SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ १२३४ निचित त्रि. (नि+चि + क्त) व्याप्त- पश्य नानाविधाकारैरग्निभिर्निचितां महीम् महा० ३ । १२९ । ४ । पूर्ण निचितं खमुपेत्य नीरदैः - घट० १। संडी, रथेषु, भडेसु. निचिता स्त्री. (नि+चि + क्त + स्त्रियां टाप्) ते नामनी खेड नही -कौशिकीं त्रिदिवां कृत्यां निचितां रोहितारणीम् महा० ६।९।१८ । निचिर न. ( नितरां चिरम्) अत्यंत सांजो आज (त्रि. नितरां चिरः) अत्यंत सांभाजनुं, घसा समयनुं. निचुम्पण पुं. (निचुमनेन पूर्यते, नीचैरस्मिन् क्वणन्ति दधतीति वा पृषो.) समुद्र, यज्ञना खन्ते यतुं अवभृथ નામનું સ્નાન. निचुल पुं. (नि+चुल्+क) नेतरनुं आउ -'स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुखः खम्' -मेघ० १४ । ऽवि अविहासनो खेड भित्र अवि- निचुलो नाम महाकविः कालिदासस्य सहाध्यायी । उपरथी शरीर ढांडवानी याहर. शब्दरत्नमहोदधिः । निचुलक न., निचोलक पुं. (निचुल इव प्रतिकृतिः निचुल+कन / निचोल इव कायति, कै+क) योद्धा वगेरेनुं छातीनुं जख्तर (पुं. निचुल+कन्) खेड જાતનું માછલું. fagfma f. (fi+go+97) siłę, zuzen SIG. निचेय त्रि. (नि+चि + यत्) संपूर्ण राते खेडु उरवा योग्य. निचेरु पुं. (नि+चर् उन् बा. आदेरेच्च) अत्यन्त ફરનાર, અતિશય વિચરનાર. निचोल पुं. (नि+चुल्+घञ्) खोछाउ - ध्वान्तं नीलनिचोलचारु गीत० ११ । - शीलयनीलनिचोलम्गीत० ५। २थ वगेरे ढांडवानी पुरजो निच्छवि पुं. (निकृष्टा छविः सादृश्यं यत्र) प्रदेशविशेष, तीरत्लुस्तद्देश-डांडानी पासेनो प्रदेश. (पुं.) प्रात्य જાતિના હલકા ક્ષત્રિયથી સવર્ણ સ્ત્રીના પેટે ઉત્પન્ન થયેલ જાતિ, વર્ણસંકર જાતિ. निच्छोटना स्त्री. ( णिच्छोडणा, जै. प्रा. ) तिरस्डार, બહાર નીકળવાની ધમકી આપવી. निज् (जुहो. उभ. स. अनिट् नेनेक्ति-क्ते / अदादि० आ० -निक्ते) घोवु, साई ४२वु- सस्नुः पयः पपुरने जुरम्बराणि- शिशु० ५।२८ | Jain Education International [निचित- नितम्ब निज त्रि. ( नितरां जायते, नि+जन्+ड) पोतानुं- अयं निजः परो वेति गणना लघुचेतसाम् - हितो० । नित्यनुं, स्वाभावि -'सेनागजेन मथितस्य निजप्रसूनैः ' शिशु० । निजं वपुः पुनरयन्निजां रुचिम् - शिशु० १७।४ । निजघास पुं. (निजेन घासः अदनमस्य) पार्वतीना ક્રોધથી ઉત્પન્ન થયેલો એક ગણ. निजघ्नि त्रि. (नि + न् + कि द्वित्वम्) अतिशय हुए नार. निजधृति स्त्री. (निज + धृ + क्तिन्) शार्ड द्वीपमां आवेली नही (त्रि. निजा धृतिरस्य) स्वभावथी ४ धैर्यवाणुं. निजि त्रि. (निज् शुद्धौ + कि) शुद्धिवाणुं, पवित्र, स्वच्छ. निजिघृक्षत् त्रि. (निजिघृक्षति नि+ग्रह + सन्+शतृ) अ કરવા ઇચ્છતું. निजिघृश्रयत् त्रि. (नि ग्रह + सन् + णि+शतृ) ग्रहण કરાવવા ઇચ્છતું. निजिघृक्षयिष्यत् त्रि. (नि+ग्रह + सन् + णि+ष्य + शतृ) ભવિષ્યમાં ગ્રહણ કરાવવા ઇચ્છતું. faf f. (f++H7+3) USA SQU SZEPUR. निजिनुषत् त्रि. (नि+हनु + सन्+शत) छुपाई ४वा हरछतुं. निजिहनुषु त्रि. (नि+हनु + सन् + उ ) छुपाई वा ६२छनार निटल पुं. (नि+टल्+अच् निटल) उद्यान, ससार. निटिल या वपराय छे- निट (टि) लतरचुम्बित०दश० ४ । १५ । निटलाक्ष पुं. (निटले भाले अक्षि यस्य अच् समा.) शिव, महादेव. निडीन न. ( निचैर्डीनं पतनमस्त्यस्मिन्) पक्षीखोनी નીચે ઊડી આવવા રૂપ ગતિ, ધીમે ધીમે નીચે तर - निडीनमथ संडीनं तिर्यग् डीनगतानि चमहा० ८ ।४१ । २६ । निण्डिका (स्त्री.) खेड भतना पटाएगा. निण्य (त्रि.) अन्तर्हित, आई गयेस, अदृश्य थयेस. नितत्नी (स्त्री.) ते नामनी खेड औषधी. नितम्ब पुं. ( निभृतं तभ्यते आकाङ्क्ष्यते कामुकैः, नि + म् +, यद्वा नितम्बति नायकचित्तम्, नि+तम्ब+ अब्) स्त्रीखोनी डेउनी पाछणनो भाग - 'विपुलतरनितम्बाभोगरुद्धे रमण्याः' - शिशु० । यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव - शकुं० २ ।१ । जाँध, अंडी, तीर, मध्य प्रदेश, पर्वतनी डेउ -सनाकवनितं For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy