SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ ५. १४६४ शब्दरत्नमहोदधिः। [प्रकाशनीय-प्रकृति प्रकाशनीय त्रि. (प्र+काश्+अनीयर्) 152 5२aneu23, પોતાની મરજી મુજબ ફરિયાદ, દાવા વગેરેનો જાહેર કરવા લાયક. यु.सा. ४२ छ त, मिश्र-सेगमेच. (पुं. प्रकीर्ण+संज्ञायां प्रकाशमान त्रि. (प्र+काश्+शानच्) प्रशां , ही५तुं, कन) घो.. शोमां. प्रकीर्णकी स्त्री. (प्रकीर्णक+स्त्रियां जाति. ङीष्) घोडी. प्रकाशात्मता स्त्री., प्रकाशात्मत्व न. (प्रकाशात्मानो प्रकीर्य्य पुं. (प्रकीर्य्यतेऽसौ, प्र+कृ+क्यप्) कभेरञ्जद भावः) तल+टाप्-त्व) स्पष्ट स्वभाव५j, 32 पूतिनुं वृक्ष, घृत २४नु आ3. (त्रि. प्र+कृ+ સ્વરૂપપણું. क्यप्) विजे२वा योग्य, वेरवा योग्य, ३al प्रकाशात्मन् पुं. (प्रकाश आत्मा स्वरूपमस्य) 6°4m, योग्य. यम.5६८२, विष्णु, शिव, निन्द्र, सूर्य.. (त्रि. प्रकाशः प्रकुञ्च पुं. (प्र+कुञ्च+अच्) या२ ३षिया मारनु आत्मा स्वरूपं यस्य) व्यत. स्वभाववाj. 4.४न, ५८ -'प्रकुञ्चः षोडशी विश्वं पलमेवात्र प्रकाशित त्रि. (प्र+काश्+णिच्+कर्मणि क्त) 452 कीर्त्यते -भावप्र० । ७२८, -प्रणीतो न तु प्रकाशितः-उत्तर० ४। प्रसिद्ध प्रकुपित त्रि. (प्र+कुप्+कर्मणि क्त) अपे, आध ४३८, स्पष्ट रेस, व्यति. ४३८, घाई ४२८. પામેલું. (त्रि. प्र+काश्+कर्त्तरि+क्त) 45शवाणु, प्रसिद्धियुत. प्रकुर्वत्, प्रकुर्वाण त्रि. (प्र+कृ+शतृ/प्र+कृ+शानच्) (न. प्र+काश्+ भावे क्त) ut. - ते४. અતિશય કરતું, સારી રીતે કરતું, રૂડી રીતે સેવા २. प्रकाशिता ली., प्रकाशित्व न. (प्रकाशिनो भावः तल्+टाप-त्व) utuabuj. प्रसिद्धियुत५. प्रकुल न. (प्रकर्षेण कोलति राशीकरोति मैत्रीकरोति ___ वा, प्र+ कुल्+क) सुं६२ शरीर, श्रेष्ठ शरी२. प्रकाश्य त्रि. (प्र+काशि+कर्मणि यत्) 1.52 - २ प्रकूष्माण्डी (स्त्री.) दुहवी. કરવા યોગ્ય, ખુલ્લું કરવા લાયક प्रकृत त्रि. (प्रक्रियते स्म, प्र+कृ+क्त) विकृत-नीमेल, प्रकाशिन् त्रि. (प्र+का+णिनि) प्र.श. २नार, जुएं, આરંભેલું (ઉપમેય માટે અલંકાર ગ્રંથોમાં વપરાયેલું) કરનાર, પ્રકાશનાર. -संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्- काव्य० १० । प्रकाश्यता स्त्री., प्रकाश्यत्व न. (प्रकाश्यस्य भावः 1.७२५॥थी. प्राप्त थयेस, पू. ४२८, सिद्ध ३८.- यातु तल्+टाप्-त्व) ५.32-13२ ४२६L 4.54j, मुटु किमनेन प्रकृतमेवानुसरामः । (पुं.) ते ना. . કરવા યોગ્યપણું. षि. प्रकिरण न. (प्र+कृ+ल्युट्) भामतम विजे२, ३यावj. प्रकृति स्त्री. (प्र-कृ+कर्तरि क्तिच् भावादी क्तिन् वा) प्रकीर्ण न. (प्र+कृ+कर्मणि क्त) याम२-यम२, अन्य स्वभाव, -प्रकृत्या यद् वक्रम्-शाकुं० १।९। विछे. (त्रि. प्रकीर्य्यते स्म, प्र +कृ विक्षेपे+क्त) ઉત્પત્તિસ્થાન, યોનિ, પદાર્થ માત્રનો સ્વાભાવિક वेश्यु, विजयु, ३ - प्रकीर्णभाण्डामन शुर- उष्णत्वमग्न्यातपसंप्रयोगात् शैत्यं हि यत् सा वेक्ष्यकारिणी सदैव भर्तु : प्रतिकूलवादिनीम् - प्रकृतिर्जलस्य-रघु० ५।५४ । -मरणं प्रकृतिः शरीरिणां लक्ष्मीचरित्रे । मिश्र ४२- 'प्रकीर्णः पुष्पाणां विकृति वनमुच्यते बुधैः-रघु० ८८७। -अपेहि हरिचरणयोरञ्जलिरयम्' -वेणीसंहारे १।१। रे अत्रभवान् प्रकृतिमापन्नः-शाकुं० २। दिशा(पुं. प्रकीर्यते दुर्गन्धमनेन, प्र+कृ+क्त) मे. सतर्नु પષચિલ, માલિક-પ્રધાન, મિત્ર વગેરે રાજ્યનાં સાત वृक्ष- पूतिकरञ्ज (न. प्र+कृ+भावे क्त) .२, 40-50री॥२, शिल्पी, शान्ति, स्त्री, ५२मात्माविणे. बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते- પંચમહાભૂત-મન અને અહંકાર એ સાત તથા બુદ્ધિ शिशु० २।६३ । ४ी ही तनु मिश्र २, विस्तार. એ આઠ પ્રકૃતિ, પંચ મહાભૂતની તન્માત્રા-ઇન્દ્રિય प्रकीर्णक न. (प्रकीर्ण+स्वार्थे संज्ञायां वा क) यम२- વગેરે સમૂહ, ગુહ્ય, જન્તુ, એકવીસ અક્ષરના ચમરી, ગ્રંથ વિચ્છેદ, જુદા જુદા વિષયોનો સંગ્રહ, ચરણવાળો છન્દ, માતા, પ્રત્યય જેનું નિમિત્ત હોય વિસ્તાર, શાસ્ત્રના આધાર વિના રાજા કે ન્યાયાધીશ એવો કોઈ શબ્દ, ઉપાદાન કારણ-સત્ત્વ, રજ અને Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy