SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ६३स.. १२६८ शब्दरत्नमहोदधिः। [निषिद्ध-निष्कर्ष निषिद्ध त्रि. (निषिध्यते स्म, नि+सिध्+क्त) :- | निषेवणीय, निषेव्य त्रि. नि+सेव् अनीयर/ नि+ 921वेद, निषेध ४२८. निषिद्धमपि यद्येषां तदेव सेव+भावे ण्यत्) सेवा योग्य, यारी ४२वा योग्य, प्रथमं ब्रहि-पाद्मे २७. अ० । निंध, दूषित, मनाई पणा दायs. निषेवित त्रि. (नि+सेव्+क्त) सेवj, यारी. ४२j, निषीदत् त्रि. (नि+सद्+शतृ) सतुं. પાળેલું. निषूदन त्रि. (नि+सद्+कर्तरि ल्युट्) 6॥२ ४२॥२, निष्क् (चु. आ. स. सेट-निष्कयते) भाप, तोng, ना ७२२. (न. नि+सूद्+भावे ल्युट) १५- भा२j, 4.न. ४२. મારી નાખવું. निष्क पुं. न. (निश्चयेन कायति शोभते, निस्+के+क:) निषेक पुं. (नि+सिच्+भावे घञ्) 490.. अत्यन्त એક સો સાઠ રૂપિયાભાર, એક સો આઠ તોલાનું ७ing, समाधान २j - मुखसलिलनिषेक:-ऋतु० 4.४न -धरणानि दश ज्ञेयः शतमानस्तु राजतः । १।१८ ।-तैलनिषेकबिन्दुना-रघु० ८।३८ । सीयj - चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः"योंषित्सु तद्वीर्यनिषेकभूमिः"-कुमारे० । (न. मनु० ८११३७। मे तोदो छाती 6५२ ५३२वानो नि+सिच्+घञ्) वाय.. દાગીનો, સોનાનું પાત્ર, સોનાની મહોર (૧૬ માશા निषेकादिकृत् पुं. (निषेकादि गर्भाधानादिकं करोति અગર એક કર્થના તોલાના સોના બરાબર પલ) कृ+क्विप्+तुक्) समाधान ४२॥२ पुरुष સોળ દ્રમ્મ ચાર પૈસાભાર, ચોસઠ પૈસાભારनिषेचन न. (नि+सिच्+ल्यूट) ४६ वगेरेथा. सिंयन वराटकानां दशकद्वयं यत्, सा काकिनी ताश्च ७२, नाम, स्थाय, समाधान. १२. पणश्चतस्रः / ते षोडश द्रम्मै इहावगम्यो दम्योस्तथा निषेचितृ त्रि. (नि+सिच्+तृच्) ४. वगेरे सिंयनार, षोडशभिश्च निष्कः- लीलावत्याम् २।। નાખનાર, સ્થાપનાર, ગર્ભાધાન કરનાર. निष्कण्टक त्रि. (निर्गतः कण्टको यस्य) sian , निषेदिवस् त्रि. (नि+सद्+क्वसु) स.. બાધા વગરનું, દુઃખ રહિત, પીડા વગરનું, ચાર निषेदुषी स्त्री, (निषेदिवस, स्त्रियां डीप् वस्य उः) भासानो २u॥ थे. ४ निष्ठ25 -स्याश्चातुर्मासकैः शाणः सी. -“निषेदुषीमासनबन्धधीरः"-रघु ० । स निष्कण्टक एव तु-शार्ङ्गधरः । निषेधृ त्रि. (नि+सिध्+तृच्) नि. ४२८२, भनाई निष्कण्ठ पुं. (निर्गतः कण्ठः स्कन्धो यस्य) ४२नार, अविना२. ___ तनु, उ (३२५८. ना. 3) (वरुणवृक्षः ।) निषेध पुं. (नि+सिध्+घञ्) २४-242314j, मनाई, निष्कण त्रि. (निर्गताः कणाः यस्मात्, णिक्कण, जै.प्रा.) निषेध. वाय. - द्वौ निषेधौ प्रकृतार्थं गमयतः निषेधस्तु धान्य. २उित-गरील. निवृत्तात्मा कालमात्रमपेक्षते -तिथितत्त्वे । निष्कम्प त्रि. (निर्गतः कम्पो यस्य) ४५.२रित, ध्रु०॥३॥ निषेधक नि., निषेधिन् त्रि. (नि+सिध्+ण्वुल २रित. +नि+सिध्+णिनि) रोनार, 24251वना२, मनाई निष्कम्मु (पुं.) ते ना. म. हैव-सेनापति.. ४२॥२. निष्कर्मन् त्रि. (निर्गतं कर्म यस्य) ममाथी. मुत. निषेधविधि त्रि. (निषेधे अभावे विधिः) असावे. 52 थयेद, म. गरनु. સાધનતા બોધક વાક્ય. निष्करुण त्रि. (निर्गता करुणा यस्मात्) या २डित, निषेवक, निषेवितृ, निषेविन् त्रि. (नि+सेव्+ण्वुल। निय. नि+से+तृच्/ नि+सेव+णिनि) सेवा ४२॥२, यारी. | निष्कर्ष पुं., निष्कर्षण न. (निस्+कृष्+भावे घञ्/ કરનાર ભક્ત. ल्युट च) निश्चय, अमु भा५, नि[यार्थ, निषेवण न. (नि+सेव+भावे ल्युट) सेव-या४२. सिrid. अत्रायं निष्कर्षः ।- अनुकर्षं च निष्कर्ष 5२वी. स्यान्महत्सेवया विप्राः पुण्यतीर्थनिषेवणात्- व्याधिपावकमूर्च्छनम्- महा० २।१३।१३। बार 50aj, भाग ०१।२।१६। ५j, यो2ी २३. નીચોવવું. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy