SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ८७४ शब्दरत्नमहोदधिः। [छात्रव्यंसक-छायामित्र छात्रव्यंसक पुं. (छात्रो व्यंसकः) भंड-83 शिष्य बृहदारण्यकं तथा-मौक्तिकोपनिषदि १. अ० । समवे. छात्रि स्त्री. (छद्+क्तिन्) ७६j, kisj, भा२७ाहन.. જાણનારનો ધર્મ, સામવેદીઓનો સમૂહ. (त्रि.) छान॥२, २. छान्दोमिक त्रि. (छन्दोमस्य इदं ठक्) छह नामना छान्यादि पुं. व्या७२५शस्त्र प्रसिद्ध श०६७- स में यश संबंधा. (न.) हवस.. च गणः-छात्रि, पेलि, भाण्डि, व्याडि, आखण्डि, छाया स्त्री. (छ्यति छिनत्ति सूर्यादेः प्रकाशं छो+ण) आटि, गोमि, छात्रिशाला, छात्रिशालम् ।।. छया, ७i43. - अनुभवति हि मूर्जा पादपस्तीव्रमुष्णं छाद न. (छादयति छद्+अच्) ५२k ७५९, छत, शमयति परितापं छायया संश्रितानाम्-श० ५।७। ५ . प्रतिलिप - छाया न मूर्च्छति मलोपहतप्रसादे शुद्ध छादक त्रि. (छद्+ण्वुल) छ।६।२, isl२. त दर्पणतले सलभावकाशः-श० ७३२ । तेनामे छादन त्रि. (छद्+ल्युट) i3ना२, माछाहन. ७२८२.. र सूर्यनी पत्नी, siति. -मेधैरन्तरितः प्रिये तव (न.) ७६j, kisj, aise -छादनार्थं प्रकीर्णैश्च मुखच्छायानुकारीशशी-सा० द० । पालन, ५j, कण्टकैस्तृणसङ्कटः-हरिवंशे ६५।२५ । -विनिर्मितं पति-पंगत, दांयरुश्वत, त्यायनी. हेवी, हु, छादनमज्ञतायाः-भर्तृ० २७ । ५i, पत्र, (पुं.) 9.5 अंध.१२-अंधा. तनुं वृक्ष- नीलाम्लानवृक्षः । छायाकर त्रि. (छायां करोति कृ+ट) ७i432 5२८२, छादनी स्री. (छादन+ङीप्) याम., छस.. છત્ર ધારણ કરનાર, છત્રી લઈને જનારો. छादित त्रि. (छद्+क्त) ढ3j, संताडे, माछाहन | छायाङ्क पुं. (छाया सूर्यप्रतिबिम्बः अङ्को यस्य) यंद्र, ., -छादिते दिनकरस्य भावने-घटखर्परः, -घनतर ५२. घनवृन्दैश्छादितौ पुष्पवन्तौ-उद्भटः ।। छायागति स्त्री. (जै. प्रा. को.) छायानी ५४ ४ ते, छादिषेय न. (छदिषे हितम्) ७।५२॥ भाटे उपयोग. છાયાને અવલંબીને જવું તે. धास. छायाग्रन् पु. (जै. प्रा. को.) भरी.स, ६५९.. छामस्थ त्रि. (जै. द.) ७५स्थ संबंधी.. छायातनय, छायात्मज, छायापुत्र, छायासुत पुं. छाअस्थिक त्रि. (जै. द.) छ्भस्थ अवस्थामा २3 ना२, (छायायास्तनयः-आत्मजः-पुत्रः-सुतः) शनैश्च२ अड. કેવળજ્ઞાન ઉત્પન્ન થયા પહેલાંની અવસ્થામાં ઉત્પન્ન छायातरु, छायावृक्ष पुं. (छायाप्रधानस्तरुः) छायावाणु थये. મોટું વૃક્ષ, જેની નીચે સવારે અને સાંજે અત્યંત छाधिक त्रि. (छद्मना चरति व्यवहरति ठक्) 5421, शीतल छाया २ छ त जा3 -स्निग्धच्छायातरुषु કપટ વડે આચરનાર, કપટ વડે વ્યવહાર કરનાર. वसतिं रामगिर्याश्रमेषु-मेघ० १, -अत्यन्तशीतलच्छाया छान्दड पुं. ते नमन। मेपि.. स छायातरुरुच्यते-कश्चित् । छान्दस पुं. (छन्दोऽधीते वेत्ति वा अण्) ३६ भना२ छायापथ पुं. (छायायुक्तः पन्थाः) शमi. २3. श्रोत्रिय, वन व्याण्यान. ३५ अन्य. . छान्दसः જ્યોતિશ્ચક્રની મધ્યવર્તી દક્ષિણ-ઉત્તર લાંબું એક प्रयोगः वहाभाटन विशिष्ट श६ छ. (त्रि આકાશ સ્થાન, આકાશમાર્ગ, આકાશ. छन्दस इदं अण्) ३६ संबंधी, वर्नु, छ संबंधी, | छायापाद पुं. (छायायाः शकुछायाया पाद इव) मार छर्नु (त्रि. छन्दसि भवः अण्) वेमा थनार, छvi આંગળ પ્રમાણે શંકુની છાયાનું એક પાદમાન. थना२ - छान्दसीभिरुदाराभिः श्रुतिभिः समलङ्कृतः- छायापुरुष पुं. (छायायां दृश्यः पुरुषः) छायाम जाती हरिवंशे २१५१७ । (न. छन्दस्+स्वार्थे + अण्) ३६. પુરુષાકૃતિ, છાયામાં દેખાતું પ્રતિબિંબ. -मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात्- छायाभृत् पुं. (छायां सूर्यकान्ति बिभर्ति भृ+क्विप्) श्रीभागवतम् । यंद्र, पूर. छान्दसिका स्त्री. वह५. छायामान पुं. (छायया सूर्यप्रतिबिम्बेन मीयते मा+ल्यु) छान्दोग्य न. (छन्दोगानां धर्म आम्नायः समूहो वा) यंद,४५२. (न. छायायाः मानम्) छांयान प्रभाए. मर्नु सामवेहन से उपनिष६ -ऐतरेयं च छान्दोग्यं छायामित्र न. (छायाया मित्रमिव) छत्र, छत्री.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy