SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ १२८२ नीलव्रत (न.) खेड भतनुं व्रत- यस्तु नीलोत्पलं हैमं शर्करापात्रसंयुतम् । एकान्तरितनक्ताशी समान्ते वृषभं तम् । वैष्णवं स पदं याति नीलव्रतमिदं स्मृतम्मात्स्ये ८३ अ० । नीललोहित व्रत. नीलशिखण्ड त्रि. (नीलाः शिखण्डाः यस्य ) रंगना थींछावाणुं. (पुं.) रुद्रद्देव. नीलशिग्रु पुं. (नीलश्चासौ शिग्रुश्च ) stri हुसवाजी सरगवो. કાળા नीलसन्ध्या स्त्री. (नीला सन्ध्येव) अणी अपराभिता वनस्पति, खणसी. नीलसरस्वती स्त्री. (नीला सरस्वती) सोज विद्यादेवी પૈકી બીજી તારાદેવી. शब्दरत्नमहोदधिः । नीलसार पुं. (नीलः सारोऽस्य) तिन्दु नाभे खेड आउ नीलसिन्धुवार पुं. (नीलश्चासौ सिन्धुवारश्च ) डाणी नगोउ. नीलस्कन्धा स्त्री. (नीलः स्कन्धोऽस्याः) गोडएशनो वेलो. नीला स्त्री. (नीलो नीलवर्णोऽस्त्यस्याः अच् टाप्) डा.जी. साटोडी, गणी, ते नाभे खेड राजिसी (स्त्री. णीला, जै० प्रा० ) नीसवेश्या, मंजूदीपना मेरुनी उत्तरे रडता महानहीने भणती से नामनी खेड महानही - वेणा इरावती नीला उत्तरात् पूर्ववाहिनी- हारीते ७. अ० । नीलाङ्कितदल पुं. (नीलाङ्कितं दलमस्य) तैलकन्द नाभे वनस्पति. नीलाङ्ग पुं. (नीलं अङ्गं यस्य) सारस पक्षी, यास पक्षी (त्रि .) श्याम संगवामुं. नीलाङ्गी स्त्री. (नीलाङ्ग स्त्रियां जाति ङीप् ) सारस પક્ષિણી, શ્યામ અંગવાળી સ્ત્રી. नीलाङ्गु पुं. ( नितरां लिङ्गति, नि+लिगि गतौ कु धातूपसर्गयोः दीर्घः) नीलंगु शब्द दुख. नीलाञ्जन न. (नीलं च तत् अञ्जनं च) भोरथुथु - नीलाञ्जनं चूर्णयित्वा जम्बीरद्रवभावितम् । दिनैकमातपे शुद्धं भवेत् कार्येषु योजयेत् - वैद्यकरसेन्द्रसारसंग्रहे आजो सुरभी. नीलाञ्जना स्त्री. (नीलं मेघं अञ्जयति, अ + णिच्+ल्यु) वी. नीलाञ्जनी स्त्री. (नीवलवत् अञ्ज्यतेऽनया, अञ्ज्+ करणे ल्युट् ङीष् ) यांनी नामे खेड क्षुप वनस्पति नीलाञ्जसा स्त्री. (नीलमञ्जति, अञ्ज् + णिच्+असच् टाप्) ते नामनी खेड अप्सरा, ते नामनी खेड नही, वीजी.. Jain Education International [नीलव्रत-नीलिका नीलाद्रिकणिका, नीलापराजिता स्त्री. (नीला अद्रिकणिका नीला / नीलवर्णा अपराजिता) आणी અપરાજિતા વનસ્પતિ. नीलाब्ज, नीलाम्बुज, नीलाम्बुजन्मन्, नीलाम्बुजात न. (नीलं च तत् अब्जं च / नीलं नीलवर्णं अम्बुजं अम्बुनि जन्मास्य, नीलामम्बु जन्म / नीलं च तत् अम्बुजातं च) अणुं भुज. नीलाभ त्रि. (नीला आभा यस्य) अणुं श्याम अन्तिवाणुं (पुं.) भेघ, नागरमोथ (न.) अणुं वाहण नीलाभास पुं. (णीलाभास, जै. प्रा.) २ भो महायड नीलाम्बर पुं. (नीलं अम्बरं वस्त्रं यस्य) अजराम, शनैश्चर ग्रह. (न. नीलमम्बति, अवि + अरण्) तालीसपत्र (न. नीलं च तत् अम्बरं च ) अजुं વસ્ત્ર, ગળીથી રંગેલું વસ્ત્ર. नीलाम्ला स्त्री. ( ईषत्कालेन आम्लायति, आ+मला+क नीला आम्ला) अजी जीछोटी वनस्पति. नीलाम्ली स्त्री. (नीला अम्ली) श्यामाम्सी वनस्पति. नीलालु पुं. (नीलश्चासौ आलुश्च) खेड भतनो डाजो हुन्छ, अजो जटाडी.. नीलावभास पुं. (णीलोभास, जै.प्रा.) महाधिष्ठाय દેવવિશેષ, ૨૬મા ગ્રહનું નામ. नीलाशी स्त्री. (नीलं वर्णमश्रुते व्याप्नोति, अश्+अण् गौरा, ङीष् ाणी नगोउ. नीलाशोक पुं. (नीलश्चासौ अशोकश्च ) अणुं खासोपासवनुं 313. नीलाश्मन् पुं. (नीलो नीलवर्ण: अश्मा) नीसमशि सीसम.. नीलासन पुं. (नीलवर्णः असनो वृक्षभेदः) असनवृक्ष, डाजो जियो, रतिबंधविशेष- लिङ्गोपरि स्थिता नारी शय्यां कृत्वा पदद्वयम् । हृदये दत्तहस्ता च बन्धो नीला सनो मतः - स्मरदीपिका । नीलि पुं. (नील+इन्) खेड भतनो सनंतु. नीलिका स्त्री. (नीलक+टाप् कापि अत इत्वम्) श्याम नगोउ - नीली तु नीलिनी तूली कालदोला च नीलिकाभावप्र० । शेशसिहा वनस्पति भेनो रंग अजो होय ते, खांजनो रोग दोषे दृष्ट्याश्रिते तिर्यगेकं मन्यते द्विधा । तिमिराख्यः स वै दोषश्चतुर्थपटलं गतः - स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः भावप्र० । शरीर ઉપર થતા કાળા ડાઘા, જલથી આવેલો તાવ. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy