SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ १५१८ शब्दरत्नमहोदधिः। [प्रवीरता-प्रवेशन प्रवीरता स्त्री., प्रवीरत्व न. (प्रवीरस्य भावः तल्+टाप्- | प्रवृत्तिनिमित्त न. (प्रवृत्तेः निमित्तम्) Al-u cोधनी त्व) ५४म., उ81५७१, बोशिया२५, यतुरा. | शस्ति निमित्त, शयता ६७. प्रवीरबाहु पुं. (प्रवीरौ बाहू यस्य) ते. ना. . २राक्षस... | प्रवृद्ध त्रि. (प्र+वृध्+क्त) अत्यन्त क्लु- सत्त्वं समुत्कटं प्रवृञ्जनीय पुं. (प्र+वृ+कर्मणि अनीयर) मडावार, जातं प्रवृद्धं शास्त्रदर्शनात्-देवीभागवते ३।८।२९ । એક પ્રકારનો યજ્ઞ. प्रौढ, वृद्धि पामेj, अत्यन्त वृद्ध, गर्विष्ठ, प्रयंड, प्रवृत् न. (प्रवृणोत्रि भूताति, प्र+वृ+क्विप्+तुक्) मात्र, विशाल. सना. प्रवृद्धादि (पुं.) पाणिनीय व्या २५ प्रसिद्ध में श०६५. प्रवृत त्रि. भू. क. कृ. (प्र+व+क्त) संवित, यूंzl. स च-प्रवृद्ध, प्रयुत, अवहित, अनवहित, खट्वारूढ, स, सस रेस.. कविशस्तः-आकृतिगणः । प्रवृतहोम पुं. (प्रवृतश्चासौ होमश्च) मे.तनो डोम. प्रवृद्धि स्त्री. (प्र+वृध्+भावे क्तिन्) अत्यन्त uj, प्रवृत्त त्रि. (प्र+वृत्+कर्तरि क्त) ४२६ प्रवृत्तिवाणु, ઘણી જ વૃદ્ધિ. साभाये -अचिरप्रवृत्तं ग्रीष्मसमयमधिकृत्य प्रके त्रि. (प्र+विच्+कर्मणि घञ्) प्रधान, भुज्य, शाकुं० १। प्रवृत्तिवाणु, म वगेरेभ. थाये.. श्रेष्ठ -सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणा (न. प्र+वृत्+भावे क्त) प्रवृत्तिलक्ष धर्म, प्रवृत्ति, सुवर्चसः -भाग० २।९।११। રંગભૂમિમાં આવેલ. प्रवेग पुं. (प्र+विच्+घञ्) 1, वदी. याल. प्रवृत्तक न. (प्रवृत्त+संज्ञायां कन्) ते. नामे भात्रावृत्त. प्रवेट पुं. (प्रवीयते खाद्यते, प्र+वी+ट) ४. म. ७-६ - यदा समावोजयुग्मको पूर्य्ययोर्भवति तत् प्रवेणि, प्रवेणी स्त्री. (प्र+वेण्+ इन्/वा ङीप्) थीप्रवर्तकम्' -वृत्तरत्ना० । प्रवृत्तकर्मन् न. (प्रवृत्तं कर्म) सामे, इम, इरी. ३ - ખાંધ ઉપર નાંખવાની ઝૂલ, લેણી, પાણી વગેરેનો रेगुं आर्य. ____uals, विसराय। वाण, V॥२विडीन. 4प्रवृत्तचक्र पुं. (प्रवृत्तं स्वाज्ञानुसारेण चक्रं राष्ट्रादिर्यस्य) हेमभक्तिमती भूमेः प्रवेणीमिव पिप्रिये-रघौ १५।३० । રાષ્ટ્ર વગેરેમાં અસ્મલિત આજ્ઞાવાળો રાજા. प्रवेतृ (पुं.) साथि. प्रवृत्तचक्रता स्त्री. (प्रवृत्तचक्रस्य भावः तल्+टाप्) प्रवेदिन त्रि. (प्रकर्षण वेत्ति, विद्+णिनि) सारी शतप्रवृत्त-य 34, स्वतंत्र राय. રૂડી રીતે જાણનાર. प्रवृत्ति स्त्री. (प्रवर्त्तते प्र+वृत्+क्तिन्) प्रवाह प्रवेपण, प्रवेपन न. (प्र+वेप्+ल्युट णत्वम्) अत्यन्त प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी-कुमा० २।१३। ४, डास, ५. aldl, वृत्तान्त, ४५२- जीमूतेन स्वकुशलमयीं | प्रवेल पुं. (प्र+वेल्+अच्) पी. भा. हारयिष्यन् प्रवृत्तिम्-मेघ० ४। - 12ी.४२४१ | प्रवेश पुं., प्रवेशन न. (प्र+विश्+घञ्/प्र+विश्+भावे कुसुमप्रवृत्तिसमये-शाकुं० ४।१७। २३ात- ल्युट) ६२४, पंसते- प्रवेशाभिमुखो बभूवआकालिकी वीक्ष्य मधुप्रवृत्तिम्-कुमा० ३।३४ । था.ना. | रघु० ७।१। पंसारी, स्त्री संगम, गभूमिमा प्रवेश ગંડસ્થલમાંથી જે પાણી ઝરે છે તે, અવન્તિ વગેરે __ -तेन पात्रप्रवेशश्चेत्-सा० द०६। દેશ, ન્યાયપ્રસિદ્ધ એક પ્રયત્ન, શબ્દોની અર્થબોધક प्रवेशक त्रि. (प्रविशति, प्र+विश्+ण्वुल) मध्ये नार, એક શક્તિ, પોતપોતાના વિષયમાં ઇન્દ્રિયો વગેરેનો વચ્ચે જનાર, અંદર પ્રવેશ કરનાર. (.) નાટક संयार, २६ 6धम- 'चिकीर्षाकृतिसाध्येष्ट- प्रसिद्ध मषिक्षेप- प्रवेशकोऽनुदात्तोक्त्या नीचपात्रसाधनत्वमतिस्तथा । उपादानस्य चाध्यक्षं प्रवृत्ती प्रयोजितः, अङ्कद्वयान्तविज्ञेयः शेषं विष्कम्भके यथाजनकं मतम्' -भाषा० । सा० द० ३०८। मे. भुजis. प्रवृत्तिज्ञ त्रि. (प्रवृत्तिं वृत्तान्तं जानाति, ज्ञा+क) वृतान्तन. प्रवेशन न. (प्र+विश्+णिच्+ल्युट) पेस.२, ते- तव २, प्रवृत्तिने नार. (पुं.) मे st२नो योगप्रभावेन शकयं तत्र प्रवेशनम्-हरिवंशे १७४।११२ । दूत-गुप्तत, बातमीह२. પ્રવેશ કરાવવો તે, પરિચય આપવો, નેતૃત્વ કરવું, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy