SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ निरपचय - निरवसित] शब्दरत्नमहोदधिः । १२४५ निरपचय त्रि. (निर्नास्ति अपचयो यस्य) हानि रहित । निरर्थ, निरर्थक त्रि. (निर्गतो अर्थो यस्मात् कप् च ) निरपवर्त्त (पुं.) पाछु न इर्खु ते, छढला ४. निरपाय त्रि. (निष्क्रान्तः अपायात्) विनाश रहित, 'विघ्न रहित. अर्थशून्य, निरर्थ, इस विनानुं, झेगट, व्यर्थयस्मिन्नविद्यारचितं निरर्थकं पश्यन्ति नानात्वमपि प्रतीतम् - भाग ० ४ । १६ । ९९ । भतवज वगरनुं. निरर्थक (न.) खेड प्रहारनो अव्यघोष- निरर्थकं तु हीत्यादि पूरणैकप्रयोजनम् - चन्द्रा० २।६। गौतमे डडेल खेड निग्रहस्थान- "वर्णक्रमनिर्देशवन्निरर्थकम् ।” निरर्थकता स्त्री, निरर्थकत्व न, निरर्थता स्त्री. ( निरर्थकस्य भावः तल्-त्व टाप्) अर्थशून्यता, निष्णता, व्यर्थता. निरपेक्ष त्रि. (निर्गता अपेक्षा यस्य) २६२४२, खाशा रहित, निःस्पृह, खशस्य विषयवाणुं, निःस्वार्थ-स्वार्थ वगरनुं, अपेक्षा वगरनुं - न्यायनिर्णीतसारत्वान्निरपेक्षमिवागमे - किरा० ११ । ३९ । - अभिधातुं पदेऽन्यस्मिन् निरपेक्षरवा श्रुतिः - मलमासतत्त्वे । - कलत्रनिरपेक्षैश्च चेष्टितैरस्य दारुणैः रामा० ६ । ९९ । ४२ । निरभिमान त्रि. (निर्नास्ति अभिमानो यस्य) अभिमान रडित, गर्व वगरनुं. निरभिभव त्रि. (निर्नास्ति अभिभवो यस्य) पराभ्य विनानो, अपमान न हरवा योग्य न जाय तेंदु. निरभिलाष त्रि. (निर्गत अभिलाषः यस्मात्) डोई वस्तुनी अभिलाषा वगरनो, उहासीन- स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः - शकुं० ५।५। निरभ्र त्रि. (निर्गतानि अभ्राणि यस्मात्) वाहण विनानुं, भेघ रहित. निरमण न. ( नियतं रमणम्) अत्यन्त अनुराग, घशो ४ प्रेम (न. नियतं रमत्यस्मिन् नि +रम् + आधारे ल्युट) प्रेमनो आधार. निरमर्ष त्रि. (निर्नास्ति अमर्षो यस्य) डीघ विनानुं, શાન્ત પ્રકૃતિવાળું. निरमित्र (पुं.) पांडव नहुसनो खेड पुत्र, बृहद्रथना वंशनो खेड राम (त्रि. निर्नास्ति अमित्रः यस्य ) शत्रु रहित, शत्रु विनानुं. निरय पुं. (निकृष्टोऽयो गमनं यत्र) २४- कथं च शक्तास्ते दातुं निरयास्थाः फलं पुनः - हरिवंशे १६ । १६ । निरयनगरद्वारमुद्घाटयन्तम्- भर्तृ० १।६३ । निरयण न. ( निर् + अय् +करणे ल्युट् ) नीडजवानी उपाय. (न. निर्+अय् गतौ + भावे ल्युट् ) नीडजवुं निरयावलिका स्त्री. (णिरयावलिया, जै. प्रा.) જૈનાગમશાસ્ત્ર, નરક, નરકના જીવોને પીડા કરનાર દેવોની જાતિ. निरयोपग त्रि. (निरयमुपगच्छति डः) न२हि हुर्गतिभां इ२नार. निरर्गल त्रि. (निर्नास्ति अर्गलमिव प्रतिबन्धको यत्र ) प्रतिबंध रहित, स्वतंत्र, निजधि.. Jain Education International निरव न. ( नि + रु+अप्) गुपयुप, शान्त, अवान विनानुंनिरवकाश त्रि. (निर्गतोऽवकाशो यस्य) वाश वगरनुं. निरवग्रह त्रि. (निर्गतोऽवग्रहः प्रतिबन्धो वृष्टिप्रतिबन्ध नियमनं वा यस्मात्) स्वतंत्र, स्व२छन्- दुर्दमः कामचारी च स केशी निरवग्रहः -हरिवंशे ८० १९ । બીજાની ઇચ્છાને આધીન ન થના૨, વરસાદના खटाव वगरनुं-वरसाहवाणुं- नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः - महा० १३ ।१७ १८२ । निरवद्य त्रि. (निर्गतं अवद्यं दोषः अज्ञानं रागद्वेषादिवां) निर्दोष, उत्कृष्ट, अज्ञान रहित, राग-द्वेष छोष सहि रहित - हृद्य निरवद्यरूपो भूपो वभूव दश० १। (पुं. निर्नास्ति अवद्यं रागद्वेषादिर्यस्य) परमात्मा. निरवद्यता स्त्री, निरवद्यत्व न. ( निरवद्यस्य भावः तल् टाप्-त्व) निर्दोषपशु उत्कृष्टपशुं अज्ञान રહિતપણું, રાગ-દ્વેષાદિ રહિતપણું. निरara त्रि. (निर्गतोऽवयवो यस्य) अवयव रहित, विभाग रहित (न. निर्न सन्ति अवयवाः यस्य ) परब्रह्म परमात्मा. निरवलम्ब त्रि. (निर्नास्ति अवलम्बो यस्य) टेडा विनानुं, આધાર રહિત. निरवधि त्रि. (निर्नास्ति अवधिः यस्य) ३६ विनानुं, घाणुं. निरवशेष त्रि. (निर्गतः अवशेषो यस्य) अवशेष शून्य, समग्र, संपूर्ण. निरवशेषतस् अव्य. (निरवशेष + तसिल् ) समग्रथी, संपूर्णथी, संपूर्ण रीते. निरवसाद त्रि. (निर्गतः अवसादो यस्य ) (हावा, ઉત્સાહવાળું. निरवसित त्रि. (निर्+अव+सो+क्त) भेड़ो लोन કરેલું પાત્ર સંસ્કારથી પણ શુદ્ધ ન થઈ શકે તે-પાત્ર બહિષ્કૃત ચંડાળ વગેરે. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy