SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ नृषदन-नेत्रयोनि शब्दरत्नमहोदधिः। १२८७ नृषदन न. (नृणां नेतृणां ऋत्विजानाम् सदनम्) य२३५ । नेत्र. न. (नीयते नयति वाऽनेन, नी+ट्रन्) रवैयानी घ२. हो२८ -मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम्नृसिंह, नृहरि पुं. (ना चासौ सिंहश्च/ना चासौ हरिश्च) महा० १।१८।१३। रेशमी ५७ -नेत्रक्रमेणोपरुरोध विरानो त नभनी अवतार सिंहस्य कृत्वा वदनं सूर्यम्-रघु० ७।३९। वृक्षनु, भूणियु, २थ, मम - मरारिः सदाकरालं च सरक्तनेत्रम । अर्धं वपर्व प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्बिनः-कुमा० ६८५ । मनुजस्य कृत्वा ययौ सभां दैत्यपतेः पुरस्तात्' मनीमा (जस्त.) आपवानी. सजी, 21, नाडी, (त्रि. अग्निपु० ।-तं मन्यमानो निजवीर्यशङ्कितं यद्धस्तमुक्तो नीयतेऽनेन नृ+ ष्ट्रन्) प्रे२९॥ ४२ ॥२, ८६°४८२ नृहरिं महासुरः भाग० ७।८।२७। मे तनो -नावं समुद्र इव बालनेत्रामारुह्य घोरे व्यसने निमज्जेत्रतिबन्ध महा० २।६०।४। होरनार, मोमियो. नृसिंहचतुर्दशी स्त्री. (नृसिंहप्रिया चतुर्दशी) वै . नेत्रकोष पुं. (नेत्रस्य कोषः) vik, ५७८. સુદ ચૌદશ, નૃસિંહ વિષ્ણુનો અવતાર દિવસ. नेत्रच्छद पुं. (नेत्रे छाद्येतेऽनेन, छद्+णिच्+क ह्रस्वः) नृसिंहपुराण (न.) ते. नामे में. ५Y२.. नृसिंहवन न. (नृसिंहस्य वनम्) ५श्चिमहिuथी. उत्तरमi. આંખને ઢાંકવાનું પોપચું. આવેલ એક દેશ. नेत्रज न. (नेत्राज्जायते जन्+ड) सु. (त्रि. नेत्रे नृसेन न., नृसेना स्त्री. (नृणां सेना वा क्लिबत्वम् जायते नेत्राद्वा, जन्+ड) Mini, Hinी थाना२. क्लिबत्व भावे स्त्री.) भारासोनी सेना. नेत्रपर्यन्त पुं. (नेत्रयोः पर्यन्तः) iपानी अ५inनृसोम पुं. (ना सोमश्चन्द इव) उत्तम. भाए।स. यन्द्रनी. तिम मास (त्रि. नेत्रस्य पर्यन्तः) नेत्र सुधार्नु. समान पुरुष -तथेत्युपस्पृश्य पयः पवित्रं सोमोद्भवायाः नेत्रपाक, नेत्ररोग, नेत्रामय पुं., नेत्ररुज् स्त्री. (नेत्रस्य सरितो नृसोमः-रघु० ५५९। पाको यस्मात्/नेत्रस्य रोगः/नेत्रस्य आमयः/नेत्रस्य नृ (क्रया. प. स. से. नृणति) १६ ४, हो२j. रुज्) ival मे २नो रोका -स्वेदाद् रजो नेउली, नेडुली (स्त्री.) .5 dन योगन प्रस२. धूमनिषेवणाच्च- हारीते । -प्रायेण जायते नेजक पुं. (निज् शुद्धौ+ण्वुल्) शोध, शुद्ध ४२नार, घोरःसर्वनेत्रामयाकरः-माधवाकरः । पुरुष, धोबी - शाल्मले फलके लक्ष्णे नेनिज्पान्नेजक: नेत्रपिण्ड पुं. (नेत्रे नेत्रं वा पिण्ड इवास्य) लिसाडी. शनैः-मनौ ८।३९६ (त्रि. निज् शुद्धौ+ण्वुल) Aus (पुं. नेत्रस्य पिण्डः) Hinनो onो, यो . १२नार, शुद्ध ४२२. नेत्रपिण्डी स्त्री (नेत्रपिण्ड+जातित्वात् स्त्रियां ङीष्) नेजन न. (निज्यतेऽत्र, निज्+आधारे ल्युट) साई Deusी. ७२वानु, स्थ६ (न. निज्+भावे ल्युट) निभग ४२j., | नेत्रपुष्करा स्त्री. (नेत्रयोः पुष्करं जलं यस्याः) २०४८ स्वच्छ ४२, धो. नामे वनस्पति. नेत् अव्य. (नी+विच् बा० तुक्) संशयमi, N.twi, | नेत्रप्रबन्ध पुं. (नेत्रे प्रबध्येतेऽनेन, प्र+बन्ध् करणे અટકાવ કરવામાં, સમુચ્ચયમાં, બિલકુલ નહિ જ ___ ल्युट्) Hink पोपयु, ५iel. (पुं. नेत्रयोः बन्धो એવા અર્થમાં વપરાય છે. यस्मिन्) ५७ या २. डा. 43 मांगने नेतव्य त्रि. (नी+तव्यच्) होरवा दाय, सई ४ બન્ધ કરી રમાતી રમત, બાલરમત. योग्य. नेत्रमल न. (नेत्रयोः मलम्) मनो. यापी-मेस.. नेतीयोग पुं. (नेतीरूपो योगः) योनो मे मेह, नेत्रमीना, नेत्रमीला स्त्री. (नेत्रयोः मीला मुद्रणं यस्याः જેમાં નાકના છિદ્રમાંથી ઝીણું સૂત્ર દાખલ કરી મુખમાં पृषोः लस्य नः) यवतिक्ता) नामे मे तनी.. લાવી બન્ને છેડા પકડીને શુદ્ધિ કરવામાં આવે છે તે. नेत्रमुष त्रि. (नेत्रं तत्प्रचारं मुष्णाति, मुष्+क्विप्) नेतृ पुं. (नी+तृच्) बाबार्नु, वृक्ष, विष्ण. (त्रि.) मावि, नायड, होरनार, ना२ "नेतुः प्रयाणोन्मुखतां દષ્ટિને રોકનાર, દષ્ટિ પ્રચારનો નાશ કરનાર, समीक्ष्य"-उद्भटः । - आसन्नौषधयो नेतुर्नक्तमस्नेह नेत्रयोनि पुं. (नेत्राणि योनय इवास्य/नेत्रमत्रिनेत्रं योनिरस्य) दीपिका । पड़ोंयाउन॥२, प्रवत... इन्द्र, यंद्र, पू२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy