SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ १४५८ शब्दरत्नमहोदधिः । [पौगण्ड - पौनरुक्त पौगण्ड, पौगण्डक न. ( पोगण्डस्य भावः, पोगण्ड + | पौण्ड्रवासुदेव पुं. (पौण्ड्रो वासुदेवः) श्रीकृष्णनो प्रतिपक्षी अण् / (त्रि.) पोगण्ड + स्वार्थे क / पौगण्ड + स्वार्थे क) पांयथी दृश वर्ष सुधीनी अवस्थावाणुं, जासडनी अवस्था कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि । कैशोरमापञ्चदशात् यौवनं च ततः परम् - भाग० । -इत्येवं शैशवं भुक्त्वा दुःखं पौगण्डमेव च भाग० ३।३१ । २८ । पौञ्जिष्ठ (पुं.) खेड अन्त्य भति पौञ्जिष्ठी स्त्री. (पौञ्जिष्ठ + स्त्रियां जाति० ङीष्) खेड અન્ત્યજ જાતિની સ્ત્રી. पौटायन पुं. (पुटायनस्यर्षेरपत्यं अण्) पोटायन ऋषिनो गोत्र. पौणिक्या स्त्री. (पुणगोत्रस्य स्त्री अण्+ स्त्रियां ष्यङ्+ टाप्) पुए। गोत्रनी स्त्री. पौण्डरीक, पौण्डर्य न. ( पुण्डरीकमिव शर्करा० अण् / पुण्डर्यमेव स्वार्थे अण्) पुंडेरी नामनी वनस्पति. (प्रपौण्डरीक स्थण भज) नां पांहीं भाएास तथा हाथीनी सांजने झयहाद्वार छे प्रपौण्डरीकं पौण्डर्यं चक्षुष्यं पौण्डरीयकम् । प्रौण्डर्यं मधुरं तिक्तं कषायं शुक्रलं हिमम् । चक्षुष्यं मधुरं पाके वर्ण्य पित्तकफप्रणुन्- भावप्र० । पौण्डू, पौण्ड्रक पुं. (पुण्ड्र + अण् / पुण्ड्रस्य राजा, पुण्ड्र + अण् / पौण्ड्रोऽभिजनो यस्य अण्) ते नामनी એક દેશ, પુંડ્રદેશનો રાજા, વંશપરંપરાથી પુંડ્રદેશમાં रहेनार पुरुष - पाण्ड्यं पौण्ड्रं कलिङ्गं च मात्स्यं चैव जनार्दनः । जघान सहितान् सर्वान् हरिवंशे । (पुं. पुण्ड्र+अण्/पौण्ड्र+स्वार्थे क) भीमसेनना शंज पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरःभग० १।१५ | खेड भतनी शेसडी, डियासोप व3 શૂદ્રપણાને પામેલ એક ક્ષત્રિય. - - पौण्डूमात्स्यक (पुं.) ते नामनो खेड राम. पौण्ड्रवर्द्धन पुं. (पौण्ड्रं इक्षुविशेषं वर्द्धयति, वर्द्ध + ल्यु) खेड देश -हासनो जिहार प्रान्त - अभवत् तस्य भार्या च नगरात् पौण्ड्रवर्धनात् - कथासरित् ० १९।१७। Jain Education International खेड राभ. पौण्ड्रिक पुं. (पुण्ड्र + स्वार्थे ठञ् ) भेड भतनी शेखडी, તે નામે એક ઋષિ. affare (far. (yaretci sa) yaj, ya ziciell. पौत्रिकेय पुं. (पुत्रिकाया अपत्यं पुमान्, ढक्) पुत्रीनो पुत्र, हौहित्र पौत्रिकेया स्त्री. (पुत्रिकाया अपत्यं स्त्री, ढक्+टाप्) પુત્રીની પુત્રી દૌહિત્રી. पौत्रिन् त्रि. (पौत्र + अस्त्यर्थे णिनि) पुत्रने त्यां पुत्रवाणु, છોકરાને ત્યાં છોકરાવાળું. पौत्री स्त्री. ( पुत्रस्यापत्यं स्त्री, पुत्र + अञ् + ङीप् ) पुत्रनी पुत्री, छोड़रानी छोरी. पौदन्य (पुं.) अश्म नामना राभनुं नगर. पौण्ड्रनगर (न.) ते नामनुं खेड शहेर. पौण्डूनागर त्रि. (पौण्डूनगरे भवः, पौण्डनगर + अण् ) पौनः पुनिक त्रि. (पुनःपुनर्भवः ठञ् टिलोपः) वारंवार પૌંડ્રનગરમાં હોનાર-થનાર. थनार, इरी होनार-थनार. पौण्य त्रि. ( पुण्येषु श्रौतस्मार्ततकर्मसु साधु अण्) શાસ્ત્ર પ્રમાણે પુણ્ય કર્મ કરનાર. पौतव न. ( पौतव- पृषो.) भाप, व४न. पौतिक त्रि. ( पूतिकेन दुर्गन्धिना निर्वृत्तं संकला. अण्) દુર્ગન્ધી પદાર્થોથી બનેલું. पौतिनासिक्य न. ( पौतियुक्तं नासिक्यम्) दुर्गन्धी युक्त नानुस पौतिमाष पुं. ब. व. ( पूतिमाषस्यर्षेः गोत्रापत्यं घञ् तस्य छात्रा. अण्) पूतिभाष ऋषिना विद्यार्थीओ.. पौतृक न. ( पोतुरिदं ठञ् ) पोता नामना ऋत्वि संजन्धी, यज्ञना ऋत्वि४ - पोतनुं. पौत्तिक न. ( पुत्तिकाभिर्मधुमक्षिकाविशेषैर्निर्वृत्तं ठञ् ) भध - पौत्तिकं भ्रातरं क्षौद्रं माक्षिकं छात्रमेव च । आर्ध्यमौद्दालिकं दालमित्यष्टो मधुजातयः सुश्रुते १।४५ । पौत्र पुं. (पुत्रस्यापत्यं शिवा. अण्) पुत्रनो पुत्र, छीपुरानो हीरो -पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्रुते । अथ पुत्रस्य पौत्रेण बध्नस्याप्नोति पिष्टपम्वसिष्ठहारीतवचनम् । पौपःपुन्य न. ( पुनः पुनरेव स्वार्थे ष्यञ् टिलोपश्च ) वारंवार, इरीइरी. पौनरुक्त, पौनरुक्त्य न. ( पुनरुक्तस्य भावः ऋगयना. अण्ष्यञ् च ) इरी वार उहेवु, वारंवार महेवु, For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy