SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ १४९२ शब्दरत्नमहोदधिः। [प्रतीर-प्रत्यक्ष प्रतीर न. (प्रतीर्य्यते प्र+तीर्+क) 12, l२-5ist. (पुं.) | प्रतोली स्त्री. (प्रतुल्यते परिमीयते, प्र+तुल-परिमाणे+घञ् ભૌત્યમનુનો એક પુત્ર. ङीष्) शेरी, पोज, शडेरनी. हरनो मास, 04.1२ नो. प्रतीवाप पुं. (प्रति+वप्+घञ् दीर्घः) ॥णेदा साना | भा, भोटो. २२ती- २००४म[ -प्रापत् प्रतोलीमतुल વગેરેનો ભૂકો કરવો તે, ધાતુને ભસ્મ કરવી અગર प्रतापः-शिशु० ३।६४। पागावीत, पीवान. 05 औषधिमा जो प्रतोलीक (त्रि.) शेशमीवाणु-भागोवाणु श३२. औषध नing ते -उषकादि प्रतीवापं पिबेत् सं प्रतोष पुं. (प्र+तुष्+भावे घञ्) संतोष, स्वायंभुव शमनाय वै-चक्रपाणिदत्तः । भनुनी पुत्र.. (त्रि. प्रकृष्टः तोषोऽस्य) संतोषवाणु, प्रतीवेश पुं., प्रतीवेशिन् त्रि. (प्रति+विश्+घञ् दीर्घः। संतोषी.. प्रतिवेश+अस्त्यर्थे इनि दीर्घः) पाशीनु, घ२, ५.२.. प्रत्त त्रि. (प्रदीयते स्म प्र+दा+क्त) मा.j, हाडं, प्रतीह पुं. (प्रतिकूला ईहा अस्य) भरतवंशी. मे. અર્પણ કરેલું, લગ્નમાં આપેલું ધન વગેરે. क्षत्रिय, प्रत्तवत् त्रि. (प्र+दा+क्तवतु) आपतुं, हेतुं, मापन॥२. प्रतीहार, प्रतीहारिन् पुं. (प्रतिहियते, प्रति+ह+करणे प्रत्न त्रि. (प्र+भावार्थे त्न) ठून, पु२९, प्रायीन- पत्नस्य घञ्/ प्रतिहारोऽस्त्यस्य इनि दीर्घः) द्वा२५७, द्वार विष्णो रूपं यत् सत्यस्यर्तस्य ब्रह्मणः-भाग० ५।२०।५ । २६(पुं. प्रतिहियतेऽत्र, प्रति+ह+ आधारे घञ्) प्रत्यंशु त्रि. (प्रतिगतोऽशुम्) २४ने प्राप्त थयेद. २j, ४२वा, द्वा२. (त्रि. प्रतिरूपं हरति, ह+अण् । प्रत्यक् अव्य. (प्रति+अञ्च्+क्विन्) विरुद्ध हिमiउप. दीर्घः) माया(२-दुगर वगेरे. प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः-मनु० २।२१ । प्रतीहारिणी स्त्री. (प्रतिहार+अस्त्यर्थे इन+ङीप दीर्घः) પાછલી બાજુએ, આપેલું, ચાલુ કરવું, વિવાહમાં દ્વારપાળ સ્ત્રી, બારણા આગળ ઊભી રાખેલી રક્ષક मापदु. स्त्री . प्रत्यक्चेतन पुं. (प्रतीपं विपरीतमञ्चति जानाति प्रतीहास पुं. (प्रति+हस्+घञ् उप. दीर्घः) पी00. 5ोरनु, प्रति+अञ्च्+ क्विप्, प्रत्यक् चासौ चेतनश्च) ®4, ॐ . સાંખ્યમત સિદ્ધ પુરુષ, સર્વજ્ઞ-અંતરાત્મા, પરમાત્મા, प्रतुद पुं. (प्रतुदति, प्र+तुद्+क) यायवती याने. ५२.श्व२. ખાનાર કોઈ પણ પક્ષી, સીંચાણો, બાજ, કાગડો प्रत्यक्पर्णी, प्रत्यक्पुष्पी स्त्री. (पत्यञ्चि पर्णानि यस्याः વગેરે પક્ષી. प्रतुष्टिद त्रि. (प्रतुष्टि ददाति, द+क) संतोष. ॥५॥२. ङीप्/प्रत्यक् पुष्पमस्याः ङीप्) मधेसी नामनी वनस्पति. प्रतुष्टूषत्, प्रतुष्टूषु त्रि. (प्रस्तोतुमिच्छति, प्र+स्तु+ प्रत्यक्श्रेणी स्त्री. (प्रतीची श्रेणीव यस्याः) वनस्पति. । सन्+शतृ । प्र+ स्तु+सन्+उ) स्तुति. ४२५। ६२७], ६२51नी, तीवृक्ष. સ્તુતિ કરવાને ઇચ્છનાર. प्रतुष्ट्रषा स्त्री. (प्र+स्तु+सन्+अङ्+टाप्) स्तुति. ४२वानी. प्रत्यक्ष अव्य. (अक्षणः लक्ष्णम् लक्षणार्थे प्रतिनाऽव्ययी. अच् समा.) इन्द्रियन क्ष-यि, (न. प्रत्यक्षछ.. प्रतूर्त, प्रतूर्त्तक त्रि. (प्र+तूर्-वेगे-क्त/प्रतूर्त+मत्वर्थे मस्त्यस्य अच्) इन्द्रियना संधी . थनाई शान वुन्) सत्यन्त. वेगवाणु, घi गवाणु. न्द्रिय सन्निपथी. पहा थये, शान- इन्द्रियार्थ(न. प्र+तूर+भावे क्त) अत्यन्त ग, घ . सनिकर्षजन्यं ज्ञानं प्रत्यक्षम्-तर्क० । दृष्टिगोय.२, प्रतूलिका स्त्री. (प्रकृष्टं तूलमत्र कप कापि अत इत्वम्) दृश्य- प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः અતિશય રૂવાળી એક પ્રકારની શય્યા. -शाकुं० ११। (त्रि. प्रतिगतं अक्षि इन्द्रियं यत्र प्रतोद पुं. (प्रतुद्यतेऽनेन, प्र+तुद् +करणे घञ्) घो31 समा. अच) इन्द्रियना संमन्यथी थनार प्रत्यक्षनी को३२. भारवानी यानु:-५रो -प्रकालयेद् दिशः विषय : ५हा- न च दृष्टं च स्वप्नेऽपि सर्वाः प्रतोदेनेव सारथिः-महा० २।५४८। प्रत्यक्षस्यापि का कथा-ब्रह्मवैवर्ते २१५२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy