SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ १४०६ शब्दरत्नमहोदधिः। [पिण्डाह्वा-पितृ पिण्डाह्वा स्त्री. (पिण्डां कस्तूरीविशेषमाह्वयते स्यर्द्धते | पिण्डीशूर त्रि. (पिण्ड्यां पिण्डव्यापारे शूरः) Munni गन्धेन, हे+क+टाप्) तना. सि. ४ १२वी२-३७. .२, पायदा.- ‘राक्षसान् पिण्डि, पिण्डिका स्त्री. (पिण्ड+इन्/पिण्डि+स्वार्थे बहुयज्ञेषु पिण्डीशूरान् निरस्तवान्' -भट्टिः ५।२५ । क+टाप्) हेव. वर्ग३पाl851, २थना पै.उik | पिण्डैषणा स्त्री. (पिडेसणा, जै. प्रा.) पि५३५.९॥ नमर्नु મધ્યસ્થાન-નાભિ, તાડની જાતિનું વૃક્ષ. પાટલો બાજઠ ‘આચારાંગસૂત્ર'ના બીજા. શ્રુતસ્કંધનું પ્રથમ અધ્યયન, વગેરેની બેઠક, ઢીંચણની નીચેનો માંસથી આહારની એષણા-દોષાદોષનિરીક્ષણ. ભરાવાવાળો ભાગ. पिण्डैषिक त्रि. (पिंडेसिय, जै. प्रा.) मिक्षा भाटे ३२॥२. पिण्डिन् त्रि. (पिण्ड-अस्त्यर्थे इनि) पिंउवाणु पितृ. पिण्डोद्धरण न. (पिण्ड+उत्+धृ+ल्युट) पित, व३ने શ્રાદ્ધ વગેરે, ભિક્ષામાંથી પેટ ભરનાર ભિખારી, पिंहान ४२, त. पिंड मापना२- यथा सूर्यं विना भूमिहं पिण्डोलि (स्री.) भुजे जाधेj, मेहु अन.. दीपविवर्जितम् । लिङ्गहीनो यथा पिण्डी जयश्रीस्त्वां पिण्या स्त्री. (पण्यते स्तूयते रोगहन्तृत्वेन यत् पृषो. विना तथा-जैमिनिभारते ३८ अ० । इत्वम्) भारsisीनी वसा- ज्योतिष्मतीलता ।' पिण्डिरिका (सी.) भ98, diend.. पिण्डिल पुं. (पिण्ड+अस्त्यर्थे इलच) नही कोनो पिण्याक पु. (पण व्यवहारे+आकन नि.) तखनी पुर, ग. (त्रि.) tषी, २५z. ___ोज -पिण्याको ग्लपनो रूक्षो विष्टम्भी दृष्टिदूषणः पिण्डी स्त्री. (पिडि+इन्+ङीप् वा) पिण्डि श६ हुआ, -वाग्भटे ६. अ० । SL, सर, शेलारस.. 33वी तुंबडीनो सो.. तनी ४२, पिण्याकी स्त्री. (पिण्याक+स्त्रियां ङीष) शेदारस. तत्पशानना भाटे ७५हेश- नीताय तुरगायाशु पिंशुक पुं. (पिंसुअ, जै. प्रा.) यांण-नीय..ति.. भक्तपिण्डी सुगन्धिनीम्-कालिकापु० ८६ अ० ।। पितरिशूर त्रि. (पितरि एव शूरः अलु. स.) मा५ પિંડીતગર, અશોકનું ઝાડ, એક જાતનું તાડનું વૃક્ષ. | ५२ शूर, पितानी पासे. शू२वी.२. पिण्डीकरण न., पिण्डीकृत त्रि. (पिण्ड+च्चि+कृ+ पितापुत्र पुं. द्वि. (पता च पुत्रश्च, पूर्वपदे आनङ्) ल्युट/पिण्ड+च्चि+कृ+क्त) पिंडो ४२वी, मेहु ५ भने हा४२... 5२j, anal. 5२वी, oln 5२. पि.डी. ४२८., मेहु पितामह पुं. (पितुः पिता, पितृ+डामह) मायनो ५, ३८. uel -सदसव्यक्तमव्यक्तं पिता माता पितामहः पिण्डीजङ्घ (पुं.) तनामना मुनि. -महा० १३।१७।१४१। पिण्डीतक पुं. (पिण्डी स्वल्पपिण्डं तनोति, तन्+ड | पितामही स्त्री. (पितामहस्य स्त्री, पितामह+ङीप) मापनी संज्ञायां कन्) मे तन तनु जाउ, भीगर्नु | म, हाही- श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः 3- मदनः श्वसनो राचो गोलः पिण्डीतकः फलम् स्त्रीषुकौर्मे उपविभागे ११. अ० । वैद्यकरत्नमालायाम् ।। पितु पुं. (पा रक्षणे+तुन् पृषो.) मन, मना. पिण्डीतगर पुं. (पिण्ड्या स्वल्पपिण्डेनोपलक्षितस्तगरः) पितुःपुत्र पुं. (पितुः पुत्रः अलुक्समा.) पितानो पुत्र.. એક જાતનું તગરનું ઝાડ. पिण्डीपुष्प पुं. (पिण्डीवत् पुष्पं पुष्पस्तबकं यस्य) पितुःष्वस स्त्री. (पितुः ष्वसृ, अलु. स.) पितानी पडेन-शेऽ. मासोपासवान, जाउ. पिण्डीभवन न. (पिण्ड+च्चि+भू+ल्युट्) मे. थ, पितुःष्वस्रीय . (पितुः ष्वसा तस्या अपत्यं, ष्वसृ+छ) ढाथवी, गोण थj. शेऽनो छो.४२. पिण्डीभूत त्रि. (पिण्ड+च्वि+भू+कर्मणि क्त) हु पितृ पुं. (पाति रक्षति, पा+तृच् नि.) पित, ला५ - ___थयेब, ढा थयेट, थये.द. तेनास लोकः पितृमान् विनेत्रा-रघु० १४।२३। पिण्डीर पुं. (पिंण्ड पिण्डाकारं फलमीरयति, ईर्+अण्) पितृने पामेल. (पुं. द्वि. माता च पिता च) हाउभनु, 3, समुद्रही. (त्रि. पिण्डमीरयति, म. अने.पा. -'जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ' ईर्+अण) २२. विनानु, नी२२.. -रघुवंशे ११। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy