SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ पञ्चनख-पञ्चप्रासाद| शब्दरत्नमहोदधिः। १३०५ पञ्चनख पुं. (पञ्च नखा यस्य) हाथी, आयलो, वाघ, वृक्षन ५ii; ३५॥स., vicil, पीपणा, 43सो भने સસલો, ઘો, ગેંડો, કાચબો અને શેઢાઈ-એ પ્રાણીઓ कोरस.बी-सपांय उनाव -पनसानं तथाश्वत्थं પંચનખથી ઓળખાય છે. वटं बकुलमेव च । पञ्चपल्लवमुक्तं च पञ्चनद पं. (पञ्च पंचसंख्याकाः नद्यः सन्त्यत्र समासे मुनिभिस्तन्त्रवेदिभिः- तन्त्रसारः । टच्) सनो हेश-रावी, लियास., बम, पञ्चपात्र (पञ्चानां पात्राणां समाहारः) ५iय पात्रनो थीनाला अने. सतराना संबंधी प्रशछ -ततः समूड. (न. पञ्च पात्राणि दानोद्देश्यानि यत्र) मे. पञ्चनदं कत्स्नं विजेतव्यं समन्ततः रामा० ३।४३।२१। सतनं श्राद्ध पञ्चनिम्ब न. (पञ्चानां स्वीयपुष्पमूलादिरूपाणां निम्बानां पञ्चपाद् त्रि. (पञ्च पादाः यस्य) पांय. ५वाणु समाहारः) सीलन यांग-दूस, भूज, छस, ३० (पुं. पञ्चसंख्यकर्मरूपः पादो यस्य) ५२स., संवत्सर, ने ५i६i-. पांय. अवयवोनो समूड -पञ्चनिम्बं तु હેમન્ત અને શિશિર બન્ને ભેગી ઋતુ ગણેલ હોવાથી तत्पुष्पमूलवल्कफलच्छदैः- शब्दचन्द्रिका । પાંચ ઋતુનું વર્ષ કહ્યું છે. पञ्चनी स्त्री. (पचि विस्तारे+ल्युट्+स्त्रियां ङीप्) योपाट, | पञ्चपादिका स्री. (पञ्चपादी संज्ञायां कन्+टाप् हुस्वः) પાસાની રમત, શેત્રંજ વગેરે. ‘શારીરિક ભાષ્ય’ના વ્યાખ્યાનરૂપ તે નામનો ગ્રંથ. पञ्चनीराजन न. (पञञ्चानां नीराजनानां समाहारः) पञ्चपादी स्त्री. (पञ्चानां पादानां समाहारः ङीप्) पाय पांय 4.5८२ नी. भारति. (न. पञ्च नीराजनम्) दीव., પગનો સમૂહ, પાંચ શ્લોકચરણનો સમૂહ. કમળ, આંબાનું કે નાગરવેલનું પાન, વસ્ત્ર અને | पञ्चपितृ पुं. (पञ्चविधः पिता) उत्५न. ७२८२, 64वातસાષ્ટાંગ નમસ્કાર-એ પાંચનું દેવને સમર્પણ કરવું તે. જનોઈ દેનાર, ભયમાંથી રક્ષણ કરનાર- સસરો, કન્યા पञ्चपक्षिन् पुं. (अकारादि-ओकारान्ताः, अइउए, ओरूपाः આપનાર અને અન્નદાતા-એ પાંચ જાતના પિતા. पञ्चस्वराः पक्षिणः पक्षिस्वरूपा यत्र) शिव. स. पञ्चपित्त न. (पञ्चविधं पित्तम्) ५iय. .८२नु, पित्त शनशास्त्रानो अन्य -तावद्गर्जन्ति शास्त्राणि शकुना- | (भूउनु, 45Nनु, पान, भU७६uनु, भोर) वैधभ नामनेकशः । यावन्न श्रूयते पक्षिशकुनं शङ्करोदितम् । पञ्चपञ्चिनी स्त्री (पञ्च पञ्च ऋचः परिमाणमस्याः 6पयोगी छ. - वराहछागमहिषमत्स्यमायूरपित्तकम् । पञ्चपञ्चन्+डिनि+ ङीप्) ५०६२ स्तोत्रनी मे. पञ्चपित्तमिति ख्यातं सर्वेष्वेव हि कर्मसु-वैद्यकम् । विष्टुति. पञ्चप्रदीप पुं. (पञ्चसंख्यकाः प्रदीपा यत्र) ५i पञ्चपत्र पुं. (पञ्च पत्राण्यस्य) मे.तनुं आउ. हवावाणी भारत. -"कुयात् सप्तप्रदीपेन पञ्चपदी स्त्री. (पञ्च पादाः अस्याः अन्त्यलोपे डीपि शङ्खघण्टादिवाद्यकैः । हरेः पञ्चप्रदीपेन बहुशो भक्तितत्परः-पाद्मोत्तर० । पद्भावः) दुशद्वीपम मादी में नही, वनी. अ. ઋચાનું નામ. पञ्चपुष्प न. (पञ्चगुणितं पुष्पम्) यंपो, inो, मण, पञ्चपर्णिका (पञ्च पञ्च पर्णान्यस्याः, पञ्चपर्ण+कप् ખીજડી અને કરેણ-એ પાંચ વૃક્ષનાં ફૂલ. अत इत्वम्) गोमन 3. पञ्चप्रस्थ पं. (पञ्च विषयाः शब्दादयः प्रस्थाः सानव पञ्चपर्वन् न. (पञ्चानां पर्वणां समाहारः) यौ६२, इव यस्य) संसा२३४ी वन. આઠમ, અમાવાસ્યા, પૂર્ણિમા અને સૂર્યસંક્રાન્તિ એ पञ्चप्राण पुं. (पञ्चविधः प्राणः) शरीरमा २८ प्राए, पांय पर्व- "चतुर्दश्यष्टमी चैव अमावास्या च पूर्णिमा । અપાન, બાન, ઉદાન અને સમાન-એ પાંચ પ્રાણવાયુનો पर्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव च ।" समूड. पञ्चपल्लव न. (पञ्चानां पल्लवानां समाहारः) vicो पञ्चप्रासाद पुं. (प्रसीदन्ति मनासि अत्र, प्र+सद्+ જાંબુ, કોઠ, બીજોરું, અને બીલી-એ પાંચ વૃક્ષનાં अधिकरणे घञ्, पञ्चचूडान्वितः प्रासादः) पाय पाननो समूड -आम्रजम्बूकपित्थानां बीजपूरकबिल्वयोः 54शवाणु हेवमहि२ - पक्वेष्टकचितं रम्यं गन्धकर्मणि सर्वत्र पत्राणि पञ्चपल्लवम्-शब्दचन्द्रिका । पञ्चप्रासादसंयुतम् । कारयित्वा हरेर्धाम धूतपापो lum, in, ivi, 43 सन 1440-. पां. व्रजेद् दिवम्-अग्निपु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy