SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ पाल. १३०२ शब्दरत्नमहोदधिः। [पचादि-पञ्चकोष पचादि पुं. (पच आदिर्यस्य) सिनीय व्या४२९८ प्रसिद्ध पञ्चकपाल पुं. (पञ्चसु कपालेषु संस्कृतः पुरोडाशः मे २९ -पच, वच, वप, वद, चन, पत, नदट, ___ अण् तस्य लुक्) पांय. समi तैयार ४२८. पुरोशभषट्, प्लवट, चरट, गरट, चोरट, गाहट, सूरट, હવિષ્માન. देवट, दोषट, रज, मद, क्षप, सेव, मेष, कोष, पञ्चकपाली स्त्री. (पञ्चसु कपालेषु स्त्रियां ङीप्) पांय मेध, नर्त, व्रण, दर्श, दम्भ, दर्प, जार, भर, श्वपच। पचि पुं. (पति, पच्+इन्) अग्नि. पञ्चकर्ण त्रि. (पञ्च कर्णाः यस्य) ५iय. न.३५ सक्षवाणु. पचेलिम त्रि. (स्वयमेव पच्यते, पच्+केलिम) पोतनी पञ्चकर्मन् न, पञ्चकर्मी स्त्री. (पञ्चानां कर्मणां भजे ॥मेj -ददशे मालरफलं पचलिमम्-नष० समाहारः। पञ्चानां कर्मणां समाहारः नलोपः वा १।९४ । (पुं. पचत्यसौ, पच्+एलिमच्) सूर्य, अग्नि, ङीप्) ५iय. न्याय प्रसिद्ध पाय उभ, वैद्य આકડાનું ઝાડ, ચિત્રાનું ઝાડ. પ્રસિદ્ધ પાંચ કર્મ જેવાં કે વમન, વિરેચન, નસ્ય, पचेलुक पुं. (पचत्योदनादीन् पच्+बा. एलुक) २.६ उ२२, २राधना२. नि२७, मस्ती भने मनुवासन मा पांय 5 -"वमनं पच्छस् अ. (पादं पादं+शस् पद्भावः) उगले. उगले, रेचनं नस्यं निरूहश्चानुवासनम् । पञ्च कर्मेदमन्यच्च પગલે પગલે, ज्ञेयमुत्क्षेपणादिकम् ।।" - शब्दचन्द्रिका । उत्क्षेपणं पच्य त्रि. (पच्+कर्मणि यत्) २iधवा य, ५.taal ततोऽवक्षेपणामाकुञ्चनं तथा । प्रसारणं च गमनं योग्य. कर्माण्येतानि पञ्च च-भाषापरिच्छेदे ६. । पच्यमान त्रि. (पच्यतेऽसौ, पच्+यक् +शानच्) धातु, पञ्चकषाय पुं. (पञ्चविधः कषायः) वैधप्रसिद्ध पाय __45तुं, ५५व थतुं. xt२नो प्रषाय-31ो- जम्बुशाल्मलिवाव्यालं बकुलं पज् (भ्वा. पर. स. से. इदित्-पञ्जति) ॥२७६न । बदरं तथा । कषायाः पञ्च विज्ञेया देव्याः प्रीतिकराः २j, aisj, माव२५॥ ४२. शुभाः-दुर्गोत्सवपद्धतिः । पज्ज पुं. (पद्भ्यां जायते, जन्+ड) शूद्र - पद्भ्यां । पञ्चकाम पुं. ब. व. (पञ्चविधाः कामाः) तंत्रशास्त्रमा शूद्रोऽजायत-श्रुतौ । બતાવેલ કામદેવના પાંચ પ્રકાર. पज्जी स्त्री. (पज्ज+स्त्रियां जातित्वात् ङीष्) शूद्र तिनी. पञ्चकृत्य पुं. (पञ्च विस्तृतं कृत्यं यत्र) पंयाउनामे स्त्री. 33. पज्झटिका (स्त्री.) ते नाम मात्रावृत्त ७६ -प्रतिपदयमकित पञ्चकृत्वस् अ. (पञ्चन्+कृत्वसुच्) ५iय. वा२ ४२८, ___षोडशमात्रा नवमगुरुत्वविभूषितगात्रा । पज्झटिका पुनरत्र | पांय , पांय मत. विवेकः । कोपि न मध्यगुरुर्गण एकः-छन्दोमञ्जरी । पञ्चकृष्ण पुं. (पञ्चसु कृष्णः) मे तनी 132. पज्र पुं. (पज्+बा. रक्) गिरस मुनि. (त्रि.) ५५ पञ्चकोण न. (पञ्च कोणा यस्य) पांय पूunj વડે જીર્ણ, જેણે અત્યન્ત મેળવ્યું હોય તે. ક્ષેત્ર-ખેતર, તત્ર પ્રસિદ્ધ એક યત્ન, લગ્નથી નવમું पज्रीय पुं. (पज्रस्यायं छन्) भगि२स. पि.ना. वंश. अने पाय, स्थान. (त्रि.) पाय uवाणु. पञ्चक त्रि. (पञ्चभिः क्रीतः कन्-पायथी शहस संग्रहे तृणकाष्ठानां कृते वस्वादिपञ्चके- चिन्तामणौ । मूल्य पञ्चकोल न. (पञ्चानां कोलानां समाहारः) .5 ५॥यन. तरी पाय. पी. सी.ल., ५iयनी.डीमत, (त्रि. पञ्चैव ચૂર્ણ, જેમાં પીપર, પીપરામૂળ, ચવક, ચિત્રો અને स्वार्थ कन्) ५iय - संख्यादिपञ्चकं कालदिशोः शब्दश्च सुंठ पाय वस्तु, डोय ते- “पिप्पली पिप्पलीमूलं ते च खे । (त्रि. पञ्च अंशो भागो वेतनं मूल्यं वाऽस्य) चव्यचित्रकनागरम् । पञ्चकोलं कणामूलं, પાંચ ભાગવાળું, પાંચની કીમતવાળું, પાંચના कृष्णाचव्याग्निनागरैः ।।" -पञ्चकोलं रसे पाके ५urauj. (न. पञ्च संख्यापरिमाणमस्य संघार्थ कन्) ___ कटुंक रुचिकृन्मतम्-भावप्र० । પાંચની સંખ્યા, ધનિષ્ઠા નક્ષત્રના છેલ્લા અડધા ભાગથી | पञ्चकोष पुं. (पञ्च च ते कोषाश्च) देहान्त प्रसिद्ध લઈને પાંચ તારાઓ (નક્ષત્રપંચક) ધનિષ્ટા અર્ધથી Hiय ओष, सेवा ? - अनमय (स्थूल शरी२) , અશ્વિની પૂર્વાર્ધ સુધી. પ્રાણમય, મનોમય, વિજ્ઞાનમય (આ ત્રણ લિંગ શરીર Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy