SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ प्रोत्कर्ष-प्रोष्ठी] शब्दरत्नमहोदधिः। १५४९ प्रोत्कर्ष पुं. (प्र+उत्+कृष्+घञ्) अत्यन्त 68, | प्रोन्नत न. (प्र+उद्+नम्+क्त) पू. 6d, मरायेद.. ઘણી જ ચઢતી. प्रोल्लाधित त्रि. (प्र+उद्+लाघ्+क्त) रोगथा. भुत. प्रोत्फुल्ल त्रि. (प्र+उत्+फुल्विकाशे+अच्) वि.स- थयेटो, स्वस्थ, हष्टपुष्ट. ये वर्धिताः करकपोलमदेन भृङ्गाः प्रोत्फुल्लपङ्क प्रोल्लेखन न. (प्र+उद्+लिख्+ ल्युट्) virg, vilaj, जरजःसुरभीकृताङ्गाः-भामिनी० । जाद, झूलेला.. यिa Ausg. प्रोत्सारण न. (प्र+उत्+सृ+णिच्+ल्युट) छोडी हे, प्रोथथ पुं. (प्रोथ्+बा. अथ) भुजनो श६, भोथी. साई ७२, 14, निवासित ४२. . ०६ ४२वो ते. प्रोत्सारित न. (प्र+उत्+सृ+णिच्+क्त) दूर ४२८, | प्रोष पुं. (पुष दाहे+भावे घञ्) संतu५, हाड. देसी, छोरी हेवायेद, मागण वधारे. प्रोषक (पुं.) ते नामनी मे. हेश.. प्रोत्साह पुं. (प्र+उत्+सह+घञ्) अत्यन्त उत्साह- | प्राषित त्रि (प्र+वस्+क्त इट् सम्प्रसारणम्) प्रवास. सोऽस्याः प्रोत्साहदुःखं यावद् व्यपोहति । तावत् गयेस, ५२हेश गये. पद्मावतीपारश्वं प्रययुस्ते महत्तराः-कथासरित्सागरे प्रोषितभर्तृका स्त्री. (प्रोषितः भर्ता यस्याः कप्) नो १६९७। ધણી પ્રવાસે ગયેલ હોય-પરદેશ ગયેલ હોય તે સ્ત્રી प्रोत्साहन न. (प्रकर्षण उत्साहनम्) सारी शत. 6us - नानाकार्यवशाद् यस्या दूरदेशे गतः पतिः । सा આપવો, તે નામે એક નાટ્યાલંકાર. मनोभवदुःखार्ता भवेत् प्रोषितभर्तृका-सा० द० ११९ । प्रोषितमरण न. (प्रोषिते प्रवासे मरणम) ५२हेशमा प्रोत्साहित त्रि. (प्रकर्षेण उत्साहितम्) सारी. . 6Aus आपेल. भ२५, प्रवास मृत्यु. प्रोथ् (भ्वा. उभ. अक. सेट्-प्रोथति-ते) ५२५ थj, प्रोषितवत् त्रि. (प्र+वस्+क्तवत्) विदेश ४२, प्रवासे ४२. સમર્થ થવું. प्रोथ पुं. न. (प्र+थंक्) अया। 5२०, यासेल प्रोष्ठ, प्रौष्ठ पुं. (प्रकृष्टः ओष्ठो यस्य) मे. तk वृक्षान्तमुदकान्तं च प्रियं प्रोथमनुव्रजेत्-तारानाथः । __ भा , ते ना, . देश, पण, योडी, टिपाs. प्रोष्ठपद प्रौष्ठपद पुं. (प्रोष्ठो गौस्तस्येव पादौ यस्य घो.uk, us, घोर्नु, भुम. (पुं.) 3, दूर्नु वस्त्र, अच् प्रोष्ठपदो नक्षत्रविशेषस्तद् युक्ता पौर्णमासी Alseो, स्त्रीनो गन, 32, टिपश्चा६ माय-मुसो यत्र मासे अण पक्षे न वृद्धिः/प्रोष्ठो गौस्तस्येव पदौ अथवा ढग. (त्रि. पु+थक्) भाषा, भयंऽ२, यस्याः प्रोष्ठपदयुक्ता पौर्णमासी अण्+ङीप् प्रोष्ठपदी भुसाइ२, स्थापेल.. पौर्णमासी यत्र अण् वृद्धिः) यांद्र मा२वी. मालिनीप्रोथिन् पुं. (प्रोथ+इनि) घोड.. शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विरोचते । प्रो ष्ट न. (प्र+उद्+घुष्+क्त) [४, ५७धो पाउal, महा० ६३।१४। सा. १२वी. प्रोष्ठपदा, प्रौष्ठपदा स्त्री. (प्रोष्ठो गौस्तस्येव पादौ प्रोद्घोषण न., प्रोद्घोषणा स्त्री. (प्र+उद्+घुष+ल्युट) यस्य अच् प्रौष्ठपदो नक्षत्रविशेषस्तद् युक्ता पौर्णमासी એલાન કરવું, ઘોષણા કરવી, મોઢેથી અવાજ કરવો. यत्र मासे अण पक्षे न वृद्धिः पद्भावः टाप्/प्रोष्ठो प्रोद्दीप्त न. (प्र+उद्+दीप्+क्त) भनि ५२ २j, ____ गौस्तस्येव पादौ यस्या अण् पद्भावः टाप्) पूवा तुं, हेहीप्यमान. ભાદ્રપદ નક્ષત્ર, ઉત્તરા ભાદ્રપદ નક્ષત્ર. प्रोद्भिन्न न. (प्र+उद्+भिद्+क्त) संकुरित, टीन प्रोष्ठपदी, प्रौष्ठपदी स्त्री. (प्रोष्ठपद+स्त्रियां ङीप्) __. . ચાન્દ્ર ભાદરવા મહિનાની પૂનમ. प्रोद्भूत न. (प्र+उद्+भू+क्त) टी. गये.j, पार प्रोष्ठपाद, प्रोष्ठपाद पुं. (प्रोष्ठपदासु जातः अण् નીકળેલું. उत्तरपदवृद्धिः) पूर्वा भाद्रयह 3 6त्त२८ भाद्र५६ प्रोद्यत न. (प्र+उद्+यम्+क्त) 6घमशास, साय, પચીસમા અને છવ્વીસમા નક્ષત્રમાં જન્મેલ. मृत. प्रोष्ठी स्री. (प्रोष्ठ+स्त्रियां ङीप्) २॥य, मे.. तनी. प्रोद्वाह पुं. (प्र+उद्+व+घञ्) विवाs. भा७८. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy