SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ १३०० शब्दरत्नमहोदधिः। [पङ्ककर्वट-पङ्क्तिचर पङ्के सुदुस्तरे- हितो०१।६२।-(पुं. न. पच्यते । पङ्कभारक त्रि. (पङ्क+भृ+ण्वुल) 164. ॐयनार, य. व्यक्तीक्रियते दुःखमनेन, पच्+ इदित्वान्नुम्+करणे | 643.२. घञ्) पात-पा५. पङ्कमण्डूक पुं. पङ्कमण्डूकी स्त्री. (पङ्क मण्डूक इव/ पङ्ककर्वट पुं. (पङ्केषु कर्वटो मनोहरः) ५ulो . ६. पङ्कमण्डूक+स्त्रियां जातित्वात् ङीष) हमi -चुलुको वनजम्बाले दलाढो पङ्ककर्वट:- त्रिकाण्डशेषः । નિપજનારી છીપ. पङ्ककीर पुं. (पङ्कप्रियः कीरः पक्षिविशेषः) ७६५. सेने. पङ्कवत् त्रि. (पङ्क+मतुप्) डीयवाणु, हवाणु. प्रिय छ ते. ५क्षी, 36. पाना२ पक्षी.. पङ्कवास पु. (पङ्के वासो यस्य सः) हम २३८२ पङ्ककीरी स्त्री. (पङ्ककीर+स्त्रियां जातित्वात् ङीष्) ७६५. ४४न्तु, २यसो. ___ना२ पक्षिा . पङ्कशुक्ति स्त्री. (पङ्के स्थिता शुक्तिः) मे. नी. पङ्कक्रीड, पङ्कक्रीडन पुं. (पङ्के पङ्केन वा क्रीडति, छी५. पङ्क+क्रीड्+अच् /(पङ्के क्रीडनं यस्य) २-. | पङ्कशूरण पुं. (पके शूरण इव) भन्६. (त्रि. पके क्रीडति, क्रीड्+अच्) 64म रमनार, पङ्कार पुं. (पङ्कमृच्छति, पङ्क+ऋ+अण्) शेवा, કીચડમાં રમનાર, કીચડમાં આળોટનાર. પાણી. ઉપર જવાનો પુલ, પગથિયું, જલકુમ્બજક નામનું पङ्कगडक, पङ्कगति पुं. (पङ्के स्थितो गडकः/(पके गतिरस्य) डायम २९ना२ मे तनुं ७j.. पङ्किन, पङ्किल त्रि. (पङ्कोऽस्त्यस्य+इनि/पङ्कोऽस्त्यस्मिन्, पङ्कग्राह. पुं. (पङके स्थितो ग्राहः) 564मi. २४ना२ पङ्क+ इलच्) ीय युस्त, uqauj. (पुं.) मगरभ२७. કાદવવાળો રસ્તો. पङ्कग्राही सत्री. (पङ्कग्राह+स्त्रियां जातित्वात् ङीष्) पङ्केशय त्रि. (पङ्के शेते, शी+अच् अ. स.)ीयउभi मगरभ२७-माहा, भगरी. २ना२. पङ्कज, पङ्कजन्म, पङ्करुह, पङ्करुह, पङ्कज, पङ्करुह पकैशया स्त्री. (शेते, शी+अच्+टाप्) यम. २४॥२ न. त्रि. पुं. (न.) पङ्के पङ्काद् वा जायते, जन्+ड/ એક જાતનો જળો. पङ्के जन्म यस्य/पङ्के रोहति, रुह+क्किप् /पङ्के रोहति, पङ्क्ति स्त्री. (पच्यते व्यक्तीक्रियते श्रेणीविशेषेण, पच्+ पङ्क+रुह+क) उभ, ५ -तिरश्चकार भ्रमरा भावे क्तिन् इदित्वान्नुम्) ओज, पंगत, ७२ दृश्येत भिलीनयोः सुजातयोः पङ्कजकोषयोः श्रियम् चारुपदपङ्क्तिरलक्तकाङ्का-विक्रम० ४।६। रघु० ३।८।-योगरूढाश्च विज्ञेया पङ्कजाया मनीषिभिः । पक्ष्मपङ्क्तिः -रघु०२।११।-विलोक्या विशदो चैषां फलपक्तिसुभीषणा-मार्कण्डेये ४३।३९। पृथ्वी, - यद्पादपङ्केरुहसेवया-भाग० ७।१५।६८। डीयम भोटा, गौरव, पंडितछन् कृष्णसनाथा तर्कणपङ्क्तिः ઉત્પન્ન થનાર, સારસ પક્ષી. यामुनकच्छे चारु चचार-छन्दोमञ्जरी । शनी. संध्या, पङ्कजमुष्टिका (सी.) स्पछी-पूरीमधुरी नाम.नी. ५3, टोनी. वनस्पति. पङ्किजिनी स्त्री. (पङ्कजानि सन्त्यस्याम्, पङ्कज+इति पङ्क्तिकण्टक, पङ्क्तिदूषक पुं. (पङ्क्तौ एकपङ्क्तौ कण्टकः इव/पङ्क्ति एकपक्ति भोजने दूषयति, +ङीप्) घ मणवाणो प्रश, भगवाणु, सरोवर, दूषि+अण्+ण्वुल) में पंतिम सवा माटे sill. उभजनो ४थ्यो. માફક ત્યાગ કરવા લાયક માણસ, પંગતને ભ્રષ્ટ पङ्कण पुं. (पङ्कं मांसादिनिमित्तके पापाचारकर्मणि कणः કરનાર, ન્યાતની પંક્તિથી બહિષ્કૃત થયેલ દૂષિત कलहो यस्य पृषो०) लास दोनो वास. भारास.. पङ्कता स्त्री., पङ्कत्व न. (पङ्कस्य भावः तल् टाप-त्व) | पङक्तिकन्धर, पङक्तिग्रीव पं. (पक्तिसंख्यिकाः કીચડપણું, કાદવપણું. कन्धराःयस्य/पङ्क्तौ ग्रीवाः यस्य) ६श भायावा पङ्कप्रभा स्त्री. (पङ्कस्येव प्रभा यस्याः) ते. नामनी योथी. राव, राव. न२. पक्तिचर पुं. (पङ्क्त्या श्रेणीबद्धः सन् चरति, पङ्कभाज् त्रि. (पकं भजते) विवाणु, १६वसेवनार. | पङ्क्ति +च+ट) में तन, पंजता.उ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy