SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ पयोग्रह - परकीय ] पयोग्रह पुं. (पयसः दुग्धस्य ग्रहः, ग्रह आधारे+अच्) તે નામે યજ્ઞ સંબંધી એક પાત્ર. १३२९ शब्दरत्नमहोदधिः । पयोष्णजाता स्त्री. (पयोष्णी जाता यस्याः पृषो . ) सरस्वती नही. पयोष्णी स्त्री. ( पयः सलिलं उष्णं उष्णगुणं वाऽस्याः) વિન્ધ્યાચલની દક્ષિણે આવેલી સંભવતઃ પૂર્ણા નદી. पर न. ( पृ + भावे अप्) भोक्ष परब्रह्म - 'द्वे ब्रह्मणी वेदितव्ये परं चापरमेव च ' -श्रुतिः । (त्रि. पृ + भावे अप् कर्त्तरि अच् वा) जीभुं, मित्र, उत्तर, दूर, श्रेष्ठ- उत्तम - म्लच्छदेशस्ततः परः- मनु० २।२३। - सिकतात्वादपि परां प्रपेदे परमाणुताम् - रघु० १५।२२। सर्वोत्तम - न त्वया द्रष्टव्यानां परं दृष्टम् शकुं० २१ सीमाथी भयायेस, त्यार पछीनुं - बालयात् परामिव दशां मदनोऽध्युवास • रघु० ५ | ६३ । वर्त्मनः परम् रघु० १ । १७ । - अस्मात् परम्-शकुं० ४ । १६ । पार, वधारानुं किं वा मृत्योः परेण विधास्यति मा० २।२। न्यायमतसिद्ध व्याप सामान्य. (पृ. पृ+अच्) शत्रु- उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता - शिशु० २।१० । ब्रह्मानो खायुःडाल. पयोधन पुं. ( पयसा घनः निविडः ) वरसाधना रा पयोज त्रि. ( पयसः जायते, जन्+ड) पाशी थी थयेयुं, दूधथी जनेसुं. (पुं. पयसः जायते, जन्+ड) भोथ, भेध. पयोजन्मन् पुं. ( पयसः जन्म यस्मात् ) भेघ. (त्रि. पयसः ) पाएशीथी थनार, दूधथी थनार. पयोद पुं. (पयो ददाति दा+क) ४ खापनार भेघ, नागरमोथ, यहुवंशी राभनो पुत्र. (त्रि.) ४५ खापनार, દૂધ આપનાર. पयोदा (स्त्री.) अर्तिस्वामीनी अनुयर એક भातृ. पयोधर पुं. (पयो दुग्धं जलं वा धरति धृ + अच्) भेघ, स्तन- षडाननापीतपयोधरासु नेता च मूलामिव कृत्तिकासु - रघु० १४।२२। नागरमोथ, नाणियेर, डोशेटो- कशेरुक शब्द दुख. पयोधस् पुं. (पयो जलं दधाति, धा+असुन्) समुद्र. (त्रि.) पाशीनुं साशय, पाशी धारण ४२नार. पयोधारा स्त्री. ( पयसः धारा) पाएशीनी धार, दूधनी धारा. (स्त्री. पयसां धारा यत्र) ते नामनी खेड नही. पयोधि, पयोनिधि, पयोराशि पुं. ( पयांसि धीयन्तेऽस्मिन् | पयस्+धा आधारे + कि / पयसां राशिरत्र / पयांसि निधीयन्तेऽस्मिन् नि + धा + अधिकरणे कि / पयसां राशिरत्र) समुद्र- 'न गणितं यदि जन्म पयोनिधौ हरशिरः स्थितिभूरपि विस्मृता ।। ' नैषध० ४।५० / पयोधिक न. ( पयोधौ समुद्रे कायति प्रकाशते, कै+क) સમુદ્રફેન, સમુદ્રનું ફીણ. पयोमुच् पुं. (पयो मुञ्चति, मुच् + क्विप्) भेध, भोथ. पयोर पुं. (पयो जलं सेवने मुखनिस्रव जलं राति, रा+क) जेरनुं (त्रि. पयो जलं राति रा+क) પાણી આપનાર, દૂધ આપનાર. पयोलता स्त्री. ( पयः क्षीरं तेनाढ्या लता) क्षीरविहारी वनस्पति. पयोवाह पुं. (पयो जलं वहति, वह् + अण्) भेध, नागरमोथ पयोवृध् त्रि. (पयस्+वृध् + क्विप्) घएा पाएशीथी भरेल.. पयोव्रत न. ( पथः तत्पानमात्रं व्रतम्) मात्र दूध पीने रहेवा ३५ खेड व्रत- पयोव्रतस्त्रिरात्रं स्यादेकरात्रमथापि वा- मात्स्ये १५२ अ० । (न. पयः तत्पानं व्रतमस्य ) યજ્ઞ દીક્ષિતનું એક વ્રત. Jain Education International परःकृष्ण त्रि. (परः कृष्णात् पारस्क. सुट्) दृष्णथी अधिऊ, दृष्ाथी प२. परःपुम्स् पुं. (परः अन्यः पुंसः पारस्क. सुट् ) पारडी પુરુષ, પોતાનાથી અન્ય પુરુષ. परःशत त्रि. (शतात् परम् पारस्क. सुट्) सोथी अधिवधारे, सो उपर. परःश्वस् अ. (श्वः परं दिनं नि. पारस्करा. सुट्) खावतो પરમ દિવસ. परः षष्टि स्त्री. (परः षष्टेः निपा. सुट् ) साथी अधि, સાઠ ઉપર. परः सहस्र त्रि. (सहस्रात् परे नि. सुट्) भरथी अधि संख्या, उभरो- परः सहस्राः शरदस्तपांसि तप्त्वाउत्तर० १।१५। - परः सहस्रानाकर्षत्प्रणाल्योपदिशाम्यहम्दीनाक्रन्दनम् । परउर्वी स्त्री. ( पर उर्व्याः नि. पारस्करा. सुट्) उपस६ लेह. परकलत्र न. (परस्य कलत्रम्) पारानी वडू, श्रीभनी स्त्री. परकलत्राभिगमन न. ( परकलत्रस्य अभिगमनम् ) पारडी સ્ત્રી સાથે વ્યભિચાર કરવો. परकीय त्रि. ( परस्येदं छ कुक्) जीभनुं, पारडुं, पारडअनु - अर्थो हि कन्या परकीय एव शकुं० ४।२१। - परकीयनिपानेषु न स्नायाच्च कदाचन - मनु० ४ | २०१ । For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy