SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ पशुपति - पश्य ] पशुपति पुं. ( पशूनाम् पतिः) महादेव - शिव - ब्रह्माद्याः स्थावरान्ताश्च पशवः परिकीर्तिताः । तेषां पतिर्महादेवः स्मृतः पशुपतिः श्रुतौ- निरुक्तिः । यदुर्वेधनी भांड પદ્ધતિ બતાવનાર એક પંડિત, ઔષધિ, પશુઓનો भासिङ, गोवाज. शब्दरत्नमहोदधिः । पशुपल्लव न. ( पशूनाम् प्रियं पल्वलमिव ) वनस्पति नागरमोथ- "कैवर्तीमुस्तक ।' पशुपाल, पशुपालक त्रि. ( पशून् पालयति, पालि+ अण्पल् + ण्वुल् ) पशुखोनुं रक्षएा डरनार, गोवाज. पशुपालन न. (पशुनां पालनम् ) पशुखो पाणवां, पशुखोनुं રક્ષણ કરવું. पशुपाश पुं. ( पशुरूपजीवानां पाशः) पशु३५ छवोनो जन्ध पशुपाशक पुं. (पशुपाश +कै+कः) ते नामनो रति जन्ध स्त्रियमानतपूर्वाङ्गीं स्वपादान्तःपदद्वयम् । ऊर्ध्वाशेन रमेत् कामी बन्धोऽयं पशुपाशकः-रतिमञ्जर्याम् । पशुप्रेरण न., पशुप्रेरणा स्त्री. (पशूनाम् प्रेरणम्-प्रेरणा) पशुने डांडते. पशुमत् त्रि. ( पशु + मतुप् ) पशुखीवाणुं. पशुमारम् अव्य. (पशुमिव मारयित्वा णमुल् ) पशुनी पेठे भारीने.. पशुमोहनिका स्त्री. ( पशुर्मोह्यतेऽनेन, मुह् + णिच्+ ल्युट् + स्वार्थे क कापि अत इत्वम्) बता, वेल, કડુ વનસ્પતિ. पशुपुंयज्ञ, हव्य न. ( पशुकरणको यज्ञः यागः - हव्यम्) ते नामनो खेड यज्ञ. पशुरज्जु स्त्री. (पशुबन्धनार्थं रज्जुः) पशुने जांधवानुं होर, छामा वगेरे. पशुराज्, पशुराज पुं. (पशुषु राजते राज् + क्विप् / पशूनाम् राजा टच् समा० ) सिंह. पशुराजी स्त्री. ( पशुराज + स्त्रियां जातित्वात् ङीष्) सिंहए. पशुवर्द्धन न. ( पशूनाम् वर्द्धनम् ) पशुने पुष्ट ४२नार અમુક વ્યાપાર, પશુને પાળી તેનો વ્યાપાર કરવો a. पशुष पुं., पशुसम्भव त्रि. ( पशुषु सीदति सद् +ड षत्वम्/पशोः संभवति, सम् + भू+अच्) पशुखोमां रहेतुं धतुं दूध, हडी वगेरे. पशुसनि त्रि. (पशुं सनोति ददाति, सन् +इन्) पशु આપનાર, પશુનું દાન કરનાર. Jain Education International १३७१ पशुसमाम्नायिक त्रि. (पशुसमाम्नाय + ठक् ) पशुयज्ञना मंत्र.. पशुहरीतकी स्त्री. (पशूनाम् हरितकीव हितकारित्वात्) આમ્રાતકનું ફળ. पश्चा, पश्चात्, पश्चात्तात् अव्य. (पश्चात् + वेदे पृषो. अपर + प्रथमा - पञ्चमीसप्तम्यर्थे आति पश्चादेशः / पश्चात् स्वार्थे तातिल् ) पछी पाछणथी- पश्चाद् वृद्धपुरूषमादाय-शकुं० ६ । - पश्चादुच्चैर्भवति हरिणः स्वाङ्गमायच्छमानः- शकुं० ४ । - गच्छति शरीरं पुरः धावति पश्चादसंस्तुतं चेतः शकुं ० १ । ३३ । नंतरलघ्वी पुरा वृद्धिमती च पश्चात् भर्तृ० २।६० । छेवटे, छेटले, त्यारपछी. पश्चात्ताप पुं. (पश्चात्, चरमस्तापः) पस्तावो भूल डे घोषने કે માટે પાછળથી થતો ખેદ, ચાલુ કાર્યને અયોગ્ય માની शोड ४२वो.. पश्चात्तापिन् त्रि. (पश्चात्ताप + अस्त्यर्थे इनि) जे रेसुं પસ્તાવો ક૨ના૨, શોક કરનાર. पश्चार्द्ध पुं. (अपरश्चासौ अर्धश्च पश्चादेशः) छेवटनो लाग पाछतो अर्धभाग, अपर भाग- पश्चार्द्धेन प्रविष्टः पश्चिम त्रि. (पश्चाद्भवः डिमच्) आथमनुं, पाछणथी थनारशरपतनभयाद् भूयसा पूर्वकायम् - शाकुं० १ । स्मरन्तः पश्चिमामाज्ञां भर्तुः संग्रामयायिनः रघु० १७८ । छेवट, छे, त्यारपछीनुं उपरताः पश्चिमरात्रगोचरात्- किरा० ४ । १० । पश्चिमतस् अव्य. (पश्चिम+तसिल् ) आयमश्री तरस्थी, પશ્ચિમ ત૨ફથી. पश्चिमरात्र पुं., पश्चिमरात्रि स्त्री. (पश्चिम रात्रेः एकदेशि० अच् समा० / पश्चिमा चासो रात्रिश्च ) रात्रिनो पाछसो भाग, अपर रात्रि, पाछली रात - "उपारताः पश्चिमरात्रगोचरात्"-सिद्धान्तको० । पश्चिमा स्त्री. (पश्चिम +टाप्) साथमाशी दिशा, पश्चिम द्वि- पश्चिमो मारुतस्तीक्ष्णः कफमेह विशोषण :- शज. पश्चिमानूपक (पुं.) ते नामनो खेड राम. पश्चिमोत्तरा स्त्री. (पश्चिमाया उत्तरस्याः दिशो ऽन्तराला दिक्) पश्चिम अने उत्तरनी वय्येनी हिशा-वायुझेए . पश्यत्रि. (पश्यति, दृश् + बा. श. पश्यादेशश्च ) यथोत भेनार, योग्य हेानार- यदा पश्यः पश्यते रुक्मवर्णकर्तारमीशं पुरुषं ब्रह्मयोनिम्मुण्डकोपनिषदि । (अव्य. दृश् + बा. श) प्रशंसा, આશ્ચર્ય એ અર્થમાં વપરાતો અવ્યય. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy