SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ निर्ग्रन्थन-निर्झरिन् शब्दरत्नमहोदधिः। १२५१ निर्ग्रन्थन न. (निर्+ग्रथि कौटिल्ये+भावे ल्युट) भारी | निर्जरसर्षप पुं. (निर्जरप्रियः सर्षपः) वि. सरसव, वि. नir, 4घ ४२वी. સરસવનું ઝાડ. निर्गन्थिका स्त्री. (निर्गता ग्रन्थिर्यस्याः कप+टाप) छैन । निर्जरा स्त्री. (निर्जर+स्त्रियां टाप) गो वनस्पति, साध्वी. जी भुसणी. (स्त्री. णिज्जरा, जै, प्रा.) धीरे धीरे निर्ग्राह्य त्रि. (निर्+ग्रह+ण्यत्) निश्चयथा A N. भ-क्षय. शाय ते. निर्जरायु पुं. (निर्गतो जरायुतः) मोरमथी. नाणेल. निर्घट त्रि. (निर्गतो घटो यस्मात्) ५८ ॥२नो प्रहे __ मनुष्य पशु वगैरे. (त्रि. निर्गतो जरायुर्यस्य) और वगैरे. (न.) घu भारासोनी.भी.उवाj4%२-हुडान, વગરનું. २% २. वगरनु..1२. (अव्य.) घानी समाव.. निर्जर्जल्प त्रि. (नितरां जर्जरः पृषो०) अत्यन्त. ४०२ निर्घण्ट, निर्घण्टक पुं. (निर्+घण्ट् दीप्तो+घञ्/ थयेट. निर्घण्ट+स्वार्थे क) अन्थोन, सूचीपत्र, निघंटु-२०६श. निर्जल त्रि. (निर्गतं जलं यस्मात्) ४ वरनु- संप्राप्ता -सोऽधीत्य यत् सकलमेनमवैति सर्वं तस्मादयं जगति ___ दशमध्वजाद्यगतिना संमूच्छिता निर्जले-बल्लालसेनः । भाति निघण्टराजः- राजनिघण्टः । निर्जलैकादशी स्त्री. (निर्जला एकादशी) सुह निर्घाटन न. (णिग्घाडण, जै. प्रा.) पडा२. उa.. अगिया२१ -किं वापरेण धर्मेण निर्जलैकादशीं नृप ! निर्घात पुं. (निर्+हन्+घञ्) पवन साथे. साथ।येस., -पादमे । पवननो शमांथी पृथ्वी ५२ ५उत थतो. श६ निर्जित त्रि. (निर्+जि+क्त) ५२५४५. पाय-, -निर्घातोयै कुञ्जलीना जिघांसुर्व्यानिघोषैः क्षोभयामास वश थयेस- ध्यायतश्चरणाम्भोज भावनिर्जितचेतसासिंहान्-रघु० ९।६४। -वायुना निहतो वायुर्गगनाच्च भाग० ११६ अ० । टीकायाम् । पतत्यघः । प्रचण्डघोरनिर्घोषो निर्घात इति कथ्यते । | निर्जितेन्द्रिय, निर्जितेन्द्रियग्राम त्रि. (निर्जितानीन्द्रियाणि તોફાની પવનના સુસવાટ. येन/निर्जितः इन्द्रियग्रामो येन) सर्व इन्द्रियान तन२निर्घातन न. (निर्+हन्+स्वार्थे णिच्+भावे ल्युट) वश २२ यति. બળપૂર્વક બહાર કાઢવું, પ્રકાશિત કરવું, વૈદ્યક પ્રસિદ્ધ | निर्जिब त्रि. (निर्गता मुखात्रिसृता जिह्वा यस्य) मुममाथा યંત્રસાધ્ય ક્રિયા. બહાર નીકળી પડેલી જીભવાળું-જીભ વગરનું. निधुरिणी (स्त्री.) नही. (पुं. निर्नास्ति जिह्वा यस्य) हे.. निघृण त्रि. (निर्गता घृणा दया यस्मात्) निय. निर्जीव त्रि. (निर्गतो जीवो यस्मात्) 10.8. गयेदा निपुणता स्त्री., निपुणत्व न. (निघृणस्य भावः तल् ®वाणु, भ२५॥ पामेल- 'चिता दहति निर्जीवं चिन्ता ___टाप्-त्व) निय५. ___ दहति जीवितम्-प्राचीन गाथा । निर्घोष पुं. (निर्+घुष्+घञ्) श६, सवाल- ज्यानिर्घोषैः | निर्जेतृ त्रि. (निर्+जि+तृच्) तना२, २०वन२. क्षोभयामास सिंहान्-रघु० ९।६४। निर्बर त्रि. (निर्गतः ज्वरो यस्मात्) ता. २हित. निर्जन त्रि. (निर्गतो जनो यस्मात्) मनुष्यो वनु. | निर्झर पुं. (निर्++अप्) पर्वतमाथी. तो स्थान, मे.न्ति -एकस्मिन् समये पाण्डुर्माद्रीं दृष्ट्वाथ __mals, ॐ२६-७२५८- शीतं निर्जरवारिपानम्निर्जने । आश्रमे चातिकामातो जग्राहागतवैशसः- नागा० ४। -सरितो निर्झरांश्चैव ददर्शाद्भुतदर्शनान्देवीभाग० २।६।५९। महा० ३।६४।८ । सूर्यनो घो., शेतन अग्नि. निर्जय पुं. (निर्+जि+कर्तरि अच्) ४य, इ. निर्झरिणी, निर्झरी स्त्री. (निर्झर उत्पत्तिकारणत्वेनास्त्यस्याः निर्जर पुं. (जराया निष्क्रान्तः) हेव- विशन्तु निर्जराः इनि+ङीप्/निर्झरः कारणत्वेनास्त्यस्याः अच्+ङीष्) सर्वे कुशलं कथयन्तु वः-देवीभाग० ५।८।१८। ॐनमत. नही. 'स्खलनमुखरभूरिस्रोतसो निर्झरिण्यः' -उत्तर० । પ્રસિદ્ધ જીવાજીવ વગેરે સાત પદાર્થ પૈકી કોઈપણ - सोऽपि तां वीक्ष्य लावण्यरसनिर्झरिणी नृपः५हाथ.. (न. निर्गता जरा यस्मात्) .त. कथासरित्० १७।७।। (त्रि. निर्गता जरा यस्य) घ७५५. १२- २४२. | निर्झरिन् पुं. (निर्झर+अस्त्यर्थे इनि) पति.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy