SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ १५६८ बल् (भ्वा. प. अ. सेट्-बलति) श्वास सेवो, छव, धान्यनी संग्रह ५२वी. (भ्वा. उभ. स सेट्-बलतिते) हेतुं, खापवु, वध ४२वो, नि३५ ४, समभव, हार भारवु. (चु. आ. स. सेट्-बालयते) निश्श वु, समभववु, भरा-पोषण खु. बल न. ( बलते विपक्षान् हन्ति, बल् + अच्) सैन्य अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्-भग० १|१०| भवेदभीष्ममद्रोणं धृतराष्ट्रबलं कथम् - वेणी० ३ । २४ । (न. बल्+अच्) हेडनुं सामर्थ्य, बाहुबलेन जितः, वीर्यबलेन वगैरे, बलात् जणपूर्व जण-भेर. स्थूलप गंध रस, ३५, वीर्य, छेड, पहलव, डूंपण, सोडी. (पुं. बलते निरूपयति स्वेष्टमिति, बल्+अच्) अगडी, जगदेव, वरुण वृक्ष, ते नाभे खेड हैत्य, भेघ. (त्रि. बल + अस्त्यर्थे अच्) जणवान, भैरावर, भजूत. बलक्ष पुं. (बलं क्षायत्यस्मात् क्ष्यै+क) धोणो रंग - शब्दरत्नमहोदधिः । द्विरददन्तवलक्षमलक्ष्यत स्फुरितभृङ्गमृगच्छवि केतकम् - शिशु० ६ । ३४ । चंद्र यथानत्यर्जुनाब्जजन्मसदृक्षाङ्को बलक्षगुः - काव्या० १।४६ | (त्रि बलक्ष + अस्त्यर्थे अच्) धोना रंगनुं, धोजु. बलज न. ( बलात् जायते, जन्+ड) जेतर, शडेरनी हरवाभे युद्ध, धान्य -त्वं समीरण इव प्रतीक्षितः कर्षकेण बलजान् पुपूषता - शिशु० १४।७। (त्रि. बलाज्जायते, जन्+ड) जजथी उत्पन्न थनार, भेरथी हा धनार बलजननी स्त्री. (बलस्य जननी) जसहेवनी भातारोहिली. बलजा स्त्री. (बलात् बलकृतसाहसयुद्धादिकात् जायते, जन्+ड + टाप् ) श्रेष्ठ स्त्री. दुर्ध. बलज्ञ त्रि. (बलण्ण, जै. प्रा. ) पोतानी शक्ति भगनार. बलती (स्त्री.) महेस उपरनी मंडविडा-नानी जंगली. बलद पुं. (बलं ददाति दा+क) व वृक्ष, पोष्टिङ डियाना साधन ३५ खेड अग्नि (त्रि.) जण खापनार पौष्टिऽ- अन्येद्युः प्रणयक्रीडाव्याजाच्च मम सूत्रकम् । गलेऽबध्नादहं दान्तस्तत्क्षणं बलदोऽभवम् - कथासरित्० ३७ ।१५३ । बलदा स्त्री. (बलद् + स्त्रियां टाप्) संघ नामनी वनस्पति. बलदीनता स्त्री. (बलेन दीनता) सानि बलदेव पुं. (बलेन दीव्यति, दिव्+अच्) जसराम, वायु. Jain Education International [बल्-बलवत् बलदेवा स्त्री. (बलदेव + स्त्रियां टाप्) त्रायमाणा औषधि. बलद्विष्, बलनिषूदन, बलभिद्, बलरिपु, बलवृत्रनिषूदन, बलवृत्रहन्, बलशत्रु, बलसूदन, बलहन्, बलाराति पुं. (बलं बलासुरं द्वेष्टि, द्विष् + क्विप् / बलं निषूदयति, बल+नि+सूद् + ल्युट् / बलं भिनत्ति, बल+भिद् + क्विप्/ बलस्य तन्नामासुरस्य रिपुः / बल + वृत्र+नि+ षुद् + ल्यु/ बल+वृत्र+हन् + क्विप् / बलस्य शत्रुः / बलं तन्नामकमसुरं सूदयति सूद् + ल्यु/ बलं तन्नामकमसुरं बलं वा हन्ति, हन्+टक् / बलस्य तन्नामासुरस्य अरातिः) इन्द्र - बलनिषूदनमर्थपतिं च तम् - रघु० ९।३। बलनिग्रह पुं. (बलस्य निग्रहः) जजनुं खोछाप, કમજો૨૫ણું. प्रसू स्त्री. (प्रसूते इति प्रसूः, बलस्य प्रसूः) जगहेवनी માતા રોહિણી. बलभक्त पुं. (बलभत्त, जै.प्रा.) हेवने भाटे लोंननुं जसिहान. बलभद्र पुं. (बलं भद्रं श्रेष्ठमस्य यद्वा बला + अस्त्यर्थे अच् बलो बलवानपि भद्रः सौम्यः) जणवान मनुष्य जणराम, रोज ४नावर, शेषनाग, बोधरनुं आउ. बलभद्रा, बलभद्रिका स्त्री. (बलेषु भद्रा / बलभद्रा + स्वार्थे क+टाप् अत इत्वम्) त्रायमाणा औषधि, खेड જાતની કુંવાર. बलभिद् त्रि. (बलं भिनत्ति, भिद् + क्विप्) सैन्यमां ફાટફૂટ કરનાર, સૈન્યમાં ભંગાણ પાડનાર. बलराम, बलभद्र, बलल, बलहन्, बलिन्) बलेन रमते, रम्+ संज्ञायां कर्त्तरि घञ् / बलं भद्रं श्रेष्ठमस्य यद्वा बल + अस्त्यर्थे अच् बलो बलवानपि भद्रः सौम्यः / बलं लाति, ला+क, बल्+कलच् वा / बलनामानमसुरं बलं वा हन्ति, हन्+टक्/ बलं + अस्त्यर्थे इनि) जणहेव, जणराम. बलवत् त्रि. (बल+अस्त्यर्थे मतुप् मस्य वः) जणवान - विधिरहो ! बलवानिति मे मतिः भतृ० २ ।९१ । बलवानिद्रियग्रामो विद्वांसमपि कर्षति मनु० २।२१५ । भजूत, पुष्ट, सैन्यवाणुं. अव्य. ( बल + अतिशये मतुप् मस्य वः धशुं, अत्यन्त अतिशय पुनर्वशित्वाद् बलवद्विगृह्य - कुमा० ३ । ६८ । बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः- शकुं० १।२ । शीतार्ति बलवदुपेयुषेव नीरैः- शिशु० ८ । ६२ । For Private & Personal Use Only - www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy