SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ पल्वल-पवित्र शब्दरत्नमहोदधिः। १३६९ पल्वल न. (पल्+वल) नानु, dua, buuोथियु -स . प्रतिबिम्बधारी रुराव कान्ते ! पवनाशनाशः - पल्वलजलेऽधुना कथं वर्तताम्- भामिनी ० १।३। उत्तरचोरपञ्चाशिकायाम् । पल्वलावास पुं. (पल्वले आवासो यस्य) आयलो. | पवनाशनाशी स्त्री. (पवनाशन+स्त्रियां डीए) २३ पव पुं. (पू+भावे अप्) सूपउन वायुथी धान्य वन पक्षिी , भोर पक्षिी , ढेल. शेत२i tढी नludi ते, 125j, (पुं. पू+कर्त्तरि पवनाशनी, पवनाशी स्त्री. (पवनाश+स्रियां ङीष्?) अच्) वायु, ५वन. (न. पू+ अच्) गायर्नु छ, पवनाश+स्त्रियां जाति. ङीष्) सपिए, Au५५५. गोमय. पवनाहत त्रि. (पवनेन आहतः) ५वन दावे, पवन न. (पूयतेऽग्निसंयोगेन यस्मिन्, पू+आधारे ल्युट) વાતરોગના આઘાતવાળું. दुमा२नो नमो - यः कुम्भकारपवनो- पवनेश्वर (न.) शाम सावेडं शिवलिंग प केवलमसौ न त तापशान्त्यै- | पवनेष्ट पं. (पवने पवनवद्धौ इष्टः) मोटा दलानं आ3. उद्भटः । (न. पू+करणे ल्युट) ४८८, सुपाना | पवमान पुं. (पू+ताच्छील्ये शानच्) वायु, -न खरो न પવનથી ધાન્યનાં ફોતરાં વગેરે કાઢી નાંખવા તે, च भूयसा मृदुः पवमानः पृथिवीरुहानिव-रघु० ८।९। से तनु घास. (पुं. पू+कर्तरि ल्यु) विष्ण, पत्य अनि, सोम. (पू+शानच्) शुद्ध ४२, ५२मात्मा, वायु -सर्पाः पिबन्ति पवनं न च दुर्बलास्ते- સ્વચ્છ કરતું. सुभाषितम् । - ‘पवनः पावनोऽनिल:'-विष्णु. स. । | पवमानात्मज (पवमानस्य वायोरात्मजः) गृहस्थनो आयम (त्रि. पू+ ल्युट) पवित्र, स्व.२७, प्रयत्नवाj. २.तो पत्य अग्नि. -'पवमानात्मजो ह्यग्निः पवनतनय, पवनसुत, पवनात्मज, पवनप्रभव पुं. हव्य-वाहन उच्यते ।' (पवनस्य तनयः। पवनस्य सुतः। पवनस्य | पवष्टुरिक (पुं.) . ना. ऋषि... आत्मजः/पवनात् प्रभवति, प्र+भू+अच्) भीमसेन., पवाका स्त्री. (पू+आक+निपातनात् टाप्) वाणियो, नुमान, अग्नि. -मार्गे धनञ्जयस्यैव शैनेय वावा. पवनात्मजौ-राजत० ८।२८९०। पवि पुं. (पू शोधे+इ) छन्द्रनु, 4%४. (स्री. पू+इ) पवनविजय पुं. (पवनः श्वासवायुर्विजयतेऽनेन, व .. वि+जि+करणे अच्) श्वासोच्छ्वास.नी. तिना | पवित त्रि. (पूयते स्म, प्ङ् शोधे+बा. इट्+क्त न ભેદથી સારું ખોટું સૂચવનાર એક પ્રકારનો સ્વરોદય कित्वम्) पवित्र, पवित्र ४३८१, शुद्ध ४२८. (न.) ગ્રન્થ, જેમાં સ્વરનું જ્ઞાન જણાવેલું હોય તે. मां भरी. पवनव्याधि पुं. (पवनः वायुरोग एव व्याधिरस्य) पवितव्य त्रि. (पूङ् शोधे बा. इट् +तव्यच्) शुद्ध ४२व। श्रीन मित्र उद्धव -प्रापयन् पवनव्याधेर्गिरमुत्तर- યોગ્ય, પવિત્ર કરવા યોગ્ય. पक्षताम्-शिशु० २।१५। (पुं. पवनात् प्रकुपितवायो- पवितृ त्रि. (पू+तृच्) पवित्र. ४२८२ -'तनुश्रिया यस्य तृणं रुद्भवो व्याधिः) वायुनो रोग-वाई. (त्रि. पवनस्य स मन्मथः कुलश्रिया यः पविताऽस्मदन्वयम्-' नैषधे । व्याधिर्यस्य) वायुना रोगवाणं, ३३२। नरोगवाण. पवित्र त्रि. (पू+इत्र) पवित्र. -त्रीणि श्राद्धे पवित्राणि पवनाम्बुज पुं. (पवनाम्बुभ्यां जायते, जन्+ड) मे. दोहित्रः कुतपस्तिलाः -मनु० ३।२३६ । शुद्ध, स्व२७ तनु, ॐाउ-ससा. परुषफल । - 'नहि ज्ञानेन सदृशं पवित्रमिह विद्यते'-भग० ४।३८ । पवनाल पुं. (पवनायालति पर्याप्नोति, अल्+अच्) (पुं. न. पूयते आज्यमनेन, पू +करणे इत्र) डोभमi પવનાલ નામે ધાન્યવિશેષ. નાખવા યોગ્ય ઘીને શુદ્ધ બનાવનાર બે દર્ભ, पवनाश, पवनाशन पुं. त्रि. (पवनमश्राति, पवन+ અનામિકા આંગળીમાં પહેરવાની દર્ભની વીંટી-પવિત્ર अश्+अण/ पवनः अशनं यस्य) ॥५. वायु मक्ष ४ils, वि, मध्यपान, घी. (-बल्यं पवित्रमायुष्यं કરનાર, પવન ખાનાર. समङ्गल्यं रसायनम अतत त गव्य-धृतगणपरम्पवनाशनाश पुं. (पवनाशनं अश्राति, अश्+अण्) भावप्र० । मध, dij, पाl. (न. पूयतेऽनेन स. पना२ भोर, २७ पक्षी. -तमोऽरिबिम्ब- पू+करणे इत्र) ५२सj, वृष्टि, घर्ष-घसj d. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy