SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ १३७४ शब्दरत्नमहोदधिः। [पाककृष्ण-पाकिमन् काय, २०४यनो नाश, ते नमानो हैत्य. | पाकल न. (पाकं लाति, ला+क) दुष्ठ औषधि-58 (त्रि. पच्+कर्मणि घञ्) ५.२५.३० बुद्धिवाणु, थोडं, नामनी वनस्पति, 64d2. (पुं. पाकं लाति, ला+क) श्रेष्ठ, उत्तम. मान, वायु, थानो ताप, सन्निपात.4.२, पाककृष्ण पुं., पाकफल न. (पाके फलपाके कृष्णः/ मानिद्रव्य, यित्रानुं 3. (त्रि. पाकं लाति, ला+क) पाककृष्णं फलमस्य) ५५मin Hink પાક લાવનાર, રસોઈ આણનાર. 3. गु. ५ul. Airni. हि. पानी आमलां । | पाकलि स्त्री. (पाक+ला+इन्) शBि0-मांस.२Bell पाकज ग. (पाकाज्जायते, जन्+ड) आय. स. (पुं.) ना. वृक्ष. 45थी. पे६८ थये... (त्रि.) परिम. शूबो- पाकली स्त्री. (पाकल+स्त्रियां ङीष्) 34. धीमो.न. स्पर्शस्तस्यास्तु विज्ञेयो ह्यनुष्णा शीतपाकजः- al, saleी. नामे वनस्पति. भाषापरिच्छेदे ३६। पाकशाला स्त्री., पाकस्थान न. (पाकस्य शाला/ पाकत्रा अव्य. (पाकः विपक्वप्रज्ञः स्वार्थेत्रा) ५uel. पाकस्य स्थानम्) २सोईघर, २सी.-२सोध्नु स्थानबुद्धिाj. प्राच्यां दिशि स्नानगृहमाग्नेयां पाचनालयम् पाकदूर्वा स्री. (पाकयुक्ता दूर्वा) ५30 , ___ (पाकशाला)-मुहूर्त- चिन्तामणिटीकायाम् । घास. पाकशासन पुं. (पाकं तन्नामदैत्यं शास्ति, शास्+ ल्यु) पाकद्विष पुं. (पाकाय दैत्याय द्वेष्टि, द्विष+क्विप्) छन्द्र- पाकशासनतां शक्रः सर्वामरपतिर्विभुः वामनपुराणे । पाकपात्र न. (पाकसाधनं पात्रम्) २iधवानुं वास... | पाकशासनि पुं. (पाकशासनस्यापत्यम् इञ्) छन्द्रना पाकपुटी स्त्री. (पाकसाधनं पुटी) घ८ तथा माटीन पुत्र-यन्त, अर्जुन- भ्राता भ्रातरमज्ञातं सावित्रः વાસણ પકાવવાનું સ્થાન-નીંભાડો. पाकशासनिम्-महा० ११३७।८। वादी. वान२. पाकभाजन, पाकभाण्ड न. (पाकार्थं भाजनम्-भाण्डम्) पाकशुक्ला स्त्री. (पाके परिणामे शुक्ला) 131, 2Lરાંધવાનું વાસણ. "पाकशुक्ला शिलाधातु कठिनी कक्खटी खडी।" पाकमत्स्य पुं. (पाक; पक्वः मत्स्यः) राधेदु भयो, शब्दचन्द्रिका० । मे तनो. 1.2, .5 %ातन समुद्रनु भाछ... पाकसंस्थ पुं. (पाकः संस्था यस्य) ५05साध्य में पाकयज्ञ पुं. (पाकसाध्यो यज्ञः) २२५४थी-विष्यथा. यश. ४२वा योग्य यश. (पुं. पाकोऽल्पः बालकसाम्यात् पाकसुत्वम् पुं. (पाकेन परिपक्वेन मनसा सुनोति, प्रशस्तो वा यज्ञः) नानो यश, उत्तम. यश, श्रेष्ठ सु+क्वनिप् तुक् च) पुष्ट भनथी. सोम.२सनु पान. યજ્ઞ, જે હુત, પ્રસ્તુત અને બ્રહ્મસુત એ ત્રણ પ્રકારના કરનાર યજમાન. યજ્ઞ કહેવાય છે તેવો. पाका स्री. (पाक+स्त्रियां टाप्) 10. छ४२, Mumu. पाकयज्ञिक पुं. (पाकयज्ञस्य तत्प्रतिपादकग्रन्थस्य पाकारि पुं. (पाकमृच्छति, ऋ+इन्) स्व.२७ सोनु, श्वेत. व्याख्यानो ग्रन्थः ठञ्) यशन एन. २नार सुवा (पुं. पाकस्य तन्नामदैत्यस्य अरिः इन्द्र. अन्थन, व्याज्यान २२ अन्य. (त्रि. पाकयज्ञे पाकिन् त्रि. क्व्+ि बा. चिनुण कुत्वम्) २.६ ४२८२, भवः ठञ) पाशमा थना२. પકાવનાર, પાકવાળું पाकयज्ञिय त्रू. (पाकयज्ञमर्हति, पाकयज्ञ+घ) ५यशने. पाकिम् त्रि. (पाकेन निर्वृत्तः, पाक+भावान्तत्वादिमप्) साय. पाj, ५३८, ५05थी तैयार थये.द.- मेदोघ्नः पाकिमः पाकरञ्जन न. (पाकं पच्यमानं रञ्जयति, रज्ज्+ क्षारो मूत्रबस्तिविशोधनः-सुश्रुते ४६ अ० । णिच्+ल्यु) तेलपत्र, तमालपत्र.. पाकिमन् पुं. (पाकस्य भावः इमनिच्) ५.८0-पुष्ट पाकरु त्रि. (पाकेन मुखपाकेन अरुणम् पाकस्य बुद्धिपj, enj-५२५वता, ५issi. (पुं. अरुः क्षतं वा) भोढुं भाववाथी. ५७८. घाव, मन अल्पस्य प्रशस्यस्य वा भावः इमनिच्) सत्५५/પાકને નાશ કરનાર મન્દાગ્નિ વગેરે. थो५५j, उत्तम५jश्रेष्ठ५४. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy