SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ पुट-पुण्डरीकप्लव शब्दरत्नमहोदधिः। १४१९ पुट त्रि. (चुरा. उ. अ. से.-पोटयति-ते) हीuj, .श. | पुटिका स्त्री. (पुटं अस्त्यस्याः पुट+ठन्+टाप्) मेलाययी.. स., यूए४२j - (श्लेषे तुदा. कुटा. प. सक. पुटित त्रि. (पुटो जातोऽस्य पुट+इतच्) यी ३८१, 36 से.-पुटति) मे.ट, मालिंगन ४२, स्पर्श ४२वो. villd, मी ४२८, ५शेवायेद, सीव, (न. पुटो (संसर्गे चु. उभ. सक से. -पुटयति-ते) संसा जातोऽस्य, पुट + इतच्) थम ओ हाथ सेवा ४२वी, संजय ७२वी. -पुटयति संसृजति पुष्पं કરેલો પડિયાના આકારનો હસ્તપુટ, હાથનો ખોબો. सूत्रेण जनः- दुर्गादासः । (पुं. पुट + इतच्) अमु आई मंत्री माह तथा पुट न. (पुटति, पुट संश्लेषे+क) यण, धोनी. संतम संपुटित ३८. डीई मन्त्र आद्यन्तप्रणवादिजरी, ५२२५.२ सम्बन्ध, माछाहन, disl, संपुट. युक्तमन्त्रादौ पुटप्राप्ते च । (न. पुड, जै. प्रा.) ५२२५२ उ, मिलन. पुटी स्त्री. (पुट+क+गौरा. ङीष्) ५उियो वगैरे ५६ik (पुं. पुट+क) घोडान. ४ी, औषध ५.144 भाटे पात्र -धूलीपुटीव मिलन्ती स्मरज्वरं हरति માટી વગેરેનાં બે કોડિયાં અથવા પાત્ર વગેરે ઉપર નીચે મૂકી તેને કમ્પડમાટી કરી બનાવેલું પાત્રસંપુટ, हलिकवधूः-आर्यास० १४९ । संगोटी, मे.लाययी. બાર અક્ષરનો એક છન્દ. (12) પાંદડાં વગેરેથી पुटोटज न. (पुटं संश्लिष्टजमिव) घोj छत्र. બનાવેલ દૂધ વગેરે પીવાનું પાત્ર-પડિયો - | पुटोदक पुं. (पुटं संश्लिष्टमुदकं यत्र) जिये.२. भिन्नपल्लवपुटो वनानिल: -रघु० ९।६८। -दुग्ध्वा | पुट्ट (चुरा. उभ. सक. सेट-पट्टयति-ते) मना६२ ४२वी. पयः पत्रपुटे मदीयम्-रघु० २६५। पुड् (मर्दने. भ्वा. प. सक. सेट-इदित्-पुण्डति) uj, पटक न. (पुटवत् कायति, कै+क) उमण. (पुं. न. महन. २. पुट+स्वार्थे क) पुट. न. पुं. श६ मी- 'रुद्रो | पुण् (तुदा. प. स. सेट-पुणति) घमाय२९८ १२. येन कपालपाणिपुटके भिक्षाटनं कारितः' -भर्तृ० । | पुण्ड पुं. (पुडि+अच्) ति, शिक्ष, निशान. (पुडग, जै. प्रा.) 13 नो२i. पुण्डरिन् पुं. (पुण्डं तिलकमृच्छति, ऋ+णिनि शक०) पुटकन्द पुं. (पुटमिव कन्दोऽस्य) मे तनो. मा. એક જાતની સુપ વનસ્પતિ, જેનાં પાંદડાં શાકપર્ણી पुटकिनी स्त्री. (पुटकानि सन्त्यत्र, पुटक+इनि+ङीप्) જેવાં હોય છે તે. भजनो aai, भजनो समूड. पुण्डरीक न. (पुण्डति अन्यपुष्पगन्धं चूर्णीकरोति, पुटग्रीव पुं. (पुटमिव ग्रीवाऽस्य) १२५०. वगै३ पात्र, पुडि+ईक नि.) धोj भण, धोj छत्र - ___00२, dialkपात्र, शिरोऽ-घडो वगरे. पुण्डरीकातपत्रस्तं विकसत्काशचामरः'-रघु० । पुटपाक पुं. (पुटेन पाकः) पुटपात्र. 43 औषधि ५.७वी. “(पुं. पुण्डरीकवद्वर्णोऽस्त्यस्य अच्) औषध, हवा, ते- अनिर्भिन्नो गभीरत्वादन्तYढघनव्ययः, पुटपाक અગ્નિકોણનો તે નામનો એક દિગ્ગજ, વાઘ, આંબો, प्रतीकाशो रामस्य करुणो रसः-उत्तर० ३।१।। रामायंदन वंशीय. ६ २५81. -तेन द्विपानामिव पुटभेद पुं. (पुटं संश्लेषं भिनत्ति, भिद्+अण्) नही पुण्डरीको राज्ञामजय्योऽजनि पुण्डरीकः । शान्ते વગેરેમાં જે ઘૂમરી પડે છે તે, નગર-શહેર, નદીનું पितर्याहतपुण्डरीका यं पुण्डरीकाक्षमिव श्रिता श्रीःaiganj -प्रायेणैव हि मलिना मलिनानामाश्रयत्वमुपयान्ति । कालिन्दीपुटभेदः कालियपुटभेदनं रघौ १८१८। । सप, डाथीनो. ताप, मनभवति-आर्यास० ३९८ । मे तनु वय. ડમરો વૃક્ષ, કમંડલ, ધોળો વર્ણ, એક જાતનો કોઢ पुटभेदन न. (पुटानि पात्राणि भिद्यन्तेऽत्र, भिद्+आधारे -सश्वेतं रक्तपर्यन्तं पुण्डरीकदलोपमम् । सोत्सेधं ल्युट) २२, नगर -'स हस्तिनापुरे रम्ये कुरूणां च सरागं च पुण्डरीकं तदुच्यते-माधवकरः । पुटभेदने'- महाभारते १।१००।१२ રેશમનો કીડો, અગ્નિ, તે નામનો એક કોષકાર, पुटापुटिका स्त्री. (पूर्वं पुटा संश्लिष्टा पश्चाद् अपुटिका मे तन योज -पुष्पाण्डकः पुण्डरीकस्तथा विश्लिष्टा) ५i मेटेडी भने पछी हुही. थयेटी.. | महिषमस्तक:-भावप्र० । (त्रि.) घोj, पोय गवाणु. पुटालु (पुं.) पुटः संश्लिष्टः आलुः) मे तनी 5६ | पुण्डरीकप्लव पुं. (पुण्डरीकमिव प्लवते जले, प्लु+अच्) _कोलकन्द शुभओ. - એક જાતનું પક્ષી-જેનું વર્ણન "સુશ્રુત'માં છે તે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy