SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ १३९८ शब्दरत्नमहोदधिः। [पालित-पावर पालित त्रि. (पाल्+क्त) पाणे, रक्षए। उसु, पोषो वंशम उत्पन थथे। दुर्योधनानी. उन्याने ५२४ोवा -चित्रलेखा तमाज्ञाय पौत्रं कृष्णस्य योगिनी । ययौ सुशन भुनि. -कथं च पावकिरसौ कथं वा विहायसा राजन् ! द्वारकां कृष्णपालिताम्-भाग० १०. मातृनन्दनः-वराहपु० । स्क० ६२ अ० । (पु.) मीट वृक्ष, ते. नामनो | पावकमणि पुं. (पावककान्तः मणिः) सूर्यजन्त, भा. એક રાજા, તે નામનો એક દેશ. पावकमन्थ पुं. (पावक+मन्थ+ अच्) २२k, 3. पालिता स्त्री. (पाल्+क्त+टाप्) ति.स्वाभी.नी. अनुय२ पावका स्त्री. (पावक+टाप्) सरस्वती.. मे. भातृl. पावकारणि स्त्री. पुं. (पावकस्य अरणिः) भनिनमन्यन पालित्य न. (पलितस्य भावः ष्यञ्) ५७५४थी. 3. वोउनु, धोunj, वृद्धावस्थापj. (त्रि. पलितस्य पावकी स्त्री. (पावकस्य स्त्री, पावक+ङीप्) भनिनी. समीपे, पलित+ण्य) पणियांना सभा५नो प्रश स्त्री-स्वाहा. वगेरे. पावकेश्वर (पुं. न.) ते नामे में तीर्थ. (न.) भनिने पालिन् त्रि. (पालयति, पाल्+णिनि) २१५॥ १२॥२, | સ્થાપન કરેલ શિવલિંગ. सन २ना२. (पुं.) पृथु, २८%नो पुत्र थे. २५%l. | पावन त्रि. (पावयति. प+णिच+ल्य) पवित्र १२ना२. पालिन्द पुं. (पाल+बा. किन्दच्) सुन्नु ॐा. -पादास्तामभितो निषण्णहरिणा गौरिगुरोः पावनाःपालिन्दी स्त्री. (पालिन्द+गौरा. ङीष्) श्यामाता, शकुं० ६।१७। शुद्ध १२२, निभग 5२नार, (न. નસોતર, ધોળી ગોકર્ણ, ભારંગનું ઝાડ, વનસ્પતિ पावयत्यनेन, पू+णिच्+ल्युट) प्रायश्चित्त, ५५, जायभाए. ગાયનું છાણ, કૃષ્ટ-કઠ ઔષધિ, ચંદન, શુદ્ધ કરવાનું पालिशायन (पुं.) ते नमन में. गोत्रप्रवत ऋषि. साधन. - पदनखनीरजनितजनपावन०-गीत० १। - पालीवत (पुं.) ५. रोपवा. गdi 3 (०२वो सा चेत् पुनः प्रदुष्येत् तु सदृशेनोपयन्त्रिता । व.३.) कृच्छ्रे चान्द्रायणं चैव तदस्याः पावनं स्मृतम्-मनु० पाल्लक (त्रि. (पल्ल्यां भवः, पल्ली+वुञ्) ५सीमi ११।१७८ । (पुं.) रुद्राक्ष. यित्रानु, जाउ, वह-व्यास, थना२. पाल्वलतीर त्रि. (पल्वलतीरे भवः अञ्) नानावना मनि, धूप, पीजो मांगो, विष्णु, सिड्स सेदारस. કિનારા પર થનાર. पावक पुं. (पुनाति, पू+ण्वुल) भनि. -'अपावनानि पावनध्वनि पुं. (पावनः पवित्रजनकः ध्वनिरस्य) सर्वाणि वह्निसंसर्गतः क्वचित् । पावनानि भवन्त्येय शंपन. (त्रि. पावनः ध्वनिरस्य) पवित्र २नार तस्मात् स पावकः स्मृतः । पावकस्य महिमा स शवाणु. गण्यते कक्षवज्ज्वलति सागरेऽपि यः-रघ० ११७५। पावनी स्री. (पू+णिच् + करणे ल्युट्+ङीप्) ७२3, वीxणीनी माग्नि -पावकः पवमानश्च शुचिरग्निश्च गाय- स त्वने कवनितासखोऽपि सन् ते त्रयः । निर्मथ्य पवमानः स्याद् वैद्युतः पावकः पावनीमनवलोक्य सन्ततिम्-रघु० १९८३। तुलसी, स्मृतः ।। यश्चासौ तपते सूर्यः शुचिरग्निस्त्वसौ ofou. -पाथोधिं पूरयन्ती सुरनगर-सरित्पावनी नः स्मृतः-मात्स्ये ४८ अ. । मनिमंथ- २४२५८नु पुनातु-शङ्कराचार्यकृतगङ्गाष्टके । 3, सहायार, घोगा. यित्री, ता. यित्री, भाता , पावमान न. (पवमानमधिकृत्य प्रवृत्तं अण्) ५वमान વાવડિંગ, સૂર્યકાન્ત મણિ, કસુંબો, પીળો સુરમો, અગ્નિના અધિકારે પ્રવૃત્ત સૂક્ત. २९, सूर्य, रानी. संध्या, भानु . (त्रि. | पावमानी स्त्री. (पवमान+अण्+ङीप्) पवमान अग्नि पुनाति, पू+ण्वुल्) शुद्ध ४२८२, पवित्र. ४२न२. સંબંધી ઋગ્વદની ઋચા. पावकपुत्र, पावकसुत, पावकात्मज, पावकि पुं. पावर (पुं.) पानी कामे 'नी. संध्या ठित. (पावकस्य पुत्रः/पावकस्य सुतः/पावकस्यात्मजः। होय ते, पाने. विशिष्ट शत. ३४वा -पावरपतनाच्च पावकस्यापत्यं पावक इञ्) ति.स्वामी, वाई । शोषितशरीरः-मृच्छ० २।८। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy