SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ पैण्ड्य-पैशाच] शब्दरत्नमहोदधिः। १४५५ पैण्ड्य त्रि. (पिण्ड्यां भवः कुर्वा. ण्य) भियनार. | पैत्राहोरात्र पुं. (पैत्रश्चासौ अहोरात्रश्च) पितवानी में पैतरावण (पुं.) त्रिप्रवत षिविशेष. | विहिवस-मनुष्यनोमालिनी -मासेन स्यादहोरात्रः पैतामह त्रि. (पितामहस्येदं पितामह+अण्) हाहानु हाहा. | पैत्रो वर्षेण दैवतः-अमरः १।४।२१। सम्बन्धी -पैतामहं च पैत्र्यं च यच्चान्यत | पैद्व (पुं.) घो.. स्वयमर्जितम् । दायादानां विभागेषु सर्वमेतद् विभज्यते | पैद्वी स्त्री. (पैद्व+स्त्रियां जाति. ङीष्) घो.. कात्यायनः । पैतामहं हृतं पित्रा स्वशक्त्या पैनद्धक त्रि. (पिनद्ध+चतुरर्थ्यां वराहा० कक्) aiseurl. पासेन. यदुपार्जितम् । विद्याशौर्यादिना प्राप्तं तत्र स्वान्यं पैनाक त्रि. (पिनाकस्येदं अण्) मडाविन पिनus पितुः स्मृतम्-दायभागः । ધનુષ્ય સંબન્ધી. पैतृक त्रि. (पितुरागतं पितुरिदं वा पितृ+ठञ्) ५०ी पैप्पल त्रि. (पिप्पस्येदं अण) पापणानं, पी५॥ संधी. भावर मात वा३, पिता संबान्ध, मापनु, -उध्वं पैप्पलाद पुं. ब. व. (पिप्पलादेन ऋषिणा प्रोक्तमधीते पितुश्च मातुश्च/ समेत्य भ्रातरः समम् । भजेरन् अण) पिंप्या पिबनावेस. स्त्रनो अभ्यास. पैतृकं रिक्थमनीशास्ते हि जीवतोः-मनु० । - पैतृकं १२नारो. तु यदा द्रव्यमनवाप्तमवाप्नुयात् । न तत् पुत्रैर्भजेत् पैप्पलादि पुं. (पिप्पलादस्यबेरपत्यं इञ्) (पप्पा वषिनी सार्धमकामः स्वयमर्जितम्-मनुविष्णू । पैतृकभूमि स्त्री., पैतृकस्थान न. (पैतृकी पितृसम्बन्धिनी | पैल, पैलेय पुं. (पीलायाः अपत्यं पुमान्/अण्-ठक्) ___ भूमिः/पैतृकं स्थानम्) ५५६६मानु, स्थान.. ઋગ્વદને પ્રસિદ્ધિમાં લાવનાર તે નામના એક ઋષિ, पैतृमत्य त्रि. (पितृमत्यां अनूढायां कन्यायां भवः कुर्वा. પીલાનો પુત્ર. ण्य) ननलि ५२५८. दुपारी न्याना पेटे पहा पैलगर्ग पुं. (पैलश्चासौ गर्गश्च) . नमन ओ. अषि. થયેલ પુત્ર વગેરે. पैलव त्रि. (पीलोरिदं, पीलु+अण्) पासुन आउनु, पासुन पैतृयज्ञिय त्रि. (पितृयज्ञस्येदम्) पितृमीन. यशन, पित | वृक्ष संबन्धी. पप gurap पैलव त्रि. (पीली दीयते कार्यं वा व्युष्टा. अण) पादु યજ્ઞ સમ્બન્ધી. ફાલે ત્યારે અપાતું, પીલુના સમયનું કાર્ય વગેરે. पैतृष्वसेय, पैतृष्वस्त्रीय पुं. (पितृस्वसुरपत्यं ढक् | पैलवहक त्रि. (पीलुवहे भवः वहान्तत्वात् वुण्) पासुनी अन्त्यलोपः षत्वम्/ पितृस्वसुरपत्यं पुमान् छण्) પાસે વહેતા પાણીમાં થનાર. પિતાની બહેનનો દીકરો, ફોઈનો પુત્ર. पैलादि पुं. (पैल: आदिर्यस्य) पाणिनीय व्या २५ प्रसिद्ध पैतृष्वसेयी, पैतृष्वस्त्रीया स्त्री. (पैतृष्वसेय+स्त्रियां जाति. मे २०६ ॥ स च-पैल, शालङ्कि, सात्यकि, ङीष्/पैतृष्वस्रीय+टाप्) -0.50. -पैतृष्वसेयीं सात्यङ्कामी, राहवि, रावणि, औदञ्ची, औदवज्री, भगिनीं स्वस्रीयां मातुरेव च । मातुश्च भ्रातुस्तनयां औदमेढि, औदमज्जि, औदभृज्जि, देवस्थानी, गत्वा चान्द्रायणं चरेत्-मनु० ११।१७२। पैङ्गलोदायनि, राहक्षति, भौलिङ्गि, राणि, औदान्यि, पैत्त, पैत्तिक त्रि. (पित्तादागतः, पित्त+अण्/पित्तस्येदं औद्गाहमानि, औज्जिहानि, औदशुद्धि इति । अण/ पित्तेन निवृत्तः पित्त+ठञ्) शरीरभाना. पित्त. पैशाच पुं. (पिशाचेन निवृत्तः अण्) धर्मयस्त्रोऽत. ધાતથી આવેલ તાવ વગેરે વ્યાધિ, પિત્ત ધાતુનું, 406 विauswiनी में विवाs -सुप्तां मत्तां प्रमत्तां वा रंहो यत्रोपगच्छति । स पापिष्ठो विवाहानां पित्त संबंधी -प्रततं कासमानश्च ज्योतीषीव च पश्यति, पैशाचश्चाष्टमोऽधमः -मनु० ३।३४। (पुं. पिशाचेन श्लेष्माणं पित्तसंसृष्टं निष्ठीवति च पैत्तिके- चरके । निर्वृत्तः पिशाचस्यायं वा अण) पिये. ४२८, पैत्र त्रि. (न. (पितुरिदम्, पितृ+अण) पितृ संधी. पिशायर्नु, पि.२॥य संबन्धी -उच्छिष्टाहारता तैक्ष्ण्यं શ્રાદ્ધ વગેરે. અંગૂઠો અને તર્જની આંગળીની વચ્ચેનું साहसप्रियता तथा । स्त्रीलोलुपत्वं नैर्लज्यं पैशाचસ્થાન-પિતૃતીર્થ, પિતૃ સંબંધી દિવસ. कायलक्षणम्-सुश्रुते । (पुं. पिशाच+स्वार्थे पर्धा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy