SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ प्रदेह-प्रधान] शब्दरत्नमहोदधिः । १५०१ प्रदेह पुं. (प्र+दिह् + भावे घञ्) से५- इन्द्रवज्राग्निदग्धेऽपि | प्रद्विषत् त्रि. ( प्र + द्विष् + शतृ) अत्यन्त द्वेष अस्तु, वैरी, जीवति प्रतिकारयेत् - सुश्रुते । शुभा वगेरे उपर बेथ लगाउवामां आवे छे ते, सी. प्रदोष पुं. (दोषा रात्रिः, प्रकान्ता दोषा रात्रिरत्र) रात्रिना खरंभनो प्रथम भाग- वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते - कुमा० ५।४४ । (पुं. प्रकृष्टो दोषः) भोटो होष (त्रि. प्रकृष्टः दोषो यस्य) हुष्ट छुरात्मा-हुरायारी. प्रदोषक त्रि. (प्रदोषे भवः, प्रदोष + वुन्) रात्रिना आरंभना પ્રથમ ભાગમાં થના૨. प्रधु अव्य. (प्र+द्युस् ) खाशनुं, खाश संबन्धी, પરલોક સંબન્ધી. प्रद्युम्न पुं. ( प्रकृष्टं द्युम्नं बलं यस्य) महेव - अनिरुद्धः स्वयं ब्रह्मा प्रद्युम्नः काम एव च ब्रह्मवैवर्ते । શ્રીકૃષ્ણનો રુક્મિણીથી ઉત્પન્ન થયેલો પુત્ર, મનુનો પુત્ર, વૈષ્ણવ આગમમાં કહેલ ચતુર્વ્યૂહાત્મક વિષ્ણુનો એક અંશ. प्रद्यो त्रि. (प्रकृष्टा द्यौर्दिनं यत्र) भोटा-श्रेष्ठ हिवसवाणु, प्रद्योत पुं. (प्र+द्युत् +अच्) प्रकाशनुं डिशा, ते नाभे खेड यक्ष, प्रकाश, खाला, अंति, नैनीना राभनुं નામ, જેની પુત્રી વાસવદત્તાની સાથે વત્સના રાજા ઉદયને લગ્ન કરવા માટે તેનું અપહરણ કર્યું હતું प्रद्योतस्य दुहितरं वत्सराजोऽत्र जो मेघ० ३२ । प्रद्योतन पुं. (प्र+द्युत् +युच्) सूर्य, खडडानुं आउ. ( न. प्र+द्युत् + भावे ल्युट् ) प्रांश, हीप्ति, ते४, अन्ति ( त्रि. प्र+द्युत् +युच्) प्रकाशमान, प्रकाशतुं. प्रद्रव, प्रद्राव पुं. (प्रकृष्टो द्रवः / प्र + द्रु+अपं बाधित्वा घञ्) पलायन, जूज वेगथी नासी वुं ते, लागी वु, जयी नीडजवु. प्रद्रविन्, प्रद्राविन् त्रि. (प्रद्रव + अस्त्यर्थे इनि / प्र + द्रु+ताच्छील्ये णिनि) नासी भवाना स्वभाववाणुं, પલાયન કરવાના સ્વભાવવાળું. प्रद्राणक त्रि. (प्र+द्रा कुत्सितायां गतौ + क्त+ स्वार्थे क) जराज गतिने पाभेल, अंत्य अवस्था पाभेल. प्रद्वार न., पुं. (प्रगतं द्वारम् ) आरशाना छेडानो लाग બારણાની સામેનું સ્થાન. प्रद्विष् त्रि. (प्र+द्विष् + क्विप्) द्वेष डरनार, अत्यन्त द्वेष ४२नार. Jain Education International शत्रु. प्रद्वेष पुं, प्रद्वेषण न. ( प्र + द्विष्+घञ्, ल्युट् वा) घृणा, अरुचि, नापसंगी. प्रद्वेष्ट त्रि. ( प्र + द्विष् + तृच्) द्वेष ४२नार, शत्रुता ४२नार. प्रध त्रि. (प्रदधाति, प्र + धा+क) धारा ४२नार, घ જ પોષણ કરનાર. प्रधन न. ( प्र + धा+क्यु ) युद्ध-सार्ध प्रहितः प्रधनाय माधवानमहमाकारयितुं महीभृता - शिशु० १६ । ५२ । - क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः - मेघ० ४८ । युद्धभां खूंटनो भाल, विनाश (न. प्रधत्ते सर्वात्मनीति, प्र+धा+युच्) प्रद्धृति सदक्षरं ब्रह्म य ईश्वरः पुमान् गुणोर्मसृष्टिस्थितिकालसञ्चय:- विष्णुपु० १ १ १ २ । ( त्रि. प्रकृष्टं धनमस्य) पुष्ण धनवानुं, अत्यंत संपत्तिवानुं. प्रधमन न. ( प्र + धम्- सौ. ध्वाने + भावे ल्युट् ) धभवु, ईडवु ते, बांजी वास देवो ते. प्रधर्ष पुं., प्रधर्षणं न, प्रधर्षणा स्त्री. (प्र+धृष्+घञ्, ल्युट् वा, टाप्) हुमलो, आडमरा, जलात्कार, अपमान. प्रधर्षित त्रि. ( प्र + धर्ष् + कर्मणि क्त) पराभव पभाउस, हरावेस, अभिमानी, गर्विष्ट, निर्व४४. प्रधा स्त्री. (प्र+धा + भावे अङ्+टाप्) निधान, भूडवु, स्थापक, हानी पुत्री, अश्यपनी खेड पत्नी. प्रधान न. (प्रधत्ते सर्वमात्मनि, प्र+धा+युच्) सांख्यमत સિદ્ધ સત્ત્વ-૨જ-તમોગુણવાળી પ્રકૃતિ, ભૌતિક સૃષ્ટિનો स्रोत, ४न्महाता, सांध्य अनुसार पुनरपि प्रधानवादी अशब्दत्वं प्रधानस्यासिद्धमित्याह-शारी० (न. प्रधत्तेऽनेनास्मिन् वा, प्र+धा + ल्युट् ) परमात्मा, બુદ્ધિતત્ત્વ, મુખ્ય પદાર્થ, અત્યંત મહત્ત્વપૂર્ણ વસ્તુ, अधिष्ठाता, मुख्य -न परिचयो मलिनात्मनां प्रधानम्शिशु० ७ । ६१ । - प्रयोगप्रधानं हि नाट्यशास्त्रम्मालवि० १ । - श्रमप्रधानेषु तपोवनेषु शाकुं० २।७। (त्रि. प्र + धा+ल्यु) मुख्य, श्रेष्ठ, प्रमुख, उत्तम, सर्वश्रेष्ठ, प्रेम- प्रधानामात्य, प्रधानपुरुष - प्रधानो नाम राजा च व्यक्तं ते श्रोत्रमागतःमहा० १२ । २३० । १८१ । (पुं. प्रधत्ते, प्र + धा + ल्यु) राभनो प्रधान-मंत्री, सेनापतिनो अध्यक्ष. For Private & Personal Use Only 1 www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy