SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ पतत्-पतिघ्न शब्दरत्नमहोदधिः। १३१७ पतत् त्रि. (पत्+शत) तरतुं, ५उतुं, नीये. भावतुं पताका स्त्री. (पत्यते ज्ञायते कस्यचित् भेदोऽनया, ५६. - पतत्पतङ्गप्रतिमस्तपोनिधिः"-शिशु० । परमः । पत्+आक+ टाप्) lal, निशान, 4% -यं पुमानिव पविः पतताम्-किरा० ६।१।-क्वचित् पथा | काममञ्जरी कामयते स हरतु सुभगपताकाम्-दश० संचरते सुराणां क्वचिद् धनानां पततां क्वचिच्च- ૪૭. નિશાની, ચિહ્ન, સૌભાગ્ય, નાટકનું તે નામનું रघु० १३।१९। . पतत्र न. (पत्+करणे अत्रन्) वाहन. . पताकास्थानक (न.) Hindi, सौभाग्य, प्रासंDिLS पतत्त्र न. (पतन्तं त्रायते पतत्+त्रै+क) ५ir -येन मे કથાની સૂચના જ્યારે અણધારી રીતે કોઈ પરિસ્થિતિ पूर्वमद्रीणां पक्षच्छेदः प्रजात्यये । कृतो निर्विशता વશ એવા લક્ષણવાળી બીજી આકસ્મિક અવિચારિત भारैः पतत्त्रैः पततां भुवि-भागवते ८।११।३४।। વસ્તુ પ્રદર્શિત કરાય તે, (નાટકના અંગ વિશેના पतत्रिकेतन पुं. (पतत्रि केतने यस्य) २७ लेनी. બીજા પ્રકારો માટે જુઓ (સા) દ૦ ના ૩૦૦થી ધ્વજામાં છે એવા વિષ્ણુ. उ०४ २८08) 1123नु त नमर्नु र -“यत्रार्थे पतत्रिराज पुं. (पतत्त्रीणां राजा टच्) २७५६, चिन्तितेऽन्यस्मिन् तल्लिङ्गोऽन्यः प्रयुज्जते । પંખીઓનો રાજા. आगन्तुकेन भावेन पताकास्थानकं तु तत्"-सा०द० पतद्ग्रह, पतद्ग्राह पुं. (पतत् मुखादिभ्यः स्खलत् २९९। जलादि गृह्णाति, पतत्+ ग्रह+अच्/पतत् मुखादिभ्यः पताकिक त्रि. (पताकाऽस्त्यस्य ठन्) वाटावाणु, स्खलत् जलादि गृह्णाति, पतत्+ ग्रह + अण्) ysवार्नु Unauj, निशानीवाणु, ५dustauj. पात्र, पि.30- -तमेकमाणिक्यमयं महोन्नतं पतद्ग्रह पताकिन् त्रि. (पताकाऽस्त्यस्य इनि वा) 6५२नी अर्थ, ग्राहितवानलेन सः-नैष १६।२७। રિષ્ટારિષ્ટ જણાવનાર જ્યોતિષ પ્રસિદ્ધ ચક્રવિશેષ. पतद्भीरु पुं. (पतन् पक्षी भीर्यस्मात्) %५80-सीया.. | पताकिनी स्त्री. (पताकिन्+डीप्) ८.२४२री सेना-२५ पक्षी... __ वर्त्मजोऽप्यस्य कुत एव पताकिनीम्-रघु० ४।८२। पतन न. (पत्+भावे ल्युट्) ५७j, नीथे ५७, स्थान प्रष्ट | पतापत त्रि. (पत्+यङ्लुक्+अच्) वारंवार ५७वावाणु, થવું, ઉચ્ચ ગ્રહોનું નીચ સ્થાનમાં આવવું, પતિતપણું - | नई ५3वाauj. विहितस्याननुष्ठानात् निन्दितस्य च सेवनात् । पति पुं. (पाति पा रक्षणे+डति) भावि., स्वामी, पए। अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति"-याज्ञ० । - मत -प्रमदाः पतिवम॑गा इति प्रतिपन्नं हि विचेतनैरपि ग्रहाधीना नरेन्द्राणामुच्छ्रायाः पतनानि च-याज्ञ ० -कुमा० ४।३३।-ग्रामस्याधिपतिं कुर्यात् दशग्रामपतिं १६३०७। तथा । विंशतीशं शतेशं च सहस्रपतिमेव च-मनु० पतनीय त्रि. (पत्+अनीयर्) ५७वाने साय, ५34 ७१११५। योग्य. (न. पत्+करणे अनीयर) ५५. पतिंवरा स्त्री. (पतिं वृणाति वरणे+खच्+ मुम्+टाप्) पतम पुं. (पतति कर्मक्षये यस्मात् पत्+अम) यन्द्र, પોતાની મેળે જ પતિને પસંદ કરનારી કન્યા, પતિને ४५२. याता. उन्या, स्वयंव२। उन्या -विवेश मञ्जान्तरपतयालु, पतयिष्णु, पतरु त्रि. (पति+आलुच् न राजमार्ग पतिवरा क्लृप्तविवाहवेशा-रघौ० ६।१०। णिलोपः/ पति बा० इष्णुच् न णिलोपः/पत्+बा. अरु) जारी. પડવાના સ્વભાવવાળું. पतिघातिनी, पतिघ्नी स्त्री. (पतिं हन्ति, पति+हन्+ पतर त्रि. (पत्+बा. अरन्) गमन ४२ना२, ना२. णिनि+ङीप्/पति हन्ति हन् +टक् ततो ङीप्) पतस त्रि. (पतति, पत्+असच्) पंvl, ५६., पतंगयु, પતિનો નાશ કરનારી સ્ત્રી, પતિ વિનાશ સૂચક यन्द्र, ७३२. હાથની એક રેખા. पतसी, पतेरी स्त्री. (पतस+स्त्रियां ङीष्/पतेर+स्त्रियां पतिघ्न त्रि. (पतिं हन्ति, हन्+टक्) पतिना विनाशने ङीष्) ५क्षिए. । सूयवना वक्ष वगैरे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy