SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ १३५२ शब्दरत्नमहोदधिः। [परिवी-परिवेषयन्तिका परिवी त्रि. (परि+व्ये-क्विप् संप्रसारणे दीर्घः) परिवारथी. | परिवेत्त, परिवेदक, पुं., परिवेदन न. (परि+विद्+तृच्/ વીંટાયેલ, ચારે તરફથી પરોવાયેલ, ઘેરાયેલ. परि+विद्+ण्वुल्/ परि+विद् लाभे+ ल्युट) परिवीत त्रि. (परि+व्येञ्+क्त सम्प्रदीर्घः) घेरायो, परिविन्दक श६ . अविवाडित भीमानो वाये, ति. (न.) ब्रह्मवद्धनुष्य. પરણેલો નાનો ભાઈ, અન્યાધાન કરે તે परिवहण न. (परि+वृंह+णिच्+ल्युट) नई ७२j, दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते । परिवेत्ता પુષ્કળ કરવું, ચોતરફથી વધારવું. स विज्ञेयः परिवित्तिस्तु पूर्वजः-मनु० ३।१७१। परिवृंहित त्रि. (वृहि+कर्मणि क्त, परितो वृंहितम्) परिवेदन न., परिवेदना स्त्री. (परि+विद् ज्ञाने+भावे બહુ કરેલ, પુષ્કળ કરેલ, ચોતરફથી વધારેલ, ल्युट, विद् सत्तायां भावे ल्युट वा/परि+विद्+ विस्तारेल, प्रसित ४२१. (न. परि+वृंह | युच्+टाप्) या त२६नु शान, शिया, सघणे शब्दे+भावे क्त) चीनी २०६. 8500 स्थिति. 'स हि धर्मः सुपर्याप्तो ब्रह्मणः परिवृक्ण त्रि. (परि+वृश्च+क्त) आपस, छहेस., पायेद परिवेदने"-महाभारते । डायगवाणु. परिवेदनीय त्रि. (परि+विद्+कर्मणि अनीयर) संपू परिवृक्त त्रि. (परि+वृज, गतौ+क्त) त्यठेj, छोउतुं. જાણવા લાયક, સર્વ જગોએ સ્થિતિ કરવા યોગ્ય. परिवृढ त्रि. (परि+वृहि+वृद्धौ+कर्तरि क्त निपातनात् परिवेदनीया, परिवेदिनी स्त्री. (परि+विद्+कर्मणि हलोपः तस्य ढत्वं च) अधिपति, प्रभु, स्वामी - अनीयर् + टाप्/परिवेदोस्त्यस्यां + इनि+ङीप्) किं भुवः परिवृढा न विवोढुं तत्र तामुपनता विवन्दते અવિવાહિત મોટાભાઈના પરણેલા નાનાભાઈની સ્ત્રી. परिवेश पुं, परिवेशण न. (परि+विश्+घञ् । नै० ५५२। भासिs. परिवृत त्रि. (परितो वृतः) य॥२ १२३. वी212८८, घेरायेल. परि+विश्+ल्युट) पशिघि, धेराव, वी2j, वेष्टन, - "व्यवहारान् नृपः पश्येत् सभ्यैः परिवृतोऽन्वहम्" सूर्ययन्द्र वगैरेनी. पासेन २ भंस 'वातेन - मिताक्षरायाम् । प्र२७न्न, गुप्त, व्याप्त, शात... मण्डलीभूताः सूर्यचन्द्रमसोः कराः । मालाभा व्योम्नि तनते परिवेशः प्रकीर्तितः'- भरतधृतसाहसाङ्कः । परिवृति स्त्री. (परितः वृतिः) योत२३थी. वीeg, धे२. | परिवेशवत्, परिवेशिन् त्रि. (परिवेश+अस्त्यर्थे मतुप् मस्य परिवृत्त त्रि. (परि+वृत्+क्त) यारे त२३थी. on, वः। परिवेशोऽस्त्यस्य, इनि) धेशववाणु, भंसवाj. ગોળાકારે ફરેલ, અદલાબદલો કરેલ, વારંવાર જન્મ परि(री)वेष पुं. (परि+विष्+घञ्) परिशय, घेरावी, લીધેલ, ફેરફાર પામેલ. વીંટવું, સૂર્યચન્દ્ર વગેરેની ચોતરફ થતું, ગોળમંડળ परिवृत्तक त्रि. (परिवृत्तस्य समीपे क) यारे त२३थी -लक्ष्यते स्म तदनन्तरं रविर्बद्धभीमपरिवेशमण्डल:ગોળાકારની સમીપનું. रघु० ११५९। परिवत्ति स्त्री. (परि+वृत्+क्तिन्) असोज, ३२२, | परिवेषक त्रि. (परि+विष्+ण्वुल) वीरनार, घेरना२, તે નામનો અથલિંકાર, જેમાં કોઈ સમાન, ઓછીવત્તી ઢાંકનાર, પાટો બાંધનાર, ભોજન માટે ખાદ્ય પદાથી वस्तुनो विनिमय होय -परिवृत्तिर्विनिमयो योऽर्थानां पारसना२. -'स्वामिस्नेहपरः स्वकार्यनिपुणः प्रौढो स्यात् समासमैः-काव्य० १०। गोण 2811रे ३२, वदान्यः शुचिर्विप्रो वा परिवेषकस्तु कुलजश्चान्योऽपि પાછા ફરવું, વારંવાર જન્મવું. वा भूपतेः-पाकराजेश्वरः ।। परिवृत्तिसह पुं. (परिवृत्ति परावृत्ति सहते सह+अच्) | परिवेषण न. (परि+विष+णिच् + ल्युट) भी४ माटे એક યૌગિક શબ્દ, અર્થને બદલ્યા વિના એક मक्ष्य पान पारसी. (परि+विष्+ल्युट) पशिकि, શબ્દને બદલે બીજો શબ્દ મૂકવો તે - घेराव, वी2g, सूयन्द्रने ३२तुं गण२ भ31, शब्दपरिवृत्तिसह-काव्य० १०. । वेष्टन. परिवत्य अव्य. (परि+वृत्+ल्यप्) 280312. ३शन, | परिवेषयन्तिका, परिवेषिका स्त्री., परिवेषिन् त्रि. અદલો બદલો કરીને, પ્રદક્ષિણા કરીને. (परिपेसंतिया, जै.प्रा./ परिवेषति, परि+विष्+ परिवृद्धि स्री. (परि+वृध्+क्तिन्) ujauj, quid, ___ण्वुल टापि अत इत्वम्/ परिवेष+इनि) ५२न। वृद्धि, अत्यन्त वधारी. માણસોને પીરસનારી-જમાડનારી સ્ત્રી. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy