SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ निशान्धा - निशुम्भमथिनी ] निशान्धा स्त्री. (निशायां अन्धयति आत्मानं, अन्ध् +अच्+ टाप्) 'जतुका' नाभे खेड वनस्पतिनो वेलो. निशान्ध्य (न.) रात्रे सांधणापासुं रतांधणाय. निशापुत्र पुं. (निशायाः पुत्र इव) नक्षत्र, तारा वगेरे. निशापुष्प न. ( निशायां पुष्यति, पुष्प विकासे+अच्) पोयसुं, रात्रिविद्वासी मज निशाबल पुं. (निशायां बलं वीर्यं यस्य) भेष-वृष-धन ई-मिथुन-भर-खेछ राशि. निशाभङ्ग स्त्री. (निशाया हरिद्राया भङ्ग इव भङ्गः पल्लवो यस्याः) दुग्धपुच्छी नाभे वनस्पति. निशामन न. ( नि+शम्+ णिच् + ल्युट्) हेजवु-भेवु, सांभजवु. निशामुख न. ( निशायाः मुखम् ) प्रोष-रात्रिनो भारंभडाण निशामृग पुं. (निशाचरो मृगः पशुः) शियाण. निशामृगी स्त्री. (निशामृग + जाति ङीष् ) शियाणवी. निशारण न. (नि+शृ हिंसे+स्वार्थे णिच् + भावे ल्युट् ) भारी नांजवु-भारवु (न. निशायाः रणम्) रात्रियुद्ध. निशारुक (पुं.) आद्याप तान - प्रविश्य नर्तको रङ्ग विकीर्य कुसुमादिकम् । निशारुकेण तालेन कोमलं नृत्यमाचरेत् सङ्गीतदामोदरे । संगीतशास्त्र प्रसिद्ध ३५४ - 'दृढ: प्रौढोऽथ खचरो, विभवश्चतुरक्रमः । निशारुकः प्रतितालः कथिताः सप्त रूपकाः ' संगीतग्रन्थात् । (त्रि.) अत्यन्त हिंस. निशार्धकाल पुं. (निशायाः अर्धकालः) रात्रिनो प्रथम અડધો ભાગ. निशालोष्ट न. ( णिसालोद, जै. प्रा. ) वाटवानो पथ्थर, शब्दरत्नमहोदधिः । सोढुं. निशावन पुं. (निशावत् अन्धकारजनकं वनं यत्र ) શણનું ઝાડ. निशावर्त्मन् (न.) अंधार. निशाविहार पुं. (निशायां विहारो यस्य) राक्षस.. निशाविहारी स्त्री. (निशाविहार + स्त्रियां जाति ङीष् ) राक्षसी - प्रचक्रतू रामनिशाविहारी- भट्टि० २।३६। निशावृन्द न. ( निशानां वृन्दम्) रात्रिखोनो समूह निशावेदिन् पुं. (निशां निशापरिमाणं वेत्ति, वेदयति ar, fact for) $$ul. निशाहस पुं. (निशायां रात्रौ हसो विकासो यस्य) डुभुह-पोयसुं. Jain Education International १२६५ निशाह्वा स्त्री. (निशाया आह्वा आख्या यस्याः) उल६२. निशाह्वय पुं. (निशा आह्वयो यस्य) हृष्ण पक्षनुं संधारियुं. निशित त्रि. (नि+शो+क्त इत्वम्) ते४ रेस- तीक्ष्ण sa - निशितनिपाताः शराः - श० १ | १० | साथ उपर यढावेसुं. (न.) सोढुं. निशिता स्त्री. (नि+शो+ आधारे क्त+टाप्) मध्य रात्रि. निशिति स्त्री. (नि+शो+कर्मणि क्तिन्) छोसवुं, सूक्ष्म वु, पात . निशिपालक (न.) ते नामे खेड छन् (पुं. निशि पालयति रक्षति, ण्वुल्) रात्रिभां पडेरी भरे ते पुरुष (पडेरगीर). निशिपुष्पा, निशिपुष्पी स्त्री. (निशिपुष्यति विकासते, पुष्प + अच्+टाप् / निशि रात्रौ विकसितं पुष्पमस्याः अत ईप्) शेझलिका नाभे वनस्पति. निशीथ पुं. ( नितरां शेतेऽत्र, नि + शी+थक् नि ) अर्धरात्रिभधरात - सुतन्त्रीगीतं मदनस्य दीपनं शुचौ निशीथेऽनुभवन्ति कामिनः ऋतुसं० ११३ 'निशीथदीपाः सहसा हतत्विषः ' -रघु० ३ । १५ । शुचौ निशीथेऽनुभवन्ति कामिनः-ऋतु० १।३। निशीथिनी, निशीथ्या स्त्री. (निशीथोऽस्त्यस्या इनि + ङीप्) रात्रि. निशीथिका स्त्री. (णिसीहिआ, जै. प्रा. ) अध्ययन, સ્થાન, થોડા સમય માટે મેળવેલી જગા, આચારાંગ સૂત્ર’નું પ્રથમ અધ્યયન. निशीथिनीनाथ, निशीथिनीप, निशीथिनीपति, निशीथिनीश, निशीथिनीश्वर पुं. (निशीथिन्याः नाथः / निशिथिनीं पाति, पा + क / निशीथिन्याः पतिः / निशीथिन्याः ईशः / निशीथिन्याः ईश्वरः ) यन्द्र, डयूर. निशुम्भ पुं., निशुम्भन न. ( निशुम्भू हिंसायां + भावे घञ् / नि + शुम्भ + भावे ल्युट् ) भारवु-हार भारवु, वध ४२वो, ते नामनो द्वैत्य - ज्येष्ठः शुम्भ इति ख्यातो निशुम्भश्चापरासुरः । तृतीयो नमुचिर्नाम महाबलसमन्वितः-वामन पु० ५२ अ० । 'शक्तिः शुम्भनिशुम्भ - दैत्यदलनी' - देवीस्तोत्रम् । निशुम्भमथिनी, निशुम्भमर्दिनी स्त्री. (निशुम्भं मध्नाति, मन्थ् विलोडने+ल्युः नलोपः - ङीष् / निशुन्भं मृद्नाति, मृद् णिनि + ङीष्) हुर्गा देवी -निशुम्भशुम्भमथनी देवी वेदेषु गीयते - देवीपु० । For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy