SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ १४०० पाशुपतास्त्र न. ( पाशुपतं च तत् अस्त्रं च ) शिव ना દેવ છે તેવું અસ્ત્ર, મહાદેવનું અસ્ત્ર - गजाननोऽपि संचिन्त्य यत् तत् पाशुपतं परम् । महारूपं महाकायं युगान्ताग्निसमप्रभम् - देवीपु० । पाशुपाल्य न. ( पशुपालस्य भावः ष्यञ् ) वैश्यवृत्तिपशुपासप - वाणिज्यं पाशुपाल्यं च कृषि चैवास्य जीविका - मार्कण्डेय २८ । ६ । पाशुबन्धक त्रि. (पशुबन्धः प्रयोजनमस्य ठक् ) यज्ञभां વધ કરવા યોગ્ય પશુને બાંધવાનું સ્થાન વગેરે. पाशुबन्धिका स्त्री. (पाशुबन्धक+टाप् अत इत्वम्) યજ્ઞની વેદિકા, પશુ બાંધવાનું સ્થાન. पाश्चात्य त्रि. (पश्चात् भवः, पश्चात् +त्यक्) पाछन नार - पाश्चात्यं यामिनीयामं ध्यानमेवान्वपद्यतदेवीभाग० १ । १७ । ६६ । पश्चिममां थनार विजित्य गृदीत्वा च भूपतीन् राजसत्तमः प्राच्यानुदीच्यान् पाश्चात्यान् दाक्षिणा त्यानकालयत्महा० १।१२१ । ११ । पाश्चात्याकरसम्भव न. ( पाश्चात्ये आकरे सम्भवति, (सम्+भू+अच्) खेऽ भतनुं भीहु. पाश्या स्त्री. (पाशानां समूहः, पाश + य +टाप्) पाससानो सभू. पाषक न. ( पष् बन्धे + ण्वुल्) पगमां पडेरवानी असंडार, पगनुं खलूषा -रत्नपाषकषट्कैश्च विराजितपदाङ्गुलै:- ब्रह्मवैवर्ते ४. अ० । पाषण्ड, पाषण्डक, पाषण्डिन् त्रि. (पापं सनोति दर्शनसंसर्गादिना ददाति, षणु दाने+ड पृषो. / पां षण्डयति निष्फलं करोति, पा+ षण्ड् + ण्वुल् / पां शास्त्रधर्मं षण्डयति, पा+ षण्ड् + णिच् + इनि) પાપકર્મનો બંધ કરાવે તેવું ધર્મ વિરુદ્ધ આચરણ ४२२. - पालनाच्च त्रयीधर्मः पाशशब्दो निगद्यते । तं खण्डयन्ति ते यस्मात् पाखण्डास्तेन हेतुनाविष्णुपु० । शास्त्रविहित आयार त्याग ४२नार. पाषाण पुं. (पिनष्टि, पिष्+संचूर्णने+आनच् पृषो.) शब्दरत्नमहोदधिः । Jain Education International - स 1 पथ्थर. पाषाणगर्दभ (पुं.) सुश्रुतमां उडेल खेड भतनो क्षुद्र रोग. पाषाणचतुर्दशी स्त्री. (पाषाणवत् पिष्टकभोजनसाध्या चतुर्दशी) ४ भासभां सूर्य वृश्चिक राशिनो होय ते માસના શુક્લ પક્ષની ચૌદશ. [पाशुपतास्त्र-पिकाङ्गी पाषाणदारक, पाषणदारण, पाषाणभेदक, पाषाणभेदन, पाषाणभेदिन् पुं. (पाषाणं दारयति, दारि + ण्वुल् / पाषाणं दारियति, दृ + णिच् + पाषाणं भिनत्ति, भिद् + ण्वुल् / पाषाणं भिनत्ति, भिद् + ल्यु / पाषाणं भिनत्ति, भिद् + णिनि) पथ्थर झेउवानुं साधन (-टांड, छीशी, घर वगेरे) पाषाणभे નામનું ઝાડ, પથ્થર તોડનાર ટાંકણું. અશ્મરી રોગને हूर ४२नार - पाषाणभेदकोऽश्मघ्नो गिरिभिद् भिन्नयोजनी भावप्र० । पाषाणी स्त्री. ( पाषाण + अल्पार्थे स्त्रियां ङीप् ) घडी કરવાનો નાનો પથ્થર, નાનો પાણો. पाषी स्त्री. ( पाष्यते बध्यतेऽनया, पष् बन्धे+करणे घञ्) शक्ति, शिक्षा भोटो पथ्थर. पास्त्य त्रि. (पस्त्ये गृहे वसति, पस्त्य + अण्) घरमा रहेनार. पाहात पुं. (पाति दुष्कृतेभ्यः, पा+क्विप् पां दधर्म वेन्ति गच्छति हन्+ड पाहं ब्रह्माणं अतति अच्) पापथी दयावनार, खेड भतनुं गाउ 'ब्रह्मदारुवृक्ष ।' पि (गतौ, तुदा. पर. स. अनिट् - पियति) ४, गमन वु, हलवु-भजवु-सवुं. पिक पुं. ( अपि कायति शब्दायते, अपि+कै+कः अपेरल्लोपः ) यस पक्षी कुसुमशरासन- शासनवन्दिनि पिकनिकरे भज भावम्- गीत० ११ । - उन्मीलन्ति कुहुः कुहुरिति कलोत्तालाः पिकानां गिरः पिकानां गिरः-गीत० १ | पिकप्रिया, पिकी स्त्री. (पिकानां प्रिया/पिक+स्त्रियां जातित्वात् ङीष्) भोटा भंजुनुं आउ, डोयल पक्षिशी. पिकबन्धु, पिकमहोसव, पिकराग, पिकवल्लभ पुं. (पिकानां बन्धुरिव/ पिकानां महोत्सवो यस्मात् / पिको रज्यतेऽत्र, रज् + आधारे घञ् / पिकानां वल्लभः) खजानुं वृक्ष. पिकाक्ष पुं. (पिकस्य अक्षि लोचनं तद्वत् वर्णो यस्य समाषच्) गोरोयन भएासील, नसोतर, आंजली (त्रि. पिकस्याक्षीवाक्षि अस्य षच् समा.) श्रीयस જેવી આંખવાળું. पिकाङ्ग पुं. (पिकस्याङ्गमिव अङ्गं यस्य) जपैयो पक्षी. पिकाङ्गी स्त्री. (पिकाङ्ग + जाति० स्त्रियां ङीष्) यात पक्षिशी, जपैयो माछा. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy