________________
पूर्वपाञ्चालक-पूर्ववादिन] शब्दरत्नमहोदधिः।
१४४५ पूर्वपाञ्चालक त्रि. (पूर्वस्मिन् पञ्चाले भवः वुञ् | पूर्वरङ्ग पुं. (पूर्वं रज्यतेऽस्मिन्, रज्+आधारे घञ्) उत्तरपदवृद्धिः) ५ पंथाला देशम थन॥२.
નાટકના આરંભમાં સૂત્રધાર વગેરેથી ભણવામાં पूर्वपाटलिपुत्रक त्रि. (पूर्वपाटलिपुत्रे भवः वुञ् न सावतो. भंगनिमित्त नही408- 'यन्नाट्यवस्तुनः वृद्धिः) पूर्व ५zासपुत्र नगरमा थन।२.
पूर्वं रङ्गविघ्नोपशान्तये । कुशीलवाः प्रकुर्वन्ति पूर्वपाद पुं. (पूर्वं पादस्य एकदे० स०) 03 वगेरेन ।
पूर्वरङ्गः स उच्यते' -साब्द० ६।१०। -पूर्वरङ्ग પહેલું ચરણ.
विधायैव सूत्रधारो निवर्तते-सा० द० २८३। - पूर्वपालिन् पुं. (पूर्वं देशं पूर्वां दिशं वा पालयति,
पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः -शिशु०२८। ___ पालि+णिनि) पूर्व शिनो मे २01, पूर्व डिनो
पूर्वराग पुं. (पूर्वः पूर्वजातो रागोऽनुरागः) नायઅધિપતિ ઇન્દ્ર
નાયિકા વગેરેના મેળાપ પછી પરસ્પર તેઓના
ध्यम प्रीतियुत भाव. थाय छ ते- 'श्रवणात् पूर्वपितामह पुं. (पूर्वः पितामहात्) प्रपिताम-पिताना
दर्शनाद्वाऽपि मिथः संरूढरागयोः । दशाविशेषो पितानो पिता.
योऽप्राप्तौ पूर्वरागः स उच्यते- सा० द० ।' पूर्वपीठिका स्री. (पूर्वा चासौ पीठिका च) थायन्यनी.
पूर्वरात्र पुं. (पूर्वं रात्रेः एकदेशि अच् समा.) रात्रिनो અમુક અવતરણિકા.
પહેલો ભાગ, આગલી રાત. पूर्वपुरुष पूर्वपूरुष पुं. (पूर्वश्चासौ पुरुषश्च, पूर्वः पूरुषः) |
पूर्वरूप न. (पूर्वं रूपम्) ते नामनो से अथासंदर, પિતા-પિતામહ, પ્રપિતામહ એ ત્રણ પુરુષ.
ઉત્પન્ન થતા વ્યાધિને જણાવનારું પ્રથમ ચિહ્ન.. पूर्वपूर्व त्रि. (पूर्व+वीप्सायां द्वित्वम्) पूर्व, पून. प्राग्रूपं येन लक्ष्यते । उत्पित्सुरामयो दोषविशेषेणापूर्वप्रवृत्त त्रि. (पूर्वस्मिन् काले प्रवृत्तः) पूणे. यासु, नधिष्ठितः । लिङ्गमव्यक्तमल्पत्वाद् व्याधीनां तद् थयेस.
यथातथम्' -सुश्रुते । पूर्वप्रयोग पुं. (पूव्वप्पयोग, जै. प्रा.) पूर्वजनी प्रयत्न. | पूर्वरात्रापररात्र न. (पुव्वरत्तावरत्त, जै. प्रा.) मध्य पूर्वफल्गुनी स्त्री. (पूर्वा चासौ फल्गुनी च) सत्यावी.स. | रात्रि, अधी. रात.
नक्षत्री पै.. भगिया नक्षत्र- दक्षिणोत्तरगते | पूर्वलक्षण न. (पूर्व लक्षणम्) प्रथम, दक्ष, पडेलु
द्वितारके योनिभे मिलति मस्तकोपरि-द० ४।२८। । वि.स. पूर्वफल्गुनीभव पुं. (पूर्वफल्गुन्यां भवति, भू+अच्) | पूर्ववत् अव्य. (पूर्वस्येव पूर्वेण तुल्यं वा, पूर्व+वत्) બૃહસ્પતિ, પૂર્વફાળુની નક્ષત્રમાં થનાર.
पूर्वना ४, २06 प्रभारी, प्रथम मु४०. (न. पूर्वं पूर्वभद्रापदा, पूर्वभाद्रपदा स्त्री. (भद्रस्य वृषस्येव पदं
कारणं विषयतयाऽस्त्यस्य मतुप् मस्य वः) चरणमस्य पूर्वदिक्स्था भद्रपदा/पूर्वदिक्स्था भाद्रपदा
અનુમાનનો એક પ્રકાર જેમાં કારણથી કાર્યનું भाद्रपदस्येदं अण्+टाप्) सत्यावीश नक्षत्री पै.डी.
અનુમાન થાય છે તે. ५यास , नक्षत्र - भारमूर्तिभृतिकोपरिस्थिते पूर्वभाद्र
पूर्ववयस् न. (पूर्वं वयः) प्रथम.न. वय-बाल्यावस्था. पदभे द्वितारके-द० ३।४८।।
(त्रि. पूर्वं वयः कालावस्थाभेदोऽस्य) पास पूर्वभव पुं. (पूर्वः पूर्ववर्ती भवः) पूर्वनी ४न्म.
અવસ્થાવાળું.
पूर्ववर्तिन् त्रि. (पूर्वं वर्त्तते, वृत्+णिनि) पूर्व थनार. पूर्वभाव पुं. (पूर्वो भावः) न्यायमत प्रमाणे पूर्व वृत्तित्व
पूर्ववर्तिन् (न.) अन्यथा सिद्धि विनानु, २६. ____२९त्व, पूर्वनो भव- अस्तित्व..
पूर्ववाद पुं. (पूर्वो वादः) वाहानु भाक्षेपपूर्व तिपूर्व पूर्वभाविन् त्रि. (पूर्वं भवति, भू+णिनि) प्रथमनो
બોલવું તે, વ્યવહારમાં રાજા વગેરેની પાસે પ્રથમ ५६. मात्र, पूर्व थना२ ५४ार्थमात्र. (न.) २४.
guag- 'पूर्ववादं परित्यज्य योऽन्यमालम्बते पुनः । पूर्वभुक्ति स्त्री. (पूर्वा चासौ भुक्तिश्च) पूर्वनोलोटो,
पदसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः' मिताक्षरा । * ५i-. 64मा, प्रथम. मोन.
पूर्ववादिन् त्रि. (पूर्वं वदति, वद्+णिनि) पूर्वपक्षवाही, पूर्वयक्ष पुं. (पूर्वश्चासौ यक्षश्च) छैन. मतमा भनिद्र ५३दो साक्षेप.3 प्रतिश॥ २२ वाही- मिथ्योक्तौ વગેરે પ્રથમના ઉત્તમ યક્ષ.
पूर्ववादी तु प्रतिपत्तौ न सा भवेत्-मिताक्षर ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org