SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ पूर्णायुस् - पूर्वकृत् ] शब्दरत्नमहोदधिः । १४४३ पूर्णायुस् त्रि. (पूर्णमायुर्यस्य) सो वर्षना पूर्ण आयुष्यवाणुं | पूतिं स्त्री. (पृ + भावे क्तिन्) पूरवुं, पूए ४२ - विश्वा(न. पूर्ण आयुः) सो वर्षनो पूर्ण भवनद्वाज. भिर्गीर्भिरभिपूर्तिमश्यां मदेभशतहिमाः सुवीराः ऋग्वेदे पूर्णावतार पुं. (पूर्णः अवतारो यस्य) राम श्रीकृष्ण ६।१३।६। भवु, गुरावं. नृसिंह - पूर्णो नृसिंहो रामश्च श्वेतद्वीपविराड्विभुः परिपूर्णतमः कृष्णो वैकुण्ठे गोलके स्वयम् ब्रह्मवैवर्ते । पूर्णाशा स्त्री. (पूर्णा चासौ आशा च) संपूर्ण आशा, તે નામની એક નદી. । पूर्तिन् त्र (पूर्त्तमनेन इष्टा इनि) पूरं डरनार, संपूर्ण કરનાર, ભ૨ના૨, જેણે વાવ, કૂવા વગેરે બંધાવ્યાં होय ते.. पूर्णाहुति स्त्री. (पूर्णा आहुतिः) पूर्ण आहुति, डोमनी समाप्ति. पूर्णि स्त्री. ( पृ + णिङ्) पूरवु, भवु, पूर्ण डवु, पूनम. पूर्णिका स्त्री. (पूर्णी + संज्ञायां कन् कापि हूस्वः) નાસાછિત્રી નામનું એક જાતનું પક્ષી. पूर्णिमा स्त्री. (पूर्णि पूर्ति मिमीते, मा+क+टाप्) पूनम राका चानुमती चैव द्विविधा पूर्णिमा मता । पूर्वोदितकलाहीने पौर्णमास्या निशाकरे - देवीपु० । - कन्दर्पतुल्यो युवतीप्रियश्च न्यायाप्तवित्तः सततं सहर्षः । शूरो बली शास्त्रविचारदक्षश्चेत् पूर्णिमा जन्मनि यस्य जन्तो:- कोष्ठीप्रदीपे । भरीयिनी खेड अन्या पूर्णिमारात्रि स्त्री. ( पूर्णिमायाः रात्रिः ) पूनमनी रात. पूर्णेन्दु पुं. (पूर्णश्चासौ इन्दुश्च) पं६२ सानो संपूर्ण यंद्र. पूर्णोत्कट पुं. (पूर्णश्चासौ उत्कटश्च) पूर्वमां आवेलो ते નામનો એક દેશ. पूर्णोपमा स्त्री. (पूर्णा चासौ उपमा च) ते नामनो खेड उपमा अलंडार-आजी-पूरी उपमा, प्रेमां उपमान, ઉપમેય, સાધારણ ધર્મ અને ઉપમા પ્રતિપાદક શબ્દ आ यारे आजतो होय - ३६० -अम्भोरुहमिवाताम्र मुग्धे ! करतलं तव- का०प्र०१० । पूर्त त्रि. ( पृ + कर्मणि क्त) पूए डरेलु, समाप्त डरे, ढांडे - ऐश्वर्यवैराग्ययशोऽवबोधवीर्यश्रिया पूर्तमहं प्रपद्ये- भागवते ३।२४।२१ । (न. पृ पालने+भावे क्त) पाणवु. (त्रि. पू पालने + कर्मणि क्त) पाणेसुं. (न. पिपर्ति पालयत्यनेन जीवान् पृ+करणे क्त) વાવ, કૂવા, તળાવ કે ધર્મશાળા વગેરે બંધાવાનું खने सहाव्रत खापवानुं पुण्यलाभ पूर्तनी परिभाषा -वापीकूपतडागाहिदेवतायतनानि च । अन्नप्रदानमारामः पूर्तमित्यभिधीयते - मनु० ४ । २२६ ।'पुष्करिण्यः सभा वापी देवतायतनानि । आरामश्च विशेषेण पूर्त्तं कर्म विनिर्द्दिशेत्'- भरतः Jain Education International पूर्द्वार न. ( पुर: द्वारम् ) शहेरनी ६२वाने. पूर्धि (भ्वा पर. स. सेट् पूर्धयति) यायना ४२वी, भांगवु. पूर्भिद्य न. ( पूर्+ भिद्+क्यप्) नगरनो नाश. पूर्य त्रि. ( पृ क्यप्, पूर् + ण्यत् वा) पूर्ण ४२वा योग्य, પાળવા યોગ્ય. पूर्व (चु. उभ. सेट् पूर्वयति - ते / भ्वा. प. सेट् पूर्वति) निमन्त्रण ४२वु, तेहुँ ४२, जोलावयुं (स., निवास) अरवी, रडेवु. (अ.) पूर्व, पूर्वक त्रि. ( पूर्व + निमन्त्रणे निवासे वा + अच् / - पूर्व + स्वार्थे क) प्रथम, आद्य-यदैव पूर्वे जनने शरीरम् कुमा० १ । ५३ । - सम्बन्धमाभाषणपूर्वमाहुःरघु० २।५८ । अनामयप्रश्नपूर्वकमाह-शकुं० ५। गाउनु, पूर्व हिशानुं, पूर्व तरइनु. (पुं. ब. व. पूर्व + अच्) आप-छाहा वगेरे पूर्व०४. पूर्वकर्मन् न. ( पूर्वं च तत् कर्म च ) प्रथम र्भ, અગાઉનું કામ, આગળનું કામ. पूर्वकाय पुं. (पूर्वं कायस्य एकदेशि त०) मनुष्यना શરીરનો આગળનો ભાગ -स्पृशन् करेणानतपूर्वकायम्- रघु० ५। ३२ । पशुखोना शरीरनो भागजनो भाग पश्चार्धेन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम् - शकुं० १।७। पूर्वकाल पुं. (पूर्वश्चासौ कालश्च) प्रथमनो डाण, पूर्वनों आज पूर्वकालिक त्रि. ( पूर्वकालः साधनतयाऽस्त्यस्य ठन् ) અગાઉના સમયમાં સાધવા યોગ્ય, પૂર્વ કાળે સાધ્ય.. पूर्वकालीन त्रि. ( पूर्वस्मिन् काले भवः, पूर्वकाल+छ) પૂર્વકાળમાં થના૨. पूर्वकाष्ठा स्त्री. (पूर्वा चासौ काष्ठा च) पूर्व हिशा. पूर्वकृत् त्रि. (पूर्वस्मिन् काले करोति कृ + क्विप्+लुक् च) पूर्वअणे ४२नार (पुं. पूर्वां करोति, कृ+क्विप्+लुक् च) पूर्व दिशाने सूर्यवनार सूर्य, પૂર્વ દિશાનો અધિપતિ ઇન્દ્ર. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy