहुना वक्तव्येन ? बहि+कलच् इदित्वानुम् नपोलपश्च) मोजाना uiन. ३६२ ७२वी, डुमनाथी. -53j - त्वत्संभावितमें रोग, शेवडीन२स, शेस...... मात्मानं बहु मन्यामहे वयम्-कुमा० ६।२०। - य बहलगन्ध पुं. (बहलो गन्धो यस्य) मे 4.5२k यातेरिव शर्मिष्ठा भतुर्बहुमता भव-शकुं० ४।६। यंहन. बहुक पुं. (बहु+संज्ञायां कन्) ४२यता, सूर्य, 20.53k बहिरङ्गः न. (बहिः प्रकृतेर्बाह्यमङ्गं यस्य) व्या४२१५ औ3, आत्यूड ५l. (त्रि.) ५uel माटे मोहना२. પ્રસિદ્ધ પ્રત્યય વગેરે નિમિત્તક પ્રકૃતિના અવયવ વગેરેનું बहुकण्टक पुं. (बहूनि कण्टकानि यस्य) ®u olu, आर्य. घोजी पाउण, घमास.. (त्रि. बहूनि कण्टकानि यस्य) बहिरिन्द्रिय न. (बहिर्देहाद् बाह्यस्य पदार्थस्य ग्राहक- घl sieland. मिन्द्रियम्) श०६ वगेरे पाविषयोन अड२नारी. बहुकण्टका स्त्री. (बहूनि कण्टकानि यस्याः) अग्निदमनी શ્રોત્ર વગેરે ઇન્દ્રિય. નામની ઔષધિ. बहिर्गत त्रि. (बहिः गतः) महा२ गयेस..। बहुकण्टा स्त्री. (बहवः कण्टा: कण्टकाः यस्याः) बहिर्गमन न. (बहिः गमनम्) बडा२ ४ ते. मोश. बहिर्द्धार न. (बहिस्थं द्वारम्) पारी ४२वाठो - बहुकन्द पुं. (बहवः कन्दाः यस्य) सू२९.. बहिर्गच्छ । बहुकन्दा स्त्री. (बहवः कन्दाः यस्याः) 3050. बहिर्भवन न. (बहिर्+भू+भावे ल्युट) पडा२. थj - बहुकर त्रि. (बहुकरोति भुवं संमाष्टि, बहु+कृ+ट) डो. समा- ये.. वगैरे साई ४२॥२. (त्रि. बहूनि कार्याणि बहिर्भूत त्रि. (बहि:भू+क्त) ना२. थयेट. करोति, कृ+अच्) घrjst. ४२॥२. -निहन्ता वैर बहिमुख त्रि. (बहिर्बाह्यविषये मुखं प्रवणता यस्य० काराणां सतां बहुकरः सदा । पारश्वधिकरामस्य બાહ્ય વિષયોમાં આસક્ત મનવાળું વિષયાસક્ત, शक्तरन्तकरो रणे-भट्टि० ५७८। सातशयम આત્મસ્વરૂપથી વિમુખ. ४२॥२. (पुं. बहु करोति, कृ+अच्) 2. बहिश्चर पुं. (बहिश्चरतीति, चर्+ट) ४२यदा (त्रि. बहुकरी स्त्री. (बहुकर+स्त्रियां जाति. ङीष्) 61231, बहिश्चरतीति, चर्+ट) बा२ ३२नार • बहिश्चराः Aiael.. (स्त्री. बहु+कृ+करणे अप+ङीष्) साव२७. प्राणा:-दशकु० । बहुकर्णिका स्त्री. (बहवः कर्णा इव पर्णान्यस्याः कप्+टाप् बहिष्करण न., बहिष्कार पुं. (बहिस्+कृ+ल्युट्/ ___ अत इत्वम्) वनस्पति ४२51नी.. बहिस्+कृ+घञ्) ना२ &in staj, Mष्टिार बहुकुसुमित त्रि. (बहूनि कुसुमानि संजातानि यस्य २वी, अना६२ ४२वी. बहिष्कृत त्रि. (बहिस्+कृ+क्त) ना२. in. tढेस, ___ इतच्) घi सवाणु, वृक्ष. वगेरे. बहुकूर्च पुं. (बहूनि कूर्चान्यस्य) नागिये२. અનાદર કરેલ. बहिस् अव्य. (बह+इसुन्, बवयोरभेदात्) ५२माथी बहुगन्ध पुं. (बहुर्गन्धो यस्मिन्) , (न.) त४, (५. न. साथे. -निवसन्नावसर्थे पुराद् बहिः- रघु० हास्यान. बहुगन्धदा स्री. (बहुर्गन्धं ददाति, दा+क+टाप्) भू८।१५। बहैडक पुं. (बह + अच्, बहः एडक इव बृहत् काण्डो विशेष, स्तूरी.. यस्य) बानु उ. बहुगन्धा स्त्री. (बहुर्गन्धो यस्याम्) यंानी जी, पाणी बह्यान्त (अव्य.) पानी मेथी. -अन्तर्बहिः पुरत दूध, ४७. ___ एव विवर्तमानात्-मा० ११४०। बहुगवाञ्च् त्रि. (बहुगा बहु निन्दिता वाक् यस्य) बहु त्रि. (बंह+कु नलोपः) घj, पडु- तस्मिन् बहु ઘણી જ નિંદવા યોગ્ય વાણીવાળું, ઘણું અસભ્ય पोसनार. एतदपि -शकुं० ४। -बहु प्रष्टव्यमत्र-मुद्रा० ३। - अल्पस्य हेतोर्बह हातुमिच्छन्- रघु० २१४७। ५ | बहुगुडा स्त्री. (बहुः गुडः यस्याम्) मे तन वनस्पति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy