SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ निद्राणि- निनद] निद्राणि स्त्री. (णिदाणी, जै. प्रा.) विद्याहेवी विशेष. निद्राभङ्ग पुं. ( निद्रायाः भङ्गः ) अंधनो लंग. निद्रालु त्रि. ( निद्रा + आलु) अंधाशी, जडु अंधवाणुं, -निदालोः कमठाकृतेर्भगवतः श्वासानिलाः पातु वःभागवतम् ।। शब्दरत्नमहोदधिः । निद्रालुता स्त्री, निद्रालुत्व न. ( निद्रालोर्भावः तल् टाप्-त्व) अंधाराशी पशु. निद्रावृक्ष पुं. ( निद्राया वृक्ष इव आश्रयत्वात्) अंधार, अंधारं. निद्रासंजनन न. ( निद्रां संजनयति, सम्+जन्+ णिच्+ल्यु) शरीरमां रहेस ईधातु. निद्रित त्रि. (नि+द्रा + क्त) अंधेस, सूतेस.. निधत्त, निधत्तन न ( णिधत्त, णिहत्तण, जै. प्रा.) કર્મનું ગાઢ બંધન. निधन पुं. न. (निधीयतेऽत्र, नि + धा+क्यु) नाश, भर - म्लेच्छनिवहनिधने कलयसि करवालम् - गीत० १। कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनम् - भर्तृ० २।१६ । उन्म लग्नथी सहभुं स्थान, જન્મ નક્ષત્રથી ગણતાં સાત, સોળ, ત્રેવીસમું નક્ષત્ર, પાંચ કે સાત અવયવવાળા સામવેદનો છેલ્લો અવયવ. (त्रि. निवृत्तं धनं यस्य) हरिद्र, धनरहित. निधनता स्त्री, निधनत्व न. ( निधनस्य भावः तल्त्व) भरापासुं, हरिद्रपशु अहो ! निधनता सर्वापदामास्पदम्- मृच्छ० १ | १४ | निधनवत् त्रि. (निधन + अस्त्यर्थे मतुप् ) भरावा. (न.) निधन अवयववाणुं साम. निधा स्त्री. (निधीयते धार्यते बन्धनेनाऽनया) पाशसभूल, निधान, अर्पश. निधान न., निधानक त्रि. (निधीयतेऽत्र नि+धा+ ल्युट् / निधानस्य समीपे चतु० कः) भूवु, स्थापयुं, साधार - निधानं धर्माणाम् गङ्गा० १८ । खाश्रय, सयस्थान, अप्रडाश, अभनो-भंडार- निधानगर्भामिव सागराम्बराम्- रघु० ३।९। - विद्यैव लोकस्य परं निधानम्- (सामीप्ये) जभनानी सभीपनो प्रदेश farman (9.) 21122, flaul, Hinj m3. निधाय अव्य. (नि+धा + ल्यप्) भूडीने, स्थायीने.. निधि पुं. (नि+धा + आधारे कि) वस्तुनो खाधार, નલિકા નામે એક સુગંધી દ્રવ્ય, વિષ્ણુ, પરમેશ્વર, समुद्र - कन्यां सुकेशीं निधिकन्यकासमां मेने Jain Education International १२३७ तदात्मानमनुत्तमं च - देवीभाग० ३ । २२ । ६० । भंडारખજાનો राजा लब्ध्वा निधिं दद्यात् । वे६, કુબેરના નવભંડાર જેવા કે મહાપદ્મ, પદ્મ, શંખ, भडु२, ४२छ्य्, भुहुन्छ, हुन्छ, नीस खने यर्यस्ते પૈકી કોઈ. જૈન સિદ્ધાંત પ્રમાણે નવ નિધિઓ તે - नैस, पांडुड, पिंगल, सर्वरत्न, महापद्म, अब, भडाडास, भााव, शंञs. (स्त्री. णिहि, जै. प्रा.) नव દિવસનો ઉપવાસ. निधिगोप पुं. (निधिं वेदं ऋणभूतपाठं वा गोपायति, गुप् + अण्) वे६२क्ष, अनुष्ठान. निधिनाथ पुं., निधिप पुं. त्रि. निधिपति पुं. त्रि., निधीश त्रि. निधीश्वर पुं. त्रि. (निधेः नाथः / निधिं पाति / पा+कः / निधीनां पतिः / निधीनामीशः / निधीनामीश्वरः त्रि.) डुबेर, भानुं रक्षा ४२नार, ભંડારોના માલિક. निधीयमान त्रि. (नि+था+यक् + शानच् ) भुातुं स्थापातुं, અનામત મૂકવા યોગ્ય. निधुवन न. ( नितरां धुवनं हस्तपादादिकम्पनं यत्र) मैथुन, - अतिशयमधुरिपुनिधुवनशीलम् - गीत० । सुरतडी- 'नवनिधुवनलीला कौतुकेनाभिवीक्ष्य' इति शिशु० । (न. नितरां धुवनम् ) अत्यन्त ध्रुवुवु, उत्साह, खानं. निधेय त्रि. (नि+धा + यत्) भूडवा योग्य, स्थापवा યોગ્ય निधेया स्त्री. (नि+था+यत् टाप्) लक्ष्मीहेवी.. निध्यान न. ( नि + ध्यै + भावे ल्युट्) भेवु, हेज, हर्शन. निध्रुव (पुं.) ते नामे खेड ऋषि निध्रुवि त्रि. ( नितरां ध्रुवति ध्रु स्थैर्य्ये+कि) अत्यन्त સ્થિરતાવાળું. निध्वान पुं. (नि+ ध्वन् + भावे घञ्) श७६, अवार. निनङ्क्षु त्रि. ( नष्टुमिच्छुः, नश्+सन्+उ+नुम्) नाश પામવા ચાહનાર, અદશ્ય બનવા ઇચ્છનાર. निनद, निनाद पुं. (नि+नद् + भावे अप्/पुं. नि+ नद्+ पक्षे घञ्) वा४, श७६- निनदोऽम्भसि तस्या:रघु० ९ । ७३ । - शृण्वन्तु तूर्यनिनादान् किल वाद्यमानान् - देवीभाग० ३।२२। ३७। गर्भना अवा-श७६'ज्यानिनादमथ शृण्वती तयोः ' -रघु० । - स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि - रामा० २।३४।१९ । For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy