SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ रज पूयरक्त-पूर्ण] शब्दरत्नमहोदधिः। १४४१ पूयरक्त, पूयशोणित पुं. (पूयविशिष्टं रक्तमस्मिन्) | पूरकृत त्रि. (पूर+कृ+कर्मणि क्त) पूरा ४२, पूरे એક જાતનો નાકનો રોગ-જેમાં નાકમાંથી લોહી सने ५२ व छ -नासा सवेत् पूयमसृग् विमिश्रं पूरण न. (पूर+भावे ल्युट) पू[ ४२j, म२ ते - तं पूयरक्तं प्रवदन्ति रोगम्-माधवाकरः । पतिर्गणानां महतां सत्कृतीनां पायान्मेशः पूरणः (न. पूययुक्तं रक्तम्-शोणितम्/पूययुक्तं शोणितमत्र) षड् गुणानाम्-हरिवंशे १२९।५२। (न. पूर्यतेऽनेन, પરુ સાથે લોહી. पूर+करणे ल्युट) श्राद्धनी संपू[तम छवटे ॥५॥ पूयवर्द्धन पुं. (पूयं पर्द्धयति, वृद्ध+णिच्+ल्यु) आयुर्वेहन योग्य. पिंड, गु.२-गु, वृष्टि १२साह, સુશ્રુત’ ગ્રન્થમાં કહેલ નવધાન્ય વગેરે એક દ્રવ્યવર્ગ संज्यापू२५, नाराय! तेस. (त्रि. पूर्+कतरि ल्यु) -तक्रान्तैर्नवधान्यादियोऽयं वर्ग उदाहृतः । दोषसंजननो ५.२५॥ ४२८२, भ.२ना२, संपू ७२ना२. (पुं. ह्येष विज्ञेयः पूयवर्धनः-सुश्रुते । पूर्+करणे ल्यु) समुद्र, सेतु, पुस. वापतन्तु कुमा, पूयालस पुं. (पूयः अलस इव यत्र) सांधाम थनारी શીમળાનું ઝાડ. में तानाश (-पक्वः शोफः सन्धिजः संस्रवेद | पूरणी स्त्री. (पूर्+करणे ल्युट डीप) 43 संज्या यः । सान्द्रं पूर्य पूतिपूयालसः-सुश्रुते । - पूयालसं | संपू[ थाय. तवी. संध्या -न पूरणी तं समुपैति तु तं विद्यात् सन्धौ कानीनके नृणाम्-भावप्र० । संख्या-किरा० ३५१। पूयोद न. (पूयमेवोदकमत्र उदादेशः) ते नामे मे. पूरयत् त्रि. (पूर+णिच्+शतृ) पूर ४२तुं, मरतुं, प्रसन्न न२४. ___७२तुं. पूर, पूरी स्री. (पूर्+क्विप्/पूर्यते, पूर्+क+ङीष्) पूरयितृ पुं. (पूरयति पूर+णिच्+तृच्) विष्ण. (त्रि.) श:२, नगर.. પૂર્ણ કરનાર, ભરનાર, પ્રસન્ન કરનાર. पूर् (दिवा. आ. स. सेट-पूर्य्यते, चुरा. उभ. स. सेट पूरयित्वा अव्य. (पूर+णिच्+कत्वा) पू रीन, मरीन. पूराम्ल पुं. (पूरं पूरकमम्लं यत्र/ पूर्यते, पूर्+क+ पूरयति-ते) पूर, भ.२j, पूरा ४२j, प्रसन २j. __ स्त्रियां डीप+ स्वार्थे क कापि ह्रस्वः) वृक्षा-पूरयतु कुतूहलं वत्सः-उत्तर० ४ । सानह ५माउव.. म. पूर पुं. (पूरयति, पूर+क) नही ३i पाएनु, पू२ पूरिक (पु.) पूरिका (स्री.) पूडो, पा२४.पाणी, पुरी.. -महोदधेः पूर इवेन्द्वदर्शनात् । गुरुः प्रहर्षः प्रबभूव पूरित त्रि. (पूर्यते स्म, पृ पुर् वा+क्त इट् च) पूरा नात्मनि-रघौ ३११७) शद्धि-गम वगेरेसाई ७२८, मरे - 'को न याति वशं लोके मुखे ४२, त, -प्राणस्य.शोधयेद् मार्ग पूरकुम्भकरेचकैः । पिण्डेन पूरितः-' भर्तृहरिः २।११८ । संपू[ ४३८, प्रतिकूलेन वा चित्तं यथास्थिरमचञ्चलम् - गुरोट, माहित, पाथरेलु.. भाग०३।२८।९। प्र.uयाम २नारन नाछिद्रथा | | पूरिन् त्रि. (पूर्+णिनि) संपू[ ४२८२, ५९ ४२२, महा२न। पवनk L. भासपूड, पूडौ, ५९ - | પાણી વગેરેના પૂરવાળું. अतैलपूराः सुरतप्रदीपाः-कुमा० १।१०। (न. पूरयति, पूरु पृ. ब. व. (पू पूर् वा+बा० कु) मनुष्य (पु.) सौगन्धेन, पूरि+क) गुर. - વૈરાજ મનુનો નડ્રેલાના પેટે પેદા થયેલો એક પુત્ર, पूरक त्रि. (पूरयति, पूरि+ण्वुल्) (मरना२, पूरना२, જહુનુ રાજાનો પુત્ર, યયાતિ રાજાનો પુત્ર. પૂર્ણ કરનાર, તૃપ્ત કરનાર, આનંદ પમાડનાર. पूरुष पुं. (पूर्+उषन्) पुरुष, न२, मह. (पूर्+णिच्+ण्वुल) जीशनु आ3, गतिनो गुए पूर्ण, पूर्णक त्रि. (पूर्यते स्म, पृ पूरि वा+क इडभावो અંક, પ્રાણાયામની ક્રિયામાં નસકોરાંથી શ્વાસ ભરવો निपात्यत/पूर्ण+स्वार्थ क) ५२,५.एस-संपए, समग्र ते. - प्राणायाम स्त्रिधा प्रोक्तो रेचपूरककुम्भकैः -तदर्थस्य पारोक्ष्यं यद्येवं किं ततः शृणु । सहितः- हठयोगप्र० २।७१ पोताना सूत समयमा पूर्णानन्दैकरूपेण प्रत्यग्बोधोऽवतिष्ठते-पञ्चदश्याम् આપવાનો પ્રેતનો દેહ પૂરક પિંડ. ७७७। (पुं पूर्+क्त) अपेक्षाशून्य-सत. मारे पूरकाह्व पुं. (पूरक आह्व यस्य) बी.रान उ. | ઈચ્છા શૂન્ય પરમાત્મા, પક્ષીઓનો એક પ્રકારનો Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy