SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ १३७६ पाञ्चजन्यायनि त्रि. ( पाञ्चजन्यस्यादूरदेशादि फिञ् ) વિષ્ણુના પાંચજન્યશંખની સમીપનું. पाञ्चदश त्रि. (पञ्चदश्यां भवः कालत्वेऽपि अण् ) અમાસ કે પૂનમને દિવસે થનાર. पाञ्चदश्य पुं. (पञ्चदशभिः सामधेनीमन्त्रैः प्रकाश्यः ण्यः) पं६२ सामधेनी मन्त्रोथी प्रगट ४२वा योग्य અલૌકિક અગ્નિ. पाञ्चभौतिक त्रि. (पञ्चभ्यो भूतेभ्य आगतः ठक् द्विपदवृद्धिः) खाश वगेरे पांच महाभूतथी जनेल શરીર વગેરે. पाञ्चयज्ञिक त्रि. (पञ्चयज्ञस्येदं पञ्चयज्ञ + ठक् ) पंथयज्ञनुं, पंययज्ञ सम्बन्धी (पञ्चयज्ञस्य कर्म ठक् ) पंययज्ञनुं उर्भ, पंययज्ञ सम्बन्धी भ. पाञ्चवर्षिक त्रि. (पञ्च वर्षाः प्रमाणमस्य ठञ् तस्य वा न लुक् ) पांय वर्षनी वयनुं. पाञ्चशब्दिक त्रि. (पञ्चभिः शब्दैर्निर्वृत्तं ठक् ) पांथ शब्दथी जनेस अर्ध वाद्य अङ्गजं चर्मजं चैव तन्त्रजं कांस्यजं तथा । फुत्कृतं चेति मुनिभिः कथितं पाञ्चशब्दिकम् - रेखाखण्डे पाञ्चार्थिक पुं. (पञ्च अर्था: कृत्यानि पाशाः वा यत्र सन्ति ठन् बा. वृद्धिः) पाशुपतशास्त्र- पाञ्चार्थिकः पाशुपतश्चिद्रूपः स्फुर्तिमान् मतः- त्रिकाण्डशेषः । पाञ्चाल, पाञ्चालक त्रि. (पञ्चालदेशे भवः अण/ शब्दरत्नमहोदधिः । पाञ्चाल + कन्) પંચાલ દેશમાં થનાર. (पुं. पञ्चाल + स्वार्थे अण्) ते नामनो खेड हेशપંચાલ દેશ સંભવતઃ આજનું ફરુક્કાબાદ નગરराष्ट्रं दक्षिणपाञ्चालं याति श्रुतधरान्वितः भागवते ४ । (न. पञ्चानां विषयाणामन्यतोऽनवगतानां प्रकाशनाय अलम् पृषो. प्रवृत्ति तथा निवृत्तिने भावनाएं शास्त्र - प्रवृत्तं च निवृत्त् च शास्त्रं पाञ्चालसंज्ञकम्श्रीधरस्वामी । पाञ्चालिका स्त्री. ( पाञ्चाली + अण् स्वार्थे कन् टाप् अत इत्वम्) लूगडरांनी जनावेली पूतजी - ढींगली - पुत्तलीस्तन्यत्यागात् प्रभृति सुमुखीदन्तपाञ्चालिकेव । क्रीडायोगं तदनु विनयं प्रापिता वर्धिता च मा० १०।५ । रथनानी यार रीतिखोमांथी ते नामनी खे रीति- वैदर्भी चाथ गौडी च पाञ्चाली लाटिका तथा / समस्त पञ्चषपदामोजः कान्तिसमन्विताम् । मधुरां सुकुमारां च पाञ्चाली कवयो विदुः - भोजः । Jain Education International [ पाञ्चजन्यायनि - पाटलि पाञ्चाली स्त्री. (पञ्चालदेशे भवा, पञ्चाल + अण् स्त्रियां ङीप् ) पंचाल देशनी स्त्री, द्रौपट्टी, ढींगली. पाट् अव्य. (पाट् + णिच् + क्विप्) संबोधनमां वपरातो अव्यय. पाट त्रि. (पाटयति, पट् + णिच् + अच्) झडनार, शीरनार. (पुं. पट्+घञ्) पहनाई, ईसाव. पाटक त्रि. (पाटयति छिनत्ति, पट् + ण्वुल्) झरनार, थीरनार, छे६४, छेछनार- " अहं तमो घनीभूतमहमेव च पाटकः " - हरिवंशे १७१ । १४ । (पुं. पाटयति दीप्यति, पाटि + ण्वुल् ) वेंत, रोडवु, गामनो भेड लाग, वाद्यवाहित्र, पासा झेंडवा, तड, डिनारी, મૂડીનો નાશ કટકાન્તર, વ્યાપારનો માલ. पाटच्चर पुं. (पटच्चर एव स्वार्थे प्रज्ञादित्वादण् ) थोर - कुसुमरसपाटच्चरः-शकुं०६ । - पद्मिनी परिमलालिपाटच्चरैः- भामिनी० २।७५। पाटन न. ( पट् + णिच् + भावे ल्युट् ) छे, शीरखुं झाड. - अस्थिभङ्गं गवां कृत्वा लाङ्गूलच्छेदनं तथा । पाटने कर्णशृङ्गाभ्यां मासार्द्धं तु यवान् पिबेत्-प्रायश्चित्ततत्त्वे यमः । पाटल पुं. (पाटयति, पट् + णिच् +कलच्) रातो अने ધોળો મિશ્રરંગ, ગુલાબી રંગ, વનસ્પતિ પાડલ. (त्रि. पाटलो वर्णोऽस्यास्ति, पाटल+अच्) गुसाजी रंगनुं - अग्रे स्त्रीनखपाटलं कुरबकम् - विक्रम० २।७। कपोलपाटलादेश बभूव रघुचेष्टितम् - रघु० ४।६८ । ધોળા મિશ્રલાલ રંગનું. “स पाटलायां गवि तस्थिवांसम्"- रघु० । (न.) गुसाजनुं डूस, वरसाहभां ववातुं खेड भतनुं धान्य " आशुधान्य ।" पाटलद्रुम पुं. (पाटलो द्रुमः) पुन्नाग वृक्ष. पाटला स्त्री. (पाटलो वर्णोऽस्त्यस्याः, पाटल+टाप्) हुर्गा हेवी- अपर्णानेकपर्णा च पाटला पाटलावतीतन्त्रसारे । राता सोधनुं आउ, पाउस वनस्पति. पाटलापुष्प न. ( पाटलायाः पुष्पम्) गुसाजनुं ह्स, રાતા લોધરનું ફૂલ. पाटलापुष्पसंनिभ न. ( पाटलापुष्पेण तुल्यम्) पतंग - "पद्मकाष्ठा ।" पाटलावती स्त्री. (पाटला + मतुप् मस्य वः ङीप् च ) दुर्गा देवी, ते नामनी नहीं. पाटलि, पाटली स्त्री. (पाटि + भावे घञ्, पाटो दीप्तिस्तं लाति, ला+इ / पाटलि + ङीप् ) पाउण, गुसाजनी For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy