SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ प्राकर्षिक–प्राक्फल] प्रयोग उर्यो छे.) साथै संजद्ध- अप्राकरणिकस्याभिधानेन प्राकरणिकस्याक्षेपोऽप्रस्तुतप्रशंसा शब्दरत्नमहोदधिः । काव्य० १० । प्राकर्षिक त्रि. (प्रकर्षे नित्यमर्हते छेदा ठञ) हमेश ચઢતીને યોગ્ય, શ્રેષ્ઠત૨ સમજવાને યોગ્ય, નિત્ય ખેંચવા યોગ્ય. प्राकषिक पुं. ( प्र + आ + कष् + इकन्) स्त्रीखोने नयावनार, पारडी स्त्रीओ पर कवनार, गुहामैथुन કરાવનાર. प्राकाम्य न. ( प्रकामस्य भावः ष्यञ् ) साठ प्रारना ઐશ્વર્યમાંનું એક ઐશ્વર્ય, સ્વચ્છન્દીપણું, ईच्छानुसारपशु, प्रामपशु, रेनी प्राप्तिथी ईच्छाओ पूरी थाय छे -'प्राकाम्यं ते विभूतिषु' - कुमार० २ । ११ । प्राकार पुं. ( प्रकीर्य्यते, प्र+कृ+ आधारे घञ् दीर्घः) ईंटो वगेरेथी जनावेस डिल्लो, ओट, वाउ. (पुं. प्र+कृ+ भावे घञ) योतर विस्तार. प्रकारमर्दिन् त्रि. (प्राकारं मृद्नाति, मृद् + णिनि ) डिल्ली તોડી ભાંગી નાખનાર. प्रकाराग्र न. ( प्राकारस्य अग्रम्) डिसानो अग्रभाग, अंगरी. प्राकारीय त्रि. (प्राकारस्यायम् छ) डिस्सा माटेनी ईंट વગેરે, જ્યાં કિલ્લો થઈ શકે તેવો પ્રદેશ વગેરે. प्राकाश्य न. ( प्रकाशस्य भावः व्यञ्) प्राशपशु, प्रटप, आविर्भाव, स्वच्छता. प्राकृत त्रि. (प्रकृष्टमकृतं - अपकार्य्य यस्य) नीथ, हबडु, पाभ२. (त्रि. प्रकृतेरयं, प्रकृति+अण्) प्रकृतिनु, प्रकृति संबन्धि (त्रि. प्रकृत्या सिद्धं प्रकृति + अण् ) स्वभावसिद्ध, स्वभावि, गमार, अशिक्षित प्राकृत इव परिभूष्यमानमात्मानं न रुणत्सि - का० १४६। प्रकृतिप्रसिद्ध मित्र } खमित्र- 'स्याताममित्रौ मित्रे च सहजप्राकृतावपि ' शिशु० - २ । ३६ । अतिथी उत्पन्नप्राकृतो लय:- प्रकृतिभां ४ इरीयां लीन थवुं. (न. प्रकृतेः संस्कृतशब्दात् आगतः अण्) भौसिङ મૂળની સાહજિક બોલાતી ભાષામાંથી આવેલપ્રકૃતિમાંથી ઉત્પન્ન થયેલ ગ્રામીણ કે પ્રાંતીય બોલીઓ જે પ્રકૃતિથી વ્યુત્પન્ન હોય અગર તેને મળતી આવતી હોય તે, ભાષા, નાટક પ્રસિદ્ધ ગ્રામ્ય પાત્ર વગેરેની भागधी, सुरसेनी वगेरे भाषा से दृष्टिखे- प्रकृतिः संस्कृतं तत्र भवं तत आगतं च प्राकृतम्-हेम० । Jain Education International १५२९ - तद्भवः तत्समो देशीत्यनेकः प्राकृतक्रमःकाव्या० १।३३।३५ । त्वमप्यस्मादृशजनयोग्ये प्राकृतमार्गे प्रवृत्तोऽसि विश्व० १ । प्राकृतज्वर पुं. ( प्रकृतिश्चासौ ज्वरश्च ) खेड प्रहारनो ताव, साधारण ताव. प्राकृतदोष पुं. (प्राकृतश्चासौ दोषश्च) वर्षा-२६-वसन्तએ ત્રણ ઋતુઓમાં અનુક્રમે કોર્પલ વાત-પિત્ત-કફ. प्राकृतप्रलय पुं. ( प्राकृतश्चासौ प्रलयश्च) खेड भतनो प्राय, विश्वनो पूएर्शनाश.. प्राकृतमनुष्य, प्राकृतमानुष पुं. ( प्राकृतः मनुष्यः / प्राकृतो मानुषः ) नीय भारास, इससे मनुष्य. प्राकृतमित्र न. ( प्राकृतं मित्रम्) स्वाभाविक छोस्तहार, કુદરતી મિત્ર, સ્વભાવસિદ્ધ મિત્ર. प्राकृतशत्रु पुं. (प्राकृतः शत्रुः) भूजनो दुश्मन, स्वभावसिद्ध शत्रु. प्राकृतिक त्रि. ( प्रकृत्या निर्वृत्तः प्रकृतेरयं वा ठञ् ) स्वभावसिद्ध, अद्धृतिसाध्य, स्वाभाविङ, अद्धृतिनुं, પ્રકૃતિસંબંધી. प्राक्काल पुं. (प्राक् पूर्ववर्त्तिकालः) पूर्वनो समय, जगाउनो वजत, पूर्वडाले, पहेलो युग. प्राक्कूल (पुं.) पूर्वहिशाम भूसो हल केनो अग्रभाग पूर्वहिशा तरई वजेसो होय. ( कुशग्रासः) प्राक्चरणा स्त्री. ( चरणाभ्यां वा प्राक् सा) स्त्रीनी योनि.. प्राक्चिरम् (अव्य.) समय रहेतां, वार न लगाउत. प्राक्छाय त्रि. (प्राक् पूर्ववर्तिनी छाया यत्र) हस्तनक्षत्रनी પૂર્વવર્તી છાયાવાળો દિવસ વગેરે. प्राक्तन त्रि. ( प्राचि काले देशे प्राच्यां दिशि वा भवः ट्यु तुट् च) पूर्वनुं प्रपेदिरे प्राक्तनजन्मविद्याःकुमा० १।३० । पूर्वे होनार-थनार, खगाउनुं. प्राक्तनकर्मन् न. ( प्राक्तनं कारणं कर्म यस्य) र्भ३५ કારણ હેતુવાળું અદષ્ટ પાપ અથવા પુણ્ય, ભાગ્ય. (न. प्राक्तनं कर्म) पूर्वे उरेल अर्भ, दूना अजनुं अभ्. - संस्काराः प्राक्तना इव रघु० १।२० प्राक्पद न. ( प्राक् पूववति पदम् ) पूर्वनुं ५६-स्थान. प्राक्पुष्पा स्त्री. (प्राक्पुष्पं यस्याः अजा० टाप्) प्रथम ફૂલ આવનારી લતા. प्राक्फल पुं. (प्राक् फलमस्य) इएलसनुं आउ. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy