SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ पत्रक शब्दरत्नमहोदधिः। १३१९ चित्रं कुरुष्व कपालयोः- गीत० १२। (न. पत्यते | पत्रपाश्या स्त्री. (पाशानां समूहः पाश्या पत्रमिव पाश्या) शास्त्रबोधाय वर्णनिचयोऽनेन पत्+ ष्ट्रन्) 3000, तर, मे. तन, उपासन माभूषा-हानी.. योडीन, पार्नु -पत्रमारोप्य दीयताम्- शकुं० ६। पत्रपिशाचिका स्त्री. (पत्रैः पत्रेण वा पिशाचीव स्वार्थे (न पत्+ष्ट्रन्) धातुन ५त, ५क्षा- ५iv. कन् टाप् ह्रस्वः) ५ वाणवानु-वार्नु, साधनपत्रक न. (पत्र+स्वार्थे क पत्र इव कायति, के+क मे यन्त्र. वा) वृक्षk ij, तमालपत्र, पत्रावी, यन्न- पत्रपुष्प पुं. (पत्रं पुष्पमिवास्य) ती तुलसी.. वगेरेथा. शरीर ७५२ उरेदी अया-यित्र, ५iv... पत्रपुष्पक पुं. (पत्रपुष्प+इव कायते प्रकाशते, कै+कः) (पुं. पत्र इव कायति कै+कः) 1. तनु, us. मोपत्र. पत्रकाहला स्त्री. (पत्रकाणां आहला शब्दः) uirlना पत्रपुष्पा, पत्रपुष्पी स्त्री. (पत्रपुष्प+स्त्रियां टाप्/पत्रं ३3३312नो ४, ५ilनो अवा. ___ पुष्पमिव यस्याः ङीप्) नाना ५i६वाजी तुवस.. पत्रकृच्छ्र न. (पत्रैः पत्रक्वाथैः साध्यः कृच्छ्रन्) पत्रबन्ध पुं. (पत्राणां बन्धो बन्धनं यस्मिन्) में तनी 15t२नुं प्रायश्चित्त पूर्णोदुम्बरराजीवबिल्वपत्रकुशोदकैः । पुष्पश्यना रचना च परिष्पन्दः पत्रबन्ध इति त्रयम् । प्रत्येकं प्रत्यहं पीतैः पूर्णकृच्छ्र उदाहृतः-याज्ञवल्क्यः । ___ पत्र-भङ्गप्रसूनादिरचनायां निगद्यते- शब्दरत्नावल्याम् । पत्रगुप्त पुं. (पत्राणि गुप्तानि अस्य) “त्रिकण्ट'नामनी पत्रबाल पुं. (पत्रवत् बल्यते ध्रीयतेऽस्मिन्, વનસ્પતિ. बल्+अधिकरणे घञ्) मे तन मोटुं वसुं. पत्रधना स्त्री. (पत्रैः घना, पत्रमेव घनं यस्याः) साथै२ नमन पत्रभङ्ग पुं., पत्रभङ्गि, पत्रभङ्गी, पत्ररेखा, पत्रलता, वृक्ष, हि. “सातला" नामर्नु उ. पत्रलेखा, पत्रवल्लरी, पत्रवल्ली स्त्री. (पत्राणां पत्रझङ्कार पुं. (पत्रेषु झङ्कारस्तद्वत् शब्दो यस्य) “पुरोटि" लिखितपत्रः कृतीनां भङ्गो विचित्रता यत्र/ पत्रकारा નામે ઝાડ. भङ्गिः। पत्रभङ्ग+गौरादित्वात् ङीष् / पत्राकारा रेखा/ पत्रणा स्त्री. (पत्रं नम्यतेऽत्र, नम्+बा. ड णत्वम्+टाप, पत्राकारा लता यत्र/पत्राकारा लेख / पत्रयुक्ता अण प्राणे+अप-अणः, पत्रैः अणो जीवनमिव यत्र) वल्लरीव/पत्राणां रचितपत्राकृतीनां वल्लीव) स्तन, due. पासना पक्षना पीछानी. २यन। -शराणां पत्ररचना पत्रणा વગેરે ઉપર કેસર, કરતૂરી વગેરે સુગંધી દ્રવ્યોથી परिकीर्तिता-हारावली । सौंदर्य वृद्धि भाटे शरी२ ५२ यित्र.श्यना रायते चकारबाणैरसुराङ्गनानां गण्डस्थली: રચેલી ચિત્રકારી રેખાઓ. प्रोषितपत्रलेखा-रघु० ६।७२। - गण्डेषु स्फुटरचनाब्जपत्रतण्डुली स्री. (पत्रेषु तण्डुलवत् विद्यतेऽस्याः पत्रवल्ली पर्याप्तं पयसि विभूषणं वधूनाम्- शिशु. अच्+ङीष्) ‘यवतिक्ता') -244.टाम..-मल्य ८५९। -कस्तूरीवरपत्रभङ्गनिकरो मृष्टो न गण्डस्थलेનામે વનસ્પતિ. शृङ्गार ०७। पत्रतरु पुं. (पत्रप्रधानस्तरुः) दुष्खदिर.15 1तन मेनु पत्रमञ्जरी स्री. (पत्रस्य मञ्जरीव) ५ilो . AAHUL, 3. પત્રાકાર યુક્ત તિલક-અચ. पत्रदारक पुं. (पत्रवत् दारयति वृक्षाणि, दृ+णिच्+ण्वुल) | पत्रमाल पुं. (पत्राणां माला यत्र) नेत२. ३२वत. पत्रमाला स्त्री. (पत्राणां माला) ५iiमो.न. २-स्ति. पत्रनाडिका स्त्री. (पत्रस्य नाडिका) i६31-. २२१, ५i६31. पत्रमूल पुं., पत्रमूलक न. (पत्राणां मूलः/पत्रमूल+प्रकारे नस. कन्) ५iiमोनो भूण मा, (न.) भू भागनो पत्रपरशु, पत्रपशु पुं. (पत्रे धातुमयपत्रे परशुरिव/पत्रे प्र.६.२. पशुरिव) छीणी. पत्रयौवन न. (पत्राणां यौवनं यत्र) नवी ५-५सव. पत्रपाल पुं. (पत्रवत् पल्यते प्राप्यतेऽसौ, पत्र+पर+घञ्) __-नवोद्गते किशलयं किशलं पत्रयौवनम्- जटाधरः । छरी, 321२. पत्ररथ पुं. (पत्रं पक्षो रथो यानमिव यस्य) ५६०. - पत्रपाली स्त्री. (पत्रवत् पालिरग्रभागो यस्याः ङीप्) व्यर्थीकृतं पत्ररथेन तेन-नैष० ३।६। -चित्रस्वनैः पत्र त२. रथैर्विभ्रमभ्रमरश्रियम्-भागवते १।६।१३। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy