SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ १४९६ शब्दरत्नमहोदधिः। प्रत्यागार-प्रत्याश्वस्त पुनरागमन, lag, सामे मावत- तीर्थयात्रा- | प्रत्याम्नान पुं. (प्रतिरूपतया आम्नायते, प्रति+आ+ समारम्भे तीर्थप्रत्यागमेषु च- प्रायश्चित्ततत्त्वे । - म्ना+कर्मणि ल्यु) प्रतिनिधि. किमर्थं ब्रूहि विप्रेन्द्र ! अस्मिन् प्रत्यागमो हि वः- - प्रत्याम्नाय त्रि. (प्रतिरूपतया आम्नायते, प्रति+ हरिवंशे ३९।२४। __ आ+म्ना+कमणि घञ्) प्रतिQuu ४२१८ योग्य प्रत्यागार (न.) प्रथमर्नु निवासस्थल.. (अव्ययी. आगारं પ્રાયશ્ચિત્ત વગેરે કર્મ, અનુમાન પ્રક્રિયાનું પાંચમું અંગ आगारं प्रति साकल्ये अव्य.) घे२ ३२, ४२४ घे२. એટલે નિગમન. प्रत्यादर्श पुं. (प्रति+आ+दृश्+अच्) छोटो, प्रतिमा. प्रत्यायक त्रि. (प्रति+आ+इ+ण्वुल्) विश्वास.51२४, प्रत्यादिष्ट त्रि. (प्रति+आ+दृश्+कर्मणि क्त) udj, બોધક, સમજાવનાર, જણાવનાર. સૂચવેલું, ખંડન કરેલું, નિરાકરણ કરેલું, અંધારામાં प्रत्यायन न. (प्रति+आ+इ+णिच्+भावे ल्युटे) विश्वास. રાખેલું, તિરોહિત, પૂર્વે સાવધ કરેલું, આકાશવાણી પેદા કરવો તે, જણાવવું તે, ખાતરી કરી આપવી તે, વગેરેથી સૂચવેલું, આજ્ઞા કરેલ. બોધ આપવો તે, વધુને ઘેર લઈ જવી તે, વિવાહ प्रत्यादेश पुं. (प्रति+आ+दिश्+भावे घञ्) नि२७२९ । ४२वी. -प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि-मेघ० ११४ । प्रत्यारम्भ पुं. (प्रतिरूपः आरम्भः) भामिनी. पण -प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम्-मेघ० ९६ । मारंभ. ति२२४१२, उन, दू२ २j, सूयवj, guag, ul- प्रत्यालीढ न. (प्रति+आ+लिह+क्त) ucी. ५२॥ ५७॥ या प्रत्यादेशो रूपगर्वितायाः श्रियः-विक्रम० १। અને જમણો પગ આગળ રાખી ધનુષ ધરવાવાળા અંધકારાવૃત કરનારું. भासद् में. तनु मुं. २3-वीरासन- स्याद् प्रत्याधान न. (प्रतिपत्त्या धीयते, प्रति+आ+धा+कर्मणि दक्षपादसङ्कोचात् वामपादप्रसारणात् । प्रत्यालीढमित ल्युट) माथु, मस्त 5. (न. प्रति+आ+धा+भावे ल्युट) प्रोक्तमालीढं तद्विपर्ययात्-शब्दरत्नावली । द्वितीयाधान. (त्रि. प्रति+आ+लीह+क्त) याटे, माधेसुं, स्वाह प्रत्याध्मान पुं. (प्रति+आ+मा+ल्युट) में तनो લીધેલું. वायुनो रो- प्रत्याध्माने समुत्पन्ने कुर्याद् वमनलङ्घने- प्रत्यावर्तन न. (प्रति+आ+वृत्+णिच् वा+भावे ल्युट) भावप्र० । પાછા ફરવું, ફરી આવવું, સામેથી અટકાવવું. प्रत्यानयन न. (प्रति+आ+नी+ल्युट) ३Nथा. भावं प्रत्यावृत्त त्रि. (प्रति+आ+वृत्+क्त) श्री. भावेद, पाछु તે, પાછું આણવું, સામેથી લાવવું. ३२८, सामे 12वेत. प्रत्यानिनीषत् त्रि. (प्रति+आ+नी+सन्+शतृ) पार्छ प्रत्याशा स्त्री. (प्रति किञ्चित् वस्तु लक्षीकृत्य आ આણવા ઇચ્છતું. સામે આણવા-ફરી લાવવા ચાહતું. समन्तात् अश्रुते व्याप्नोति, प्रति+आ+ अश्+ प्रत्यानिनीषा स्री. (प्रत्यानेतुं इच्छा, प्रति+आ+नी अच्+टाप्) ४२ वस्तु वगैरे 6५२ इशथी +सन्+अङ+ टाप्) पाछु मारावाना. ६२७, सामे मा॥ २५वी. ते- मूढोऽन्यत्र मरीचिकासु पशुवत् मारावा - ३री दाववानी मे. प्रत्याशया धावति-शान्तिशतके । सभी. २८-६२७.. प्रत्यानिनीषु पुं. (प्रत्यानेतुं इच्छुः, प्रति+आ+नी+ प्रत्याशिन् त्रि. (प्रत्याशा+अस्त्यर्थे इनि) uवाणु, सन्+3) सामे. सावा याडना२, पाछु laal સામે આશા-ઇચ્છા રાખનાર, સામી વાંછના કરનારા ઇચ્છનાર, આણવા ઇચ્છનાર. प्रत्याश्राव पुं. (प्रति+आ+श्रु+णिच्+अच्) ईन. 6देशी. प्रत्यानीत त्रि. (प्रति+आ+नी+क्त) इशथी. वेस, संभव, अस्तु, श्रौषट् को३ शही... પાછું આણેલ, સામે આણેલ. प्रत्याश्रावण न. (प्रति+आ+श्रु+णिच्+भावे ल्युट्) प्रत्यापत्ति स्त्री. (प्रति+आ+पद्+क्तिन्) वै२८य, અધ્વર્યુને અમુક કોઈ મન્ત્રનું અગ્નિદ્દે સંભળાવવું. સાંસારિક વિષયો પ્રતિ વિરાગ, ફરીથી-પાછા આવવું । प्रत्याश्वस्त त्रि. (प्रति+आ+श्वस्+क्त) सांत्वना सापडं, શ્વાસ હેઠો મૂકેલો, દિલાસો આપેલ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy