SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ १३३८ शब्दरत्नमहोदधिः। [परावेदी-परिकर्माष्टिक परावेदी स्त्री. (परमुत्कर्षमाविन्दति, विद् लाभे+अण्) | पाणि० १।१।१२। -पर्यनन्तात् त्रयस्तापाः-वोप० । ભોરિંગણી વનસ્પતિ. आच्छाहन, नापसंहा, ६, शोध, रोग, शेष, बंध पराशर पुं. (परान् आश्रृणाति, आ+7+अच्) ते. नमानो થવું, વિરામ, ઉપરમ, સંતોષ સાથે બોલવું એવા नाम, इन्द्र, ते. नामे सेषि -व्यासना पिता. - काली અથમાં વપરાય છે. पराशराद् जज्ञे कृष्णद्वैपायनं मुनिम्-अग्निपु० । परिंश (पुं.) सेश. पराशरिन् पुं. ब. (पराशर्येण प्रोक्तं भिक्षुसूत्रमधीते | परिकथा स्री. (परितः कथा) तिA, SAL, Huvis णिनि) व्यासे. २येका भिक्षुसूत्र'ने माना२, -अथ वाङ्मयभेदाः स्युश्चम्पूः खण्डकथा कथा । यताश्रमी. आख्यायिका परिकथा कलापकविशेषको-त्रिकाण्डशेषः पराश्रय, पराश्रित त्रि. (परः आश्रयो यस्य) ५.२८ | परिकम्प पुं. (परिकम्पतेऽनेन, परि+कम्प्+करणे घञ्) આશ્રયવાળું, જેને અન્યનો આશ્રય હોય છે તે. मय, बी.ई. (पुं. परि+कम्प्+भावे घञ्) ५j, (पुं. परस्य आश्रयः/परं आश्रितः) ५.२४ो. माश्रय, साव, योत२३थी. उभ्य. શત્રુનો આશ્રય હોય છે, અન્યાશ્રિત परिकम्पिन त्रि. (परिकम्प+अस्त्यर्थे इनि) भयभीत, पराश्रया स्त्री. (परः आश्रयो यस्याः) 'वन्दा' नामनी. ચોતરફના કંપવાળું. વનસ્પતિ, બીજાના આશ્રયવાળી સ્ત્રી. परिकर पुं. (परिकीर्य्यते, परि+कृ विक्षेपे+अप्, यद्वा परासन न. (परा+अस्, क्षेपे+भावे ल्युट) भा२, ४८२ परिक्रियतेऽनेन कृ+घ पुंसि) ५८1-424, परिवार, भा२j, 4. ४२वो. सभाम, स% थj -कृतपरिकरस्य भवादृशस्य परासिसिषवत् त्रि. (परासिसिषतीति, त्रैलोक्यपि न क्षमं परिपन्थीभवितुम्-वेणी० ३। 33 परा+अस्+सन्+शतृ) दूर ४२वा ६२७, 6वी. Giघवीत. -बध्नन् सवेगं परिकरम-काव्य० १७०। દેવા ચાહતું. तैयारी, विवे, समूह. (त्रि. परि+कृ अप्) भ६६ परासिसिषु त्रि. (परासितुं इच्छुः, परा+अस्+सन्+उ) દૂર કરવા ઇચ્છનાર, ઉડાવી દેવા ચાહનાર. કરનાર, સહાય કરનાર, સહકારી, એક અલંકાર જેમાં परासु त्रि. (परागताः प्रस्थिता असवो यस्य) भ.२५॥ साथ विशेषनो 6५यो थाय छ- विशेषणैर्यत् ५.मे.ल., ता. - (सोऽभूत् परासुरथ भूमिपतिं साकूतैरुक्तिः परिकरस्तु सः - काव्य० १०। शशाप हस्तार्पितैर्नयनवारिभिरेव वृद्धः-रघु० ९।७८ । परिकर्त्तन न. (परितः कर्त्तनम्) यारे थी. 14, परासुता स्त्री. (परासोर्भावः तल् टाप्) भरी गयेदाj, ચોતરફથી કાતરવું. નષ્ટ પ્રાણતા. परिकर्तिका स्त्री. (परितः कर्तिका) भदायमपी परास्कन्दिन् पुं. (परान् आस्कन्दितुं शीलमस्य) यो२, । थाय ते. એક પ્રકારનો લૂંટારો. परिकर्तृ पुं. (परिकरोति, परि+कृ+तृच्) भोटो. us परास्त त्रि. (परास्यते स्म, परा+अस्+क्त) दूर ४३j, પરણ્યો ન હોય તેના નાનાભાઈનો વિવાહ કરનાર 61वी. हायडं, ५२५४५रेवु, हीगिरास्तु वरमस्तु या४- २॥२- परिकर्ता याजकः-हारीत० । पुनस्विीकृतैव परवागपरास्ता-नै०५ सर्गे । परिकर्मन् न. (परि+कृ+मनिन्) ३४२ वगैरे 43 शरीरने. पराह पुं. (परमुत्तरवर्ति अहः टच् समा.)ी हवस.. સુગન્ધીદાર કરવું, શરીરને શણગારવું, સ્વચ્છ કરવું पराहत त्रि. (परा+हन्+कर्मणि क्त) भार, 83, -कृताचारपरिकर्माणम्-शकुं० २। शुद्ध ४२j, jप्रा.डार. विबुधैरसि यस्य दारुणैः असमाप्ते परिकर्मणि स्मृतःपराह्न पुं. (परः परभागोऽह्नः टच् अह्लादेश: णत्वं च) । कुमा० ४।१९। १३ २. (त्रि. परितः कर्मास्य) દિવસનો પાછલો પ્રહર, પાછલો ભાગ. सेवा २ना२-या ४२. परि अव्य. (पृ+इन्) यारे त२६ २- वृक्षं परिविद्योतते । परिकर्माष्टक न. (परिकर्मणोऽष्टकम्) स.२वाणी, विद्युत्० । व्याप्त थ, होप 341, भूषा, भेटj, 464050, गु॥८२, भOut२, २, घन, (भूस, छोऽj, त्याग, भयाह- परि त्रिगर्तो वृष्टो देवः- | धनभूग, मे. मा6 15२k, सित. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy