SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ १२५३ निर्दिष्टा-निबन्धन शब्दरत्नमहोदधिः। निर्दिष्टा स्त्री. (निर्दिष्ट+स्त्रियां टप्) ३, ४१६२, | निर्धारित त्रि. (निर्+धृ+णिच्+क्त) निश्चय ४२८, ધોળી પાડલ વનસ્પતિ. नजी ४३८. निर्दुःख त्रि. (निर्गतं दुःखं यस्मात्-णिदुक्ख, जै. प्रा.) | निर्धार्य त्रि. (निर्धार्यं विद्यतेऽस्य अच्) नि:शं. म म. २डित, सुजी. ___४२॥२. (न. निर्धियते भावे ण्यत्) अवश्य. न.डी. निर्देश पुं. (निर्+दिश्+भावे घञ्) सन-200- | ७२. ॐ तत् सदितिनिर्देशो ब्रह्मणस्त्रिविधः स्मृतः - निर्धावित त्रि. (णिद्धाविय, जै. प्रा.) हाउसु, मूल गीतायाम् । ॐ3, 6५१२, पाउ, स्पष्ट ४२, . होउ. निश्चय- अयुक्तोऽयं निर्देश:-महा० । | निर्धूत त्रि. (निर्+धू+क्त) निरस्त त्रि. २०६ मी. (पुं. निर्दिश्यतेऽनेन करणे घञ्) प्रति५६ मे. ___ -निर्धूतपापा हरिमेव यान्ति ते-अध्यात्म- रामायणे । २०६, नाम, ५२॥२, सभी५. (त्रि. देशानिर्गतः) देशमाथी -परुषाणि च संश्राव्य निर्धूतोऽस्मि बलीयसा-रामा० નીકળી ગયેલ. ४८।३२। निर्देष्ट्र त्रि. (निर्दिशति, निर्+दिश्+तृच्) पाउन।, निर्धूम त्रि. (निर्गतो धूमो यस्मात्-णिधूम, जै. प्रा.) બતાવનાર, આજ્ઞા કરનાર, ઉપદેશ કરનાર, નિશ્ચય धुभाउ बगरनु. निर्धात त्रि. (निर्+धाव+कर्मणि क्त) धोये, साई इना२. निर्दोष त्रि. (निर्गतो दोषो यस्मात्) घोष वानु, शुद्ध २j. -त्रिोतोऽधरशोणिमा विलुलितस्रस्तस्रजो मूर्धजा:-जयदेवः । यरित्र- निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति निर्मात त्रि. (णिद्धन्त, जै. प्रा.) नमन मिताक्षरा । निर्द्रव्य त्रि. (निर्नास्ति द्रव्यं यस्य) गरीब, निधन.. ___dपावे, साई ४२८. | निर्खान न. (णिद्धमण, जै. प्रा.) ति२२७१२. निर्दोह त्रि. (निर्गतो द्रोहो यस्मात्) द्वेष. २छित. निर्मापन न. (निर्+मा+णिच्+भावे ल्युट) वैद्य निर्द्वन्द्व त्रि. (निर्गतो द्वन्द्वात्) २।ग-द्वेषाहि सुम-हु: પ્રસિદ્ધ શલ્યોદ્ધરણ માટે શરૂમાં કરવામાં આવતું એક शीतluetsuथी. २उत- निर्द्वन्द्वो नित्यसत्त्वस्थो डाभ. निर्योगक्षेम आत्मवान्-भग० ११४५। निर्नमस्कार त्रि. (निर्गतो नमस्कारो यस्मात्) नम२८२. निर्धन त्रि. (निर्नास्ति धनं यस्य) धन. २हित, हरिद्र નહિ કરનાર, નહિ નમનાર. शशिनस्तुल्यवंशोऽपि निर्धनः परिभूयते- चाण० ८२। निर्नाथ त्रि. (निर्गतो नाथो यस्य) नाथ विनानु, l (पुं. निर्गतं धनं यस्मात्) ५२3 ह. ___ वगरनु. निर्धनता स्री., निर्धनत्व न. (निर्धनस्य भावः तल् निर्नाथता स्त्री., नि थत्व न. (निर्नाथस्य भावः ____टाप्-त्व) घन २लितपशु, हरिद्रपj. ___ तल्+टाप्-त्व) पायातunj, अनाथ५. निर्धर्म त्रि. (निर्गतो धर्मो यस्मात) धर्म रहित. धनष्ट. निर्निद्र त्रि. (निर्गता निद्रा यस्य) निदारहित-गृत. निर्धान्य त्रि. (निर्नास्ति धान्यं यस्य) सना४ २डित. निन्द्रिता स्त्री., निन्द्रित्व न. (निर्निद्रस्य भावः तल् निर्धार पुं., निर्धारण न. (निर्+धृ+णिच्+भावे घञ्/ टाप-त्व) निद्रा २डित५४i- त . ल्युट) निश्चय, नी- यतश्च निर्धारणम्-पा० २।३।४१। | निनिमित्त त्रि. (निर्गतं निमित्तं यस्मात्) ॥२५॥ २र्नु, જાતિ ક્રિયા કે ગુણવડે સમુદાયમાંથી એક ભાગને मित्त विनानु. rel २वो त. निनिमेष त्रि. (निर्गतो निमेषो यस्मात्) स्थि२. दृष्टि, निर्धारणीय, निर्धारितव्य, निर्धार्य त्रि. (निर्++ 1 ચમકે નહિ તેવું. णिच्+अनीयर् / निर्+धृ+णिच्+तव्यच् । निर्+ | निर्बन्ध पुं. निर्+बन्ध+भावे घञ्) 08, 86धारि+कर्मणि ण्यत्) नी ४२वा योय. ति, शु | अवस्तुनिर्बन्धपरे कथं तु ते करोऽयमा-मुक्तકે ક્રિયાવડે સમુદાયમાંથી એક ભાગને પૃથફ કરવા ___विवाहकौतुकः -कुमार० ५।६६। ५.53j, पारो५. योग्य. निबन्धन न. (णिब्बन्धण, जै. प्रा.) उतु-७॥२५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy