SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ८८० शब्दरत्नमहोदधिः। [जगुरि-जङ्घाचर जगुरि क्रि. (ग निगरणे किन् द्वित्त्वम् वेदे उत्वम्) गणी | जघन्यभ न. भाद्र, अषा स्वाति, येष्ठा, भ२५., वाये, मोगणी गये, गम, य२. - શતતારા એ છ નક્ષત્રો. जग्ध त्रि. (अद्+कर्मणि क्त) माधेमेर. | जघन्वस् त्रि. (हन्+क्वसु) भा२नार, नार. __ (न. भावे क्त) मोन, जोरा.. जनि पुं. (हन्यते इति हन्+किन् द्वित्त्वं च) वार्नु जन्धि स्त्री. (अद्+क्तिन्) मान, 100, तिमi साधन, थियार. सी मो४न ४२ ते. -स भुजानो न जानाति | जघ्नु त्रि. (हन्तीति हन्+कु द्वित्वं च) ना२, भारी श्वगधैर्जग्धिरात्मनः-मन० ३।११५ ।। नजना२. जग्ध्वा अव्य. (अद्+क्त्वा) पाईने, मीन. जघ्रि त्रि. (घ्रा+किन् द्वित्वम्) सूंघना२. जग्मि पुं. (गम्+किन् द्वित्त्वम्) वायु, ५वन. (त्रि.) | जङ्गपुग न. घातडीi, ५५. गमन २नार, ना२. जगम त्रि. (पुनः पुनः गच्छतीति गम्+यङ्+अच्) जग्मिवस् त्रि. (गम्+क्वसु) ४२, ४ो मन यु | सतत गतिवाणु सतुं-यासतुं, स्थाव२ नलित, डोय. ते- जग्मिवांसं नगरापकण्ठे-रघु० । ५२-शरीरिणां स्थावरजङ्गमानाम्-कुमा०; -मान्यः स जधन न. (वक्रं हन्ति हन्+यङ्+अच्) १२४२नी मे स्थावर-जङ्गमानां सर्ग-स्थिति-प्रत्यवहारहेतुः પાછળની ટુકડી, સ્ત્રીઓની કેડની નીચેનો ભાગ, रघु० २।४४ । (पुं. जै. द.) डालता-यासता स. नितम, गुदा- चीनांशुकमिव पीनस्तनजघनायाः 4. कुलीनायाः-उद्भटः, - स्त्रीणां बृहज्जघनसेतुनिवारितानि | जङ्गमकुटी स्त्री. (जङ्गमा कुटीव गृहमिव) छत्र, छत्री.. -शि० ५।२९ । जङ्गमगुल्म पुं. (जङ्गमः गुल्म इव) २क्षा १२२ जघनकूपक पुं. द्वि. व. (जघनस्य कूपे इव कायतः પાયદળની ટુકડી. कै+क) मा २3 13, सुन्६२ स्त्रीन टिप्रदेश जङ्गमता स्त्री., जङ्गमत्व न. (जङ्गमस्य भावः तल्નીચે બે ટેકરા હોય છે તે. त्व) गम . जघनचपला स्त्री. (जघनेन चपला) ते. नमानी. मे. जङ्गमविष न. वैधास्त्र प्रसिद्ध . तनु ४८हीय. છંદ, નાચ કરવામાં કુશળ સ્ત્રી. | प्रस३ ते २. जघनेफला स्त्री. (जघने इव मध्यभागे फलमस्याः) जङ्गल न. (गल+यङ्+अच्) वन, , id, . કાળા ઉંબરાનું ઝાડ, न हेश, भ.२४य. (त्रि.) 68°४, निर्जन स्थान. जघन्य त्रि. (जघनमिव यत्, जघने भवः यत् वा) जङ्गला स्त्री. (जङ्गल-टाप) मांस.. छा, छवटर्नु -उत्तमस्य पलं मात्रा त्रिभिरक्षैश्च मध्यमे । जङ्गाल पुं. (जङ्ग कुटिलगतिमलति वारयति अल+अच्) जघन्यस्य पलाझैन स्नेहक्वाथ्यौषधेषु च ।। - પાણીની ગતિને રોકવા બાંધેલી પાળ, સેતુ, પુલ. वैद्यकचक्रपाणिसंग्रहे । निहित, धर्म, अर्थ मने | जङ्गिड पुं राक्षस. वगेरेना भयने दू२ १२२ मे. કામ એકીસાથે સેવન નહિ કરનાર મનુષ્ય, અલ્પ, જાતનો મણિ. थो, नीय, मधम. (.) शूद, डीन. ति. मात्र, . जगुल न. (गम्+यङ् लुक्+डुल्) विष, र.. मे तनी २०४ीय. अनुयर -पञ्चापरे वामनको | जङ्घा स्त्री. (जङ्घन्यते कुटिलं गच्छतीति हन्+यलुक्+ जघन्यः-बृहत्सं० ६९।३१। पृष्ठ भाग- ५७न.. | अच् पृषो.) - गाढं बृहनिगडकोटिनिघृष्टजङ्घाHon -जघन्यं जघनभागं पृष्ठभागमाश्रितः सन्- भक्ता० ४२, · शत्रुर्निमज्जतो ग्राह्यो जङ्घायां रामायणटीकायाम् । न. भेडन-पुरुष यिल. प्रपतिष्यता-महा० ५।१३३।१९। साथ. जघन्यज, जघन्यप्रभव पुं. (जघन्ये जायते जन्+ड) | जवाकर, जवाकरक, जङ्घाकरिक त्रि. (जवां तत्साध्य शद्र, या२ व पै.सी.छeal al. (त्रि.)नानं अनिष्ट गतिं करोति/जङ्घाकर+स्वार्थ क/जङ्घाकर ठन्) -जघन्य जस्तु सर्वेषामादित्यानां गुणाधिकः- જાંઘના બળે દોડી પોતાનું ગુજરાન ચલાવનાર જાસૂસ, महा० १६५।१६। मति सल्य, सत्यंत थोडं.. दूत, सह वगेरे. जघन्यतस् अव्य. (जघन्य+तस्) अन्ते, छवटे. जवाचर त्रि. (जै. को.) ५ो ५ो. यासना२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy